2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा सेमीफाइनल्-क्रीडायाः अन्तिमः कन्दुकः भूमौ आहतः तदा बुयुन्चाओकेट् क्रीडायाः "हारितः" इति नाम्ना डायमण्ड्-क्रीडाङ्गणस्य प्रेक्षकाणां उष्णतालीवादनं आनन्दितवान्, स्मितं कृत्वा प्रतिद्वन्द्विना सह हस्तं कृतवान्
सः पराजितः अभवत्, सः च विजयी अभवत् ।
२०२४ तमे वर्षे चीनटेनिस् ओपन-क्रीडायाः (चाइना ओपन इति उच्यते) सेमीफाइनल्-क्रीडायां सः वर्तमानविश्वस्य प्रथमक्रमाङ्कस्य सिनर्-इत्यनेन सह पराजितः, परन्तु अस्मिन् स्पर्धायां सः स्वस्य करियरस्य सर्वोत्तमं परिणामं प्राप्तवान्
अक्टोबर्-मासस्य प्रथमे दिने बौयुन्चोकेट्-क्रीडायाः पूर्वं बीजिंग-नगरे २०२४ तमे वर्षे चीन-टेनिस्-ओपन-क्रीडायाः पुरुष-एकल-सेमीफाइनल्-क्रीडायां प्रवेशः अभवत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग लाङ्ग इत्यस्य चित्रम्
विश्वस्य प्रथमक्रमाङ्कस्य सह घोरं स्पर्धां कृतवान् अस्य २२ वर्षीयस्य युवकस्य जीवनं अन्येभ्यः टेनिसक्रीडकेभ्यः सर्वथा भिन्नम् इति बहवः जनाः न कल्पितवन्तः स्यात्
सः आन्तरिकमङ्गोलियादेशे जन्म प्राप्य सिन्जियाङ्ग-नगरस्य बालग्रामे वर्धितः, अनन्तरं सः झेजियांग-प्रान्तीय-टेनिस्-दले सम्मिलितः भूत्वा आद्यतः एव क्रीडितुं आरब्धवान् ।
यदि तस्य कथा एकस्मिन् वाक्ये कथिता स्यात् तर्हि तस्य सारांशः यथा भवति स्म -दैवविडम्बितः दैवानुकूलश्च यः ।
पाठ |.लिउ ज़िंगचेन्
1
“न कश्चित् मम समानं मार्गं गतः।”
एकदा कश्चन बुयुन्चाओकेट् इत्यनेन प्रश्नं पृष्टवान् यत् भवान् कीदृशः खिलाडी भवितुम् इच्छति ? तस्य उत्तरम् अस्ति- न।
अन्येषां क्रीडाणां तुलने टेनिसक्रीडकस्य प्रशिक्षणस्य व्ययः कथमपि न्यूनः नास्ति । "धनीपुरुषस्य आन्दोलनस्य" विशाले करियरव्यवस्थायां बुयुन्चाओकेट् अपवादः अस्ति यतोहि तस्य समानमार्गे कोऽपि न गतवान् ।
झिन्जियाङ्ग बोर्टला मङ्गोलियाई स्वायत्तप्रान्तः, यतः बुयुन्चाओकेट् आगच्छति ।मंगोलियाभाषायां बोर्टला इत्यस्य अर्थः "हरिततृणभूमिः" इति, "बुयुन्चाओकेत्" इत्यस्य अर्थः शुभः आशीर्वादः च इति ।केवलं एतत् यत् एतानि सुन्दराणि चित्राणि जिओ बु इत्यस्य वृद्धौ मूर्तरूपं न प्राप्तवन्तः यथार्थता सफलतायाः आकांक्षां कुर्वतः अस्य बालकस्य उपरि मजाकं कृतवती।
बुयुन्चाओकेट् इत्यस्य पिता बाल्ये एव स्वर्गं गतः ।तस्मै उत्तममार्गं दातुं बुयुन्चाओकेट् उरुमकी एसओएस बालग्रामे प्रेषितः, यत् जनकल्याणकारीसंस्थां बालकान् उद्धारयति ।
बु युन्चाओकेट् इत्यस्य पालनम् अकरोत् द्वितीयक्रमाङ्कस्य परिवारस्य मातुः लियू पेइबाओ इत्यस्य दृष्टौ यद्यपि जिओ बु कृशः लघुः च अस्ति तथापि तस्य नेत्राणि बुद्ध्या परिपूर्णानि सन्ति
बु युन्चाओ केते क्रीडायाः अनन्तरं प्रेक्षकाणां अभिवादनं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता bai xuefei
बुयुन्चाओकेते इत्यस्य विषये वदन् लुओ योङ्ग इति नाम परिहर्तुं न शक्यते - एकः पुरुषः यः टेनिस्-क्रीडाभिः बालकैः च "फसति" आसीत् ।
प्रारम्भिकवर्षेषु उत्साहेन परिपूर्णः लुओ योङ्गः स्वस्य पुटं समायोजयित्वा दक्षिणदिशि झेजियाङ्ग-प्रान्तस्य उत्तरभागे स्थितं हुझोउ-नगरं गतः तस्मिन् समये हुझौ-नगरे टेनिस्-क्रीडायाः विकासः तुल्यकालिकरूपेण पश्चात्तापः आसीत् ।एकः प्रशिक्षकः इति नाम्ना लुओ योङ्गः उत्तमस्थानीयप्रतिभानां गम्भीराभावस्य विषये अतीव अवगतः अस्ति ।
लुओ योङ्गः बालकानां चयनार्थं अनाथालयं गन्तुं निश्चयं कृतवान् सः एथलेटिकप्रतिभायुक्ताः, दीप्तनेत्राः च बालकान् अन्वेष्टुं धावितुं आरब्धवान् । संयोगवशः ५ वर्षीयः बुयुन्चाओकेट् उरुम्कीनगरस्य एसओएस बालग्रामात् प्रायः सम्पूर्णे देशे एकस्मिन् विचित्रे दक्षिणनगरे आगतः ।
ततः परं अज्ञानी बालकस्य टेनिस-क्रीडायाः अतिरिक्तः जीवनविकल्पः अस्ति । परिस्थितौ एतत् अपि तस्य अग्रे गन्तुं सर्वोत्तमः विकल्पः भवितुम् अर्हति । बालकानां किनारेषु कोणेषु च स्निग्धं कर्तुं लुओ योङ्गः तान् "शिष्यनियमाः" इति पाठ्य शिक्षायै प्राथमिकविद्यालयं प्रेषितवान् ।
अनेकेषां जनानां इव क्षियाओ बु अपि प्रथमं लक्ष्यं किम् इति न अवगच्छति स्म सः केवलं जानाति स्म यत् टेनिस् क्रीडनेन सः सुखी भवितुम् अर्हति इति ।. वर्धमानः तस्य परितः जनानां तस्य विषये अपि एतादृशी एव टिप्पणी आसीत् यत् कर्मठः क्रीडकः ।
बुयुन्चाओकेट् स्वस्य सर्व्-क्रीडायां पहलं कर्तुं स्वस्य फोरहैण्ड्-आक्रमणस्य उपयोगं कर्तुं रोचते । एतत् तस्य उच्चगुणवत्तायुक्तेषु सर्वेषु, न्यायालये निरन्तरं आधाररेखाप्रदर्शने च प्रतिबिम्बितम् अस्ति ।
अस्याः क्रीडाशैल्याः निर्माणं तस्य किशोरावस्थायाः कालात् आरभ्य ज्ञातुं शक्यते । हुझौ टेनिस्-केन्द्रे प्रशिक्षणस्य त्रयः वर्षाणि यावत् बुयुन्चाओकेट् टेनिस-क्रीडायाः मूलभूत-तकनीकी-आवश्यकतासु निपुणतां प्राप्तवान् अस्ति यत् सः प्रायः प्रशिक्षणक्षेत्रात् ६ किलोमीटर् दूरे ताइहू-सरोवरपर्यन्तं धावति
उत्तमक्रीडकस्य कृते यत् उग्रतां अत्यावश्यकं तत् सः ज्ञातवान् यत् किञ्चित्पर्यन्तं एतत् तस्य टेनिस-क्रीडायाः इच्छायाः बाह्य-प्रकटीकरणम् अस्ति ।
2
उदयवक्रम्
शीघ्रं सम्यक् मार्गे गत्वा बुयुन्चाओकेट् निश्चितरूपेण भाग्यशाली अस्ति।
वृद्धिमार्गं पश्चात् पश्यन् सः अधिकांशकालं चढावपदे एव इति मन्यते स्म, यद्यपि तस्य गतिः अतीव द्रुतगतिः नासीत् “अहं पदे पदे उपरि गतः, बहु अवरोहणं विना”
झेजियाङ्ग-प्रान्तीय-टेनिस्-दले सम्मिलितस्य अनन्तरं बुयुन्चाओकेट्-इत्यनेन टेनिस्-मार्गे द्वितीयः कुलीनः व्यक्तिः प्रशिक्षकः यू जिन्क्सिङ्ग्-इत्येतत् मिलितवान् । अद्य क्षियाओ बु तं स्नेहेन मास्टर इति वदिष्यति।
कतिपयदिनानि पूर्वं हाङ्गझौ टेनिस् ओपन-क्रीडायां बुयुन्चोकेर्ट् कजाकिस्तान-देशस्य दिग्गजं कुकुश्किन्-इत्येतत् पराजितवान्, स्वस्य करियरस्य प्रथमवारं भ्रमणस्य सेमीफाइनल्-क्रीडायां प्रवेशं कृतवान्, तत्क्षणमेव प्रथमवारं top100-क्रीडायां प्रवेशं कृतवान्
२२ वर्षीयः अयं शीर्षशतस्थानेषु प्रविष्टः अस्ति, तस्य क्रमाङ्कनस्य पार्श्वे २८ स्थानानां वृद्धिः स्पष्टतया चिह्निता अस्ति । चित्रस्य स्रोतः : अन्तर्राष्ट्रीयव्यावसायिकटेनिससङ्घस्य (atp) जालपुटस्य स्क्रीनशॉट्
पार्श्वे उपविश्य सः हृदयस्य क्षोभं दमनं कर्तुं न शक्तवान् सः चिरकालं यावत् तौलिके शिरः निगूढवान्, तस्य शरीरं च रुदनं, कम्पनं च न निवर्तयितुं शक्नोति स्म। कॅमेरा जूम कृतवान्, तस्य नेत्रकोणेषु अश्रुपातः अपि अद्यापि न मार्जितः आसीत् । पेटीं प्रति गच्छन् बुयुन् स्वस्य भावनां शान्तं कर्तुं गभीरं निःश्वासं गृहीतवान् सः बहुवर्षेभ्यः तस्य समीपे स्थितं यू जिन्क्सिङ्ग् इत्यस्य आलिंगनं कृतवान् । प्रशिक्षकस्य बाहुयुग्मे आलिङ्गितः बु युन्चाओ केटे तं बाल्यरूपेण चिन्तितवान् स्यात्, एकः युवकः यः उतार-चढावम् अनुभवितवान् ।
"अद्य मया मम स्वामिनः मम सङ्गणकस्य सहचराः च धन्यवादः दातव्यः। अत्र गन्तुं सुलभं नास्ति।" प्रेक्षकाणां जयजयकारं श्रुत्वा बुयुन्चाओकेते तदानीन्तनस्य भावनां शब्दैः वर्णयितुं न शक्तवान्, द्विवारं गलितः च अभवत् ।
न्यायालये कठोरः वयस्कः इति नाम्ना बुयुन्चाओकेट् कदाचित् क्रीडायाः अनन्तरं रोदनं कर्तुं न शक्नोति स्म ।यदा सः गतवर्षस्य अक्टोबर्-मासे प्रथमं करियर-भ्रमण-विजयं प्राप्तवान् तदा सः स्वयमेव कथयति स्म यत् सः स्वस्य भावनां नियन्त्रयितुं अर्हति, परन्तु तदपि सः "असन्तुष्टः" इति कारणेन अङ्कणे अश्रुपातं कृतवान्
तस्य कृते आत्मनः परिभाषा कठिना आसीत्, सः केवलं निश्चिन्ततया व्याख्यातवान् यत् सः अधः आगतः इति ।
किशोरावस्थायां बुयुन्चाओकेट् इत्यस्य विश्वक्रमाङ्कनं एकदा ५ क्रमाङ्कं प्राप्तवान् । परन्तु यदा सः व्यावसायिकक्रीडकः अभवत् तदा सः उत्कृष्टप्रदर्शनस्य कारणेन चैलेन्जरलीगस्य वाइल्डकार्ड्-क्रीडायाः "अधिकारं" भोक्तुं न शक्तवान् चैलेन्जर लीग।
"मया एतत् लाभस्य तरङ्गं त्यक्तम् यत् केवलं १८, १९ वर्षीयाः एव उपयोक्तुं अर्हन्ति। यदा अहं २० वर्षे पुनः क्रीडितुं बहिः आगमिष्यामि तदा मया १५k, २५k इत्यादिभ्यः निम्नतमस्तरस्य itf इवेण्ट् इत्यस्मात् आरम्भः कर्तव्यः भविष्यति ."
अस्याः यात्रायाः आद्यतः एकवर्षं यावत् समयः अभवत् । २०२३ तमे वर्षे बु युन्चाओ केटे एटीपी-क्रीडायां प्रवेशं करिष्यति, यत् पुरुषाणां टेनिस्-क्रीडायाः उच्चतम-स्तरीयं युद्धक्षेत्रम् अस्ति । सः एतत् आरोहण-अनुभवं स्वस्य धनसञ्चयस्य उपायं मन्यते सः स्वस्य भाग्यस्य अन्यायस्य विषये न शिक्षते, किन्तु सः समयः एव ।
3
आशासे यत् अहं स्वयमेव भवेयम्
"अहं स्वयमेव भवितुम् इच्छामि किं न? अहं केवलं स्वयमेव भवितुम् इच्छामि।"
बाल्यकालात् एव जियाङ्गनन्-नगरे निवसन् तस्मै किञ्चित् दक्षिणीयं मृदुतां प्राप्तवान् । स्वस्य चरित्रस्य परिचयं कुर्वन् सः अद्यापि प्रायरी-क्षेत्रस्य स्वतन्त्रतां स्वतःस्फूर्ततां च आकांक्षति, स्वस्य गृहनगरे सैलिमु-सरोवरस्य अनुशंसा सर्वेभ्यः करिष्यति
बुयुन्चाओकेट् क्रीडायाः समये कन्दुकं प्रत्यागच्छत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर झाङ्ग लाङ्ग इत्यस्य चित्रम्
बुयुन्चाओकेट् इत्यस्य माता पितामहः च अद्यापि झिन्जियाङ्ग-नगरस्य बोर्टाला-मङ्गोलिया-स्वायत्त-प्रान्ते निवसन्ति ।
सुन्दररूपस्य रोचकात्मना च मध्ये बुयुन्चाओकेट् उत्तरं विना संकोचेन चयनं करोति स्म ।
यस्मिन् दिने सः स्वस्य टेनिस-रैकेटं स्थापयति, तस्मिन् दिने सः गहनः क्रीडा-प्रशंसकः अस्ति, फुटबॉल-क्रीडायाः आरभ्य अश्व-क्रीडायाः यावत् विश्व-मोटरसाइकिल-चैम्पियनशिप-पर्यन्तं, "यावत् क्रीडा अस्ति तावत् मम रोचते" इति
यदा सः क्षेत्रे विघ्नानां सम्मुखीभवति तदा सः पुस्तकात् बलं आकर्षयिष्यति। मु क्षिन् इत्यस्य "साहित्यिकसंस्मरणं" श्रुत्वा बुयुन्चाओकेते इत्यनेन अवगतम् यत् जीवनं केवलं कठिनपरिस्थितिभ्यः गमनस्य विषयः एव । एतादृशः स्वनियमः तस्य कृते न्यायालये वर्धकः अभवत् ।
चित्रस्य स्रोतः : एटीपी भ्रमण सामाजिकमाध्यमम्
विगतकाले उत्तर-अमेरिका-देशस्य आव्हानानां श्रृङ्खलायां, यूएस ओपन-क्रीडायां च उत्कृष्टप्रदर्शनस्य कारणेन बुयुन्चाओकेट्-महोदयः स्वस्य विश्व-क्रमाङ्कनं तीव्रगत्या उन्नतवान् विश्वस्य शीर्षशतेषु प्रवेशं कृत्वा चतुर्थः मुख्यभूमिचीनीदेशस्य पुरुषक्रीडकः भूत्वा, परन्तु तस्य महत्त्वाकांक्षा तत्रैव न स्थगयति।
यदा सः चाइना ओपन-क्रीडायाम् आगतः तदा बुयुन्चाओकेते हृदये मौनेन किमपि अवदत् यत् अहं विश्वसिमि यत् अहं उत्तमं कर्तुं शक्नोमि।सः परिणामस्य अपेक्षां प्रकटयितुं न अभ्यस्तः यत् "अहं भयातुः यत् यदि अहं वदामि तर्हि एतत् कार्यं न करिष्यति" इति।प्रदर्शनस्य दबावात् निवृत्तः बुयुन्चाओकेट् इत्यनेन टेनिसस्य विषये स्वस्य अवगमनं नूतनस्तरं यावत् उन्नतं कृतम् अस्ति यत् सः अन्धरूपेण स्वं सिद्धं कर्तुं न प्रवृत्तः ।
शाङ्ग जुन्चेङ्ग इत्यनेन सह "चीनी डर्बी" इत्यनेन बहु ध्यानं आकर्षितम् अस्ति, द्वयोः खिलाडयोः क्रीडाशैली अतीव भिन्ना अस्ति: बुयुन्चाओकेट् उग्ररूपेण सेवां करोति, तस्य शक्तिः च श्रेष्ठा अस्ति, यदा तु शाङ्ग जुन्चेङ्गः सक्रियरूपेण धावति, स्थिररूपेण च बहुशः शॉट् गृह्णाति उभयपक्षस्य लक्षणं क्रीडायाः आरम्भात् एव प्रतिबिम्बितम् आसीत् ।
चित्रस्य स्रोतः : चीन नेट् सोशल मीडिया
प्रथमे सेट्-द्वये एकवारं विजयं प्राप्तवन्तौ, अन्ते बौयुन्चोकेट्-इत्यनेन प्रथमे मेल-बिन्दौ अत्यन्तं आक्रामक-सेवाया: विजयं प्रत्यक्षतया नगदं कृतम्
तदनन्तरं क्षियाओबू अधिकाधिकं साहसी अभवत्, वञ्चना इव, चीन ओपन-क्रीडायां पुरुषाणां एकल-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं भित्त्वा, ततः सेमी-फाइनल्-पर्यन्तं चचीन-ओपन-क्रीडायां चीनी-टेनिस्-सङ्घस्य पुरुष-क्रीडकस्य कृते सर्वोत्तमं परिणामं निर्मितवान् ।
चित्रस्य स्रोतः : चीन नेट् सोशल मीडिया
विश्वस्य शीर्ष ५० मध्ये क्रमेण स्थापितः नूतनः लक्ष्यः बुयुन्चाओकेट् सेमीफाइनल्-पर्यन्तं गत्वा स्वस्य कृते स्थापितः । यथासर्वदा, सः अद्यापि पदे पदे अग्रे गन्तुं आशास्ति यत् "यथा अहं कदा शीर्ष-दश-पर्यन्तं गन्तुं शक्नोमि, प्रथमं मया शीर्ष-५०-स्थानस्य लक्ष्यं प्राप्तुं आवश्यकम्, अतः अहं केवलं सर्वोत्तमं कर्तुं शक्नोमि" इति ।
सम्प्रति चीनीयस्य ऋतुस्य आरम्भात् बहुकालं न भवति, बुयुन्चाओकेट् इत्यनेन पूर्वमेव वर्षान्तस्य लक्ष्यं समयात् पूर्वमेव प्राप्तम् । किञ्चित् अतिसुचारुतया सर्वं यथा अभवत्, ततः परं किं जातम्।सः स्वस्य क्रमाङ्कनं सुदृढं कर्तुम् इच्छति, आगामिवर्षे आस्ट्रेलिया-ओपन-क्रीडायां मुख्य-अङ्क-रूपेण भागं ग्रहीतुं इच्छति ।
क्वार्टर्-फाइनल्-क्रीडायां विजयं प्राप्य बुयुन्चाओकेट् द्विचक्रिकायाः सवारीं कुर्वन् दूरस्थैः मित्रैः सह विजयं साझां कृतवान् । एतादृशाः घोषणादृश्याः भविष्ये नित्यं कार्यं भवितुम् अर्हन्ति।
तस्य स्ववचनेन पश्यामः यत् अग्रे किं भवति।दैवस्य अवहेलनायाः, दैवस्य परिवर्तनस्य च कथा वर्धमाना अस्ति, बौयुन्चोक्टे अद्यापि स्वस्य टेनिस्-क्रीडायाः आनन्दं लभते ।