समाचारं

इजरायलसेना स्वीकुर्वति : ८ सैनिकाः मृताः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​नवीनतमवार्तानुसारं इजरायल् रक्षासेना अक्टोबर् २ दिनाङ्के घोषितवती यत् तस्मिन् दिने दक्षिणे लेबनानदेशे भूसैन्यकार्यक्रमेषु अष्टौ इजरायलसैनिकाः मृताः।

समाचारानुसारम् अद्य पूर्वं इजरायल-रक्षा-सेनायाः घोषणा अभवत् यत् दक्षिण-लेबनान-देशे सैन्य-कार्यक्रमेषु २२ वर्षीयः कप्तानः ईटन-इत्जाक्-ओस्टरः मृतः सः इजरायल-सेनायाः अभिजात-एगोज्-कमाण्डो-एककस्य सदस्यः आसीत्, सः अपि आसीत् लेबनानदेशे भूसैन्यकार्यक्रमे मृतः प्रथमः इजरायलसैनिकः ।

eitan yitzhak oster (इजरायल रक्षा सेना) २.

तदनन्तरं इजरायल-रक्षा-सेनाभिः घोषितं यत् दक्षिण-लेबनान-देशे सैन्य-कार्यक्रमेषु अन्ये सप्त-सैनिकाः मृताः, येषु हरेल् एटिङ्गर्, नोआम-बर्जिलै, अल-मञ्जूर् च सन्ति, ये अपि एगोज्-कमाण्डो-सेनायाः, नाजर-इट्किन्, आल्म्केन्-ट्रेफी-इडो-ब्रोयर-इत्येतयोः अपि टोही-दलस्य सन्ति गोलान् ब्रिगेडस्य यूनिट्, तथा "यहारोम" अभियांत्रिकी यूनिट् विशेषात् इटाई एरियल घिया।

दक्षिणलेबनानस्य एकस्मिन् ग्रामे लेबनानदेशस्य हिज्बुल-उग्रवादिभिः सह अग्निप्रदानं कृत्वा उपर्युक्ताः पञ्च एगोज्-कमाण्डो-सैनिकाः मृताः इति कथ्यते अस्मिन् एव घटनायां पञ्च इजरायलसैनिकाः गम्भीररूपेण घातिताः अभवन् । गोलान् ब्रिगेड् इत्यस्य टोही-दलस्य द्वौ सैनिकौ पृथक् प्रसङ्गे मृतौ, अस्मिन् प्रसङ्गे अन्यः सैनिकः गम्भीररूपेण घातितः

चेन जिया