2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् २ दिनाङ्के श्रव्यकम्पनी सोनोस् इत्यनेन कालमेव (अक्टोबर् १ दिनाङ्के) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र प्रतिबद्धतानां श्रृङ्खलायाः माध्यमेन एतत् बोधितं यत् कम्पनी सॉफ्टवेयरस्य गुणवत्तायाः ग्राहकानाम् अनुभवस्य च महत् महत्त्वं ददाति।तथा च app इत्यस्य नूतनसंस्करणे विविधानि दोषाणि निवारयितुं उपभोक्तृणां विश्वासं पुनः स्थापयितुं च परिश्रमं कुर्वन्तु।
सोनोस् इत्यनेन एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये सप्त-प्रतिबद्धताः घोषिताः, it home-इत्यनेन च सूचीं निम्नलिखितरूपेण संलग्नं कृतम् ।
ग्राहकानाम् अनुभवे दृढतया ध्यानं दत्तव्यं, उच्चगुणवत्तामानकानि निर्धारयन्तु, मानकानि न पूरयन्तः उत्पादाः न प्रक्षेपणं कर्तुं प्रतिबद्धतां कुर्वन्तु।
सॉफ्टवेयर-विमोचनात् पूर्वं व्यापकग्राहक-आधारं आच्छादयितुं अधिकं कठोर-विमोचन-पूर्व-परीक्षणं कुर्वन्तु ।
एकदा एव एप्स् विमोचयितुं स्थाने क्रमेण प्रमुखाः परिवर्तनाः प्रसारिताः भविष्यन्ति, ग्राहकाः नूतनानां विशेषतानां परीक्षणे भागं ग्रहीतुं चयनं करिष्यन्ति।
गुणवत्तालोकपालस्य भूमिकां निर्मायताम् यत्र कर्मचारिणः गुणवत्तायाः ग्राहकानाम् अनुभवस्य च विषये चिन्ताम् उत्थापयितुं शक्नुवन्ति।
वर्तमान समये वारण्टी अन्तर्गतं होम स्पीकर उत्पादानाम् वारण्टी अवधिं एकवर्षं यावत् विस्तारयन्तु।
एप्-अनुभवं अनुकूलितुं वर्धयितुं च प्रत्येकं सप्ताहद्वये चतुर्षु च एप्-अद्यतनं विमोच्यते ।
उत्पादस्य उन्नयनार्थं ग्राहकप्रतिक्रियां दातुं ग्राहकपरामर्शमण्डलस्य स्थापनां कुर्वन्तु।
सोनोस् कार्यकारी नेतृत्वदलेन उक्तं यत् २०२४ तः २०२५ पर्यन्तं वरिष्ठकार्यकारीभ्यः किमपि बोनस् न निर्गमिष्यति यावत् एप् गुणवत्तायां सुधारं न करोति ग्राहकविश्वासं च पुनः न निर्माति।
सोनोस् बोधयति यत् एप्-इत्यस्य नूतन-संस्करणे ८०% अधिकानि विशेषतानि अधुना पुनः प्रवर्तन्ते, आगामिषु सप्ताहेषु १००%-समीपं गमिष्यति इति कम्पनी अपेक्षां करोति