2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रदिवसस्य समये भवन्तः मित्रैः सह मिलित्वा, सर्वाम् रात्रौ जागृत्य क्रीडां कुर्वन्ति, टीवी-नाटकानि च पश्यन्ति... विलम्बेन शयनं कुर्वन्ति वा अल्पं निद्रां कुर्वन्ति वा विलम्बेन जागरणानन्तरं परदिने भवतः विचित्रगन्धः भवति इव सर्वदा भवति ?
वस्तुतः एतत् सामान्यतया “क्लान्ति दुर्गन्धयुक्तम्” इति प्रसिद्धम् अस्ति!
श्रान्तगन्धः स्वेदगन्धात् अधिकं तीक्ष्णः भवति
"क्लान्तिगन्धः" यथा नाम सूचयति, शारीरिकक्लान्तिजन्यशरीरगन्धं निर्दिशति । "क्लान्तिगन्धः" प्रायः तेषु क्षेत्रेषु दृश्यते यत्र वसामयग्रन्थिः सान्द्रीकृता भवति, यथा गुल्फः, वक्षःस्थलः, पृष्ठः, कण्ठः च ।
"क्लान्तिगन्धस्य" तन्त्रं स्वेदगन्धात् भिन्नं भवति, त्वक्पृष्ठे स्थितैः जीवाणुभिः स्वेदं विघटनं न भवति, अपितु शरीरे "अमोनिया" इत्यनेन भवति ।
"अमोनिया" नाइट्रोजनस्य हाइड्रोजनस्य च यौगिकः अस्ति ।
सर्वेषां शरीरस्य गन्धः अद्वितीयः भवति, एते शरीरस्य गन्धाः त्वक्पृष्ठे स्वेदेन निर्मितेन "अद्वितीयगन्धेन" निर्गच्छन्ति
"अद्वितीयमसालानां" मुख्यसामग्रीषु लैक्टिक-अम्लः, यूरिक-अम्लः, मेदः-अम्लः, अमोनिया इत्यादयः सन्ति ।विविध "स्वादस्य" अनुपातस्य भेदस्य कारणात् सर्वेषां गन्धः भिन्नः भवति
वयं श्रान्ताः सन्तः शरीरं किमर्थं दुर्गन्धं करोति ?
1. असामान्यशरीरगन्धः
स्वस्थावस्थायां यकृत् शरीरे प्रोटीनस्य संसाधनं कुर्वन् उत्पादितं अमोनियां भङ्गयति, भग्नं अमोनिया मूत्रे चयापचयं भवति ।
परन्तु यदि कश्चन व्यक्तिः दीर्घकालं यावत् श्रान्तावस्थायां भवति तर्हि यकृत् क्षीणः भविष्यति तथा च तस्य अमोनिया विघटनक्षमता दुर्बलं भविष्यति शरीरे अवशिष्टः अमोनिया रक्तप्रवाहेन सह चर्मान्तरस्य ऊतकं प्रति प्रवहति तथा च केवलं शक्नोति स्वेदेन उत्सर्जितः भवेत्, तीक्ष्णगन्धं कृत्वा।
2. शरीरेण तैलस्रावः त्वरितः भवति
विलम्बेन जागरणेन एण्ड्रोजनस्य स्तरः वर्धते, एते हार्मोनाः च स्निग्धग्रन्थिषु इन्धनं पूरयितुं उत्तमाः सन्ति ।
यतो हि वसाग्रन्थिः मुख्यतया मुखशिरसि एव केन्द्रीकृता भवति, अतः विलम्बेन जागरणानन्तरं मुखस्य शिरसि वा हस्तौ स्थापयित्वा भवन्तः स्पष्टतया स्निग्धतां अनुभवितुं शक्नुवन्ति
तैलं स्वयं सहजतया आक्सीकरणं भवति, गन्धं च जनयति तदतिरिक्तं तैलयुक्तं वातावरणं सूक्ष्मजीवानां प्रजननाय, भोजार्थं च अतीव उपयुक्तं भवति
3. मुखजीवाणुः दुर्गन्धं जनयति
प्रतिदिनं प्रातःकाले जागरणसमये भवतः मुखस्य दुर्गन्धः भविष्यति वस्तुतः एतत् सामान्यम् अस्ति यतः रात्रौ लारस्य स्रावः न्यूनीभवति, तथा च प्रक्षालनं शुद्धिकरणं च दुर्बलं भवति, येन जीवाणुः अस्तं भवति मुखे शिबिरं कृत्वा दुर्गन्धः शीघ्रं न आगमिष्यति .
परन्तु यदि भवन्तः प्रायः विलम्बेन जागृत्य सुष्ठु न निद्रां कुर्वन्ति तर्हि गन्धः अधिकं स्पष्टः भवितुम् अर्हति ।
५ प्रकाराः जनाः “क्लान्तिगन्ध” विषये विशेषतया सावधानाः भवेयुः ।
1. अतिकार्यं कुर्वन्तः जनाः : शारीरिकक्लान्तिः चयापचयस्य कार्यं प्रभावितं करोति
2. ये जनाः अतितनावग्रस्ताः सन्ति : मानसिकक्लान्तिः शरीरस्य चयापचयम् अपि प्रभावितं कर्तुं शक्नोति ।
3. स्थूलवृद्धाः जनाः : यदि भवतः यकृत् मेदः अस्ति तर्हि भवतः यकृत् कार्यं सहजतया क्षतिग्रस्तं भविष्यति।
4. ये जनाः बहुधा पिबन्ति : मद्यस्य महतीं विघटनं कृत्वा यकृत्-कार्यं क्षतिग्रस्तं भवति ।
5. नित्यं कब्जयुक्ताः जनाः : शरीरे मलस्य सञ्चयेन अमोनिया उत्पद्यते, यः ततः रक्तेन सह सम्पूर्णशरीरं प्रति प्रवहति ।
विलम्बेन जागृत्य किञ्चित् निद्रां ग्रहीतुं शक्नोमि वा ?
विलम्बेन जागरणं शरीरस्य कृते अतीव हानिकारकं भवति, निद्रां गृहीत्वा तस्य क्षतिपूर्तिः कर्तुं न शक्यते ।
दीर्घकालं यावत् जागृत्य शरीरस्य जैविकतालं बाधितं भविष्यति, अतः वर्षे एकवारं विलम्बेन जागरणं अद्यापि स्वीकार्यं भवति
तदा केचन मित्राणि चिन्तयितुं न शक्नुवन्ति, किं विलम्बेन जागरणार्थं किमपि "युक्तयः" सन्ति?
सर्वोत्तमः युक्तिः अस्ति यत् विलम्बेन जागरणस्य दीर्घकालं न्यूनीकरोति यथा २४ वादने प्रक्षाल्य शयनं कुर्वन्तु, ततः प्रातः ७ वा ८ वादने उत्तिष्ठन्तु एतेन मूलतः सामान्यनिद्रासमयस्य गारण्टी भवति of 6 to 8 hours.एकवारं विलम्बेन जागरणस्य प्रभावः अद्यापि सीमितः अस्ति।
परदिने उत्थाय आहारस्य पोषणं सुदृढं कृत्वा समये जलं पुनः पूरयन्तु : १.
प्रातःभोजार्थं अण्डानि, दुग्धं, गोमांसम्, दलिया, शाकम् इत्यादीनि खादितुम् प्रयतन्ते, अपि च विलम्बेन जागरणेन नष्टानां पोषकाणां पूरकत्वेन संतराणि, सेबम् इत्यादीनि अधिकानि फलानि खादन्तु
भोजनानन्तरं कश्चित् शुष्कफलानि यथा अखरोटः, खजूरः, लोङ्गान्, मूंगफली च खादन्तु, येन श्रान्ततायाः विरुद्धं युद्धं भवति ।
विलम्बेन जागरणानन्तरं स्वस्थनिद्रा कथं प्राप्तव्या ?
1. सामान्यं कार्यं विश्रामं च सुनिश्चितं कुर्वन्तु। विलम्बेन जागरणानन्तरं बहवः जनाः दीर्घकालं यावत् झपकीं गृह्णन्ति वस्तुतः एतत् दैनन्दिनकार्यक्रमं बाधितं करिष्यति तथा च सामान्यतः पश्चात् (अर्धघण्टातः एकघण्टापर्यन्तं) जागर्तुं शक्नुवन्ति ।
2. परदिने मध्याह्ने झपकी गृहाण। विलम्बेन जागरणानन्तरं द्वितीयदिने मध्याह्ने अर्धघण्टायाः अन्तः एव झपकी करणीयम्, न तु बहुकालं यावत् । यदि झपकी अर्धघण्टायाः अपेक्षया अधिकं भवति तर्हि मस्तिष्कं गभीरनिद्रायाः अवस्थायां प्रवेशं कर्तुं शक्नोति तथा च भवन्तः जागरणसमये अधिकं श्रान्ततां अनुभविष्यन्ति यदि भवन्तः स्वाभाविकरूपेण जागरणपर्यन्तं झपकीं कुर्वन्ति तर्हि रात्रौ भवतः निद्रायाः प्रभावः भवितुम् अर्हति
3. शयनागमनात् पूर्वं सज्जतां कुर्वन्तु। शयनागमनात् पूर्वं रक्तप्रवाहं कर्तुं निद्रां च प्रवर्धयितुं पादं वा सम्पूर्णं शरीरं वा उष्णजले सिक्तं कर्तुं शक्यते । शयनागमनात् पूर्वं मनोदशां शान्तं कर्तुं भवन्तः किञ्चित् निद्राप्रवर्तकं मृदुसङ्गीतं श्रोतुं वा योगस्य अभ्यासं कर्तुं शक्नुवन्ति येन भवन्तः सुनिद्रां सुष्ठु कर्तुं शक्नुवन्ति । २३:०० वादनस्य अनन्तरं शयनं न कर्तव्यम् ।
4. लघु आहारं खादन्तु, उत्तेजकपानानि च परिहरन्तु। रात्रौ अधिकं स्निग्धं न खादन्तु, मद्यं वा न पिबन्तु, यतः वसन्तपर्वणि सर्वे सम्यक् खादन्ति, अतः रात्रौ चाय, कॉफी, कोला इत्यादीनि उत्तेजकपेयानि न पिबन्तु, गमनात् १ घण्टापूर्वम्; to bed धूम्रपानं न कर्तुं श्रेयस्करम्।
संक्षेपेण, विलम्बेन जागरणेन शरीरस्य क्षतिः अपरिवर्तनीयः भवति यदि भवन्तः वसन्तपर्वणि विलम्बेन जागरणं न कुर्वन्ति वा जागरणं न कुर्वन्ति तर्हि यथायोग्यं 24 वादनस्य समीपे शयनं कर्तुं शक्नुवन्ति शय्या अतीव विलम्बेन