समाचारं

क्षिचाङ्ग रेलवेपुलिसः उच्चगतिरेलस्थानकेषु "कृष्णवर्णीयस्य उड्डयनस्य" ड्रोन्-इत्यस्य द्वौ प्रकरणौ उद्घाटितवान्, तत्र सम्मिलितानाम् प्रशासनिकरूपेण ५०० युआन्-दण्डः अपि अभवत्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अक्टोबर् २ दिनाङ्के ज्ञापितं यत् अन्तिमेषु वर्षेषु बहवः छायाचित्रण-उत्साहिणः शूटिंग् कर्तुं ड्रोन्-इत्यस्य उपयोगं कर्तुं रोचन्ते, परन्तु शूटिंग् करणकाले रेलमार्गस्य समीपे नो-फ्लाई-क्षेत्रे ध्यानं दातव्यम् इति the "xichang railway police online" public account posted on २९ सेप्टेम्बर् यत् अद्यैव उच्चगतिरेलस्थानकेषु ड्रोन्-यानानां "कृष्ण-उड्डयनस्य" प्रकरणद्वयं आविष्कृतम्, तथा च पुनः उक्तं यत् विमान-चालकानाम् विमान-चित्रणार्थं रेलमार्गे ड्रोन्-उड्डयनं निषिद्धम् अस्ति

आईटी हाउस् इत्यनेन रेलवेपुलिसस्य घोषणायाः उल्लेखः कृतः, ततः ज्ञातं यत् २१ सितम्बरदिनाङ्के प्रायः ८:०० वादने एमेइशान्-स्थानके कर्तव्यनिष्ठैः पुलिसैः कार्यं कुर्वन् स्टेशनस्य प्रवेशद्वारे ड्रोन्-यानं चालयन्तं पुरुषं ज्ञातम् एमेई थाना थाना अन्वेषण हेतु।

अन्वेषणानन्तरं तस्य पुरुषस्य उपनाम गुओ इति आसीत् सः रेलयानस्य प्रतीक्षया दृश्यानां चित्राणि ग्रहीतुं गुप्तरूपेण उड्डीयमानः स्थानः उच्चगतिरेलविद्युत्रेखातः केवलं ८७ मीटर् दूरे आसीत् गुओ सुधारं कर्तुं ५०० युआन् प्रशासनिकदण्डं च कृतवान् ।

▲ चित्र स्रोतः "xichang railway police online" सार्वजनिक खाता (अधः समानः)

१९ सेप्टेम्बर् दिनाङ्के स्टेशनस्य पुरतः स्थिते चतुष्कोणे गस्तं कुर्वन्तः गन्लुओनन्-स्थानके कर्तव्यं कुर्वन्तः पुलिसाः कश्चन ड्रोन्-इत्यस्य उपयोगं कृत्वा चलच्चित्रं गृहीतवान्, तत्क्षणमेव अन्वेषणार्थं अगच्छत्

अन्वेषणानन्तरं ज्ञातं यत् विमानचालकः अपिन् इति गन्लुओनन्-स्थानकस्य दृश्यानां चित्राणि ग्रहीतुं सः तस्य सूचनां न दत्त्वा ड्रोन्-वाहनं उड्डीयत । अन्ते क्षिचाङ्ग रेलवेपुलिसः नियमानाम् अनुसारं अपिन् इत्यस्मै सुधारं कर्तुं आदेशं दत्त्वा ५०० युआन् प्रशासनिकदण्डं च कृतवान् ।

रेलवेपुलिसः यात्रिकान् स्मारयति यत् ड्रोन्, आकाशदीपाः इत्यादयः न्यून-उच्चतायाः उड्डयनवस्तूनि सन्ति, रेलमार्गेण निर्दिष्टेषु निषिद्धपरिधिषु उड्डयनेन रेलमार्गस्य विद्युत्सुविधानां उपकरणानां च कृते खतरा भवितुम् अर्हति, येन यात्रिकाणां वाहनचालनसुरक्षा, व्यक्तिगतसुरक्षा च प्रभाविता भवति सार्वजनिकसुरक्षा एजेन्सी प्रासंगिक उल्लङ्घनस्य विरुद्धं कार्यवाही करिष्यति व्यवहारस्य कठोरदण्डः भविष्यति।