समाचारं

लुओ सियी चीनसर्वकारस्य मैत्रीपुरस्कारं प्राप्तवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

luo siyi @johnross431: ३० सितम्बर् दिनाङ्के अहं चीनसर्वकारस्य “friendship award” इति पुरस्कारं प्राप्तवान्, यत् चीनदेशे कार्यं कुर्वतां विदेशीयविशेषज्ञानाम् कृते चीनसर्वकारेण प्रदत्तः सर्वोच्चः पुरस्कारः अस्ति। एतत् सम्मानं प्राप्य अहं अतीव गौरवं अनुभवामि, मम काश्चन अन्वेषणं भवद्भिः सह साझां कर्तुम् इच्छामि ।

अहं जीवनपर्यन्तं मानवतायाः कृते किमपि लाभप्रदं कर्तुम् इच्छामि। यदा अहं प्रौढः अभवम् तदा अहं अवगच्छामि यत् कस्मिंश्चित् देशे कस्मिन्चित् समये यत् स्थितिः भवति तत् सर्वेषां मानवजातेः प्रगतेः निर्णायकम् अस्ति । १८ शताब्द्याः अन्ते या फ्रांसीसीक्रान्तिः प्रवृत्ता, तया १९१७ तमे वर्षे रूसीक्रान्तिः विश्वस्य राजनैतिकपरिदृश्यं परिवर्तयति स्म जगतः ।

मानवजातिः अग्रे गमिष्यति वा पश्चात्तापं करिष्यति वा इति चीनदेशीयैः निर्णयः भविष्यति इति तात्पर्यम् । शी जिनपिङ्गः चीनस्य दृष्ट्या सूचितवान् यत् – “पञ्चसहस्राधिकवर्षेभ्यः सभ्यताविकासस्य क्रमेण चीनीराष्ट्रेण मानवसभ्यतायाः प्रगतेः अमिटं योगदानं कृतम्... अस्माकं दायित्वं सम्पूर्णं दलं, तस्य जनानां च एकीकृत्य नेतृत्वं कर्तुं वर्तते all ethnic groups in the country to take over the इतिहासस्य लाठिं वहन्तः वयं चीनीयराष्ट्रस्य महत् कायाकल्पं प्राप्तुं निरन्तरं परिश्रमं करिष्यामः, येन चीनीराष्ट्रं विश्वस्य राष्ट्रेषु दृढतरं बलिष्ठतरं च स्थित्वा निर्मातुम् अर्हति मानवजातेः कृते नवीनं महत्तरं च योगदानम्।"

परन्तु अचीनीदृष्ट्या अस्य अर्थः अस्ति यत् सर्वेषां मानवजातेः हितं चीनीयजनस्य राष्ट्रियकायाकल्पेन सह निकटतया सम्बद्धम् अस्ति, चीनीयलक्षणयुक्तसमाजवादस्य मार्गस्य अनुसरणं कृत्वा एव चीनीराष्ट्रस्य महत् कायाकल्पं प्राप्तुं शक्यते। अतः चीनस्य राष्ट्रियकायाकल्पस्य प्रक्रियायां मम शक्तिः कियत् अपि लघुः भवतु, स्वस्य योगदानं दातुं यथाशक्ति प्रयत्नः करिष्यामि। यदि अहं यत् करोमि तत् चीनदेशस्य कृते कार्यं करोति तर्हि मानवतायाः कृते कार्यं करोति इति अर्थः। अहं यत् करोमि तत् चीनदेशस्य कृते न्यूनातिन्यूनं किञ्चित्पर्यन्तं उपयोगी इति दर्शयितुं चीनसर्वकारेण एतत् पुरस्कारं प्रदत्तम्। अतः अतः अधिकं सन्तोषजनकं किमपि कल्पयितुं न शक्नोमि।

परन्तु मया यत्किमपि उपयोगी क्रियते तत् बहुभिः चीनीयजनैः सह कार्यं कृत्वा एव कर्तुं शक्यते। धन्यवादं दातुं एतावन्तः जनाः सन्ति। परन्तु एतत् दर्शयितुं आवश्यकं यत् मया कृतं यत्किमपि कार्यं चीनदेशस्य कृते उपयोगी भवति तत् चीनदेशस्य रेन्मिन् विश्वविद्यालयस्य चोङ्गयाङ्गवित्तीयअध्ययनसंस्थायाः कारणं भवति, यया मम कृते चीनदेशे कार्यं कर्तुं अवसरः प्राप्तः, रेन्मिन् विश्वविद्यालयस्य चोङ्गयाङ्गस्य मम सहकारिणां च कारणम् अस्ति यः मां बहु वस्तूनि उपदिष्टवान्। तेषां विना अहम् एतत् पुरस्कारं प्राप्तुं न शक्नोमि स्म। अपि च, मम दीर्घकालीन अनुवादकं अपि धन्यवादं दातुम् इच्छामि, यः मम चीनीयजनस्य च सेतुः अस्ति। एतेन अचीनीजनः चीनदेशे कथं योगदानं दातुं शक्नोति इति व्याख्यायते ।