समाचारं

प्राचार्यः भोजनं पाकं कर्तुं आरब्धवान्, "अहं मम भोजनस्य अन्तिमनिर्णयं करोमि"! झेङ्गझौ विमानस्थानकमण्डले प्राथमिकमाध्यमिकविद्यालयानाम् कृते “खाद्यसुरक्षाद्वीपः” कथं निर्मातव्यः?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dahe news खाद्यसुरक्षा लघुः विषयः नास्ति, परिसरस्य खाद्यसुरक्षा च खाद्यसुरक्षाप्रबन्धनस्य सर्वोच्चप्राथमिकता अस्ति। शिक्षकाणां छात्राणां च आत्मविश्वासेन सुरक्षिततया च भोजनं कर्तुं अनुमतिः न केवलं जनानां स्वास्थ्येन जीवनसुरक्षायाः च सम्बन्धी अस्ति, अपितु सामाजिकसौहार्दस्य स्थिरतायाः च सह सम्बद्धम् अस्ति।
२९ सितम्बर् दिनाङ्के शेफस्य टोपीं, मुखौटं, जूताकवरं च धारयित्वा संवाददाता झेङ्गझौ विमानस्थानकक्षेत्रे स्थितस्य लिङ्गहाङ्गविद्यालयस्य दक्षिणपरिसरस्य भोजनालयस्य पाकशालाकार्यक्षेत्रे प्रविष्टवान् "दिने त्रीणि भोजनानि कृते प्रत्येकस्य व्यञ्जनस्य नमूनानि ४८ घण्टापर्यन्तं अवश्यं धारयितव्याः।" "अस्माभिः स्मार्ट-परिवेक्षण-व्यवस्था स्थापिता। यदि कर्मचारी टोपी, मुखौटादिकं न धारयति तर्हि प्रणाली स्मारकं निर्गमिष्यति . परिसरस्य खाद्यसुरक्षायाः कृते यत् शिक्षकाणां छात्राणां च सुरक्षितं स्वस्थं च आहारवातावरणं भवति इति सुनिश्चितं भवति।
"हुइजी मॉडल" अन्तर्जाल-डिजिटल-प्रौद्योगिक्याः लाभं लभते यत् "सरकार-नेतृत्वेन, स्वतन्त्र-सञ्चालनस्य, डिजिटल-सशक्तिकरणस्य, सूर्यप्रकाशस्य च पर्यवेक्षणस्य" परिसर-भोजन-प्रतिरूपस्य निर्माणस्य अन्वेषणं करोति अध्यापकानाम् छात्राणां च मूलं एकः मञ्चः (सनशाइन-भोजन-सेवा-मञ्चः), त्रीणि प्रणाल्याः (सनशाइन-क्रयण-प्रणाली, बुद्धिमान्-प्राप्ति-प्रणाली, वित्तीय-सह-प्रबन्धन-प्रणाली) सन्ति
"अहं किं खादितुम् इच्छामि इति निर्णयं करोमि"।
"बालानां भोजनं एकः बृहत् विषयः अस्ति। विद्यालये प्रत्येकं भोजनं प्रत्येकं भोजनस्य अनुभवं च तेषां शारीरिक-मानसिक-स्वास्थ्यस्य निकटतया सम्बद्धम् अस्ति। विद्यालयः एतावत् मानकीकृतः इति दृष्ट्वा, मातापितृरूपेण वयं निश्चिन्ततां प्राप्नुमः student, said पायलट् विद्यालयस्य दक्षिणपरिसरं गत्वा अहम् एतत् भावम् प्रकटितवान्।
स्वच्छं सुव्यवस्थितं च वातावरणं, अनुसन्धानयोग्यं खाद्यनमूनाधारणसाधनं, पूर्णप्रक्रियाबुद्धिमान् टर्मिनलस्क्रीन् च... पायलट् विद्यालयेन प्रारब्धस्य नूतनस्य डिजिटलप्रबन्धनस्य सेवाप्रतिरूपस्य च छात्रस्य खाद्यसुरक्षाक्रयणस्य, उत्पादनस्य, परिसञ्चरणस्य च बुद्धिमान् नियन्त्रणं साकारं जातम् भोजनं जोखिमप्रबन्धनं पूर्वचेतावनी च, खाद्यसुरक्षा अन्ये च पूर्णप्रक्रियापरिसरभोजनसेवाप्रबन्धनम्।
छात्राणां भोजनस्य सुरक्षां गुणवत्तां च सुनिश्चित्य लिङ्गहाङ्गविद्यालयस्य दक्षिणपरिसरेन विद्यालयनेतृभिः, शिक्षकप्रतिनिधिभिः, अभिभावकप्रतिनिधिभिः, छात्रप्रतिनिधिभिः, व्यावसायिकैः च निर्मितं भोजनसमितिः स्थापिता अस्ति समाचारानुसारं विद्यालयस्य भोजनसमितिः नियमितरूपेण अनियमितरूपेण च सभाः आयोजयति यत् छात्राणां पोषणस्य आवश्यकतानां, स्वादस्य च आवश्यकतानां विषये सर्वेषां पक्षेभ्यः मतं श्रोतुं, मतानाम् आधारेण समायोजनं च करोति "मुख्यसंकल्पना अस्ति 'अहं किं खादितुम् इच्छामि इति निर्णयं करोमि', सर्वेषां कृते स्वस्य प्रियभोजनस्य मतदानं कर्तुं अनुमतिः अस्ति, येषां भोजनानां उच्चमूल्याङ्कनं नास्ति, तेषां स्थाने समये पूरकं भविष्यति" इति कुई मेङ्गमेङ्गः, उपाध्यक्षः अवदत् छात्र विकास केन्द्र।
आहारसामग्रीणां अनुसन्धानक्षमतां कठोररूपेण नियन्त्रयन्तु
"अस्मिन् मञ्चे, भवान् मञ्चे विद्यालयेन क्रीतानाम् अवयवानां अनुपातस्य विश्लेषणं द्रष्टुं शक्नोति, तथैव पाकशालानिरीक्षणस्य वास्तविकसमयस्य चित्राणि अपि जू योङ्गकुन् इत्यनेन संवाददातृभ्यः सनशाइन खाद्यसूचनासेवा मञ्चं दर्शितम्, "एतत् मञ्चं एकीकृतं भवति the sunshine procurement system , intelligent delivery system, etc., are the 'smart brain' of supplier selection, procurement, delivery and other catering links अत्र प्राप्यन्ते
सः इलेक्ट्रॉनिक-परिमाणं दर्शयित्वा पत्रकारैः सह अवदत् यत् - "अस्मिन् इलेक्ट्रॉनिक-परिमाणे द्वौ कॅमेरा-यंत्रौ स्तः, एकः स्थूलदर्शी अपरः सूक्ष्मदर्शी । प्रत्येकं भोजनं वितरितं तस्मिन् स्थापिते च तदा स्वयमेव तत् गृहीत्वा अपलोड् करिष्यति यत् ट्रेस-प्रबन्धनं प्राप्तुं शक्नोति "रिपोर्ट्-अनुसारं वितरणस्वीकारस्य समाप्तेः अनन्तरं इलेक्ट्रॉनिक-रसीदः उत्पद्यते, यत् आदेशस्य, वितरण-आदेशस्य, रसीद-आदेशस्य, निपटान-प्रपत्रस्य च चतुर्-एक-दत्तांश-बन्द-पाशं निर्माति । तस्मिन् एव काले सम्पूर्ण-स्वीकार-प्रक्रिया सामग्रीः ताजाः सन्ति, स्रोतः च अनुसन्धानीयः इति सुनिश्चित्य विडियोरूपेण रक्षितः भवति ।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उच्चगुणवत्तायुक्तशिक्षाव्यवस्थायाः निर्माणे त्वरिततां कर्तुं, शिक्षापद्धतीनां, विद्यालयसञ्चालनस्य आदर्शानां, प्रबन्धनव्यवस्थानां, गारण्टीतन्त्राणां च सुधारस्य समन्वयस्य प्रस्तावः कृतः विद्यालयस्य खाद्यसुरक्षा जनसरोकारस्य उष्णविषयः अस्ति तथा च छात्रसुरक्षां सुनिश्चित्य विद्यालयप्रबन्धने सुधारं कर्तुं महत्त्वपूर्णः भागः अस्ति। अस्य प्रश्नस्य उत्तरं कथं सम्यक् दातव्यम्?झेङ्गझौ क्रमाङ्कः १२३ मध्यविद्यालयः अन्ये च विद्यालयाः तस्य उत्तरं दातुं अन्यस्य उपायस्य उपयोगं कुर्वन्ति।
प्राचार्यः भोजनं कर्तुं आरब्धवान्
संवाददाता क्षेत्रे बहवः प्राथमिकमाध्यमिकविद्यालयाः गत्वा ज्ञातवान् यत् विद्यालयाधिकारिणां कृते "भोजनसहचरव्यवस्था" विमानस्थानकक्षेत्रस्य विद्यालयेषु किमपि नवीनं नास्ति। "भोजनकम्पनीव्यवस्था" कथं संस्थागतं मानकीकरणं च कथं करणीयम्? "सहचर" व्यवस्था कथं कार्यं करोति ? संवाददाता साक्षात्कारार्थं झेङ्गझौ क्रमाङ्कस्य १२३ मध्यविद्यालयं गतः।
११:३० वादने भोजनसमयात् अद्यापि २० निमेषाः सन्ति, १२३ क्रमाङ्कस्य मध्यविद्यालयस्य भोजनालयात् पूर्वमेव भोजनस्य गन्धः प्रवहति । आलूभिः सह दुद्धं नवपक्वं गोमांसस्य ब्रिस्केट् वर्गस्य द्वारे वितरितम्, तत्सहितं शाकैः सह हलचल-तले ताम्बूल-कण्डरा, खण्डित-मांस-सहितं हलचल-तप्त-टोफू, मुङ्ग-बीन-सूपः च
११:५०, मध्याह्नभोजनम् आरभ्यते । अष्टमश्रेणीयाः चतुर्थकक्षायाः छात्राः पङ्क्तिं कृत्वा व्यवस्थितरूपेण स्वस्य पैक्ड् मध्याह्नभोजनं बहिः निष्कास्य स्वपीठं प्रति प्रत्यागतवन्तः ।
"अद्यतनस्य भोजनं स्वादिष्टम् अस्ति वा?", भोजनं उद्धृत्य प्राचार्यः झू जुन्होङ्गः बालकानां मध्ये उपविष्टुं गत्वा स्वस्य परितः छात्रान् मृदुतया पृष्टवान्। अस्मिन् दिने झू जुन्होङ्गः वर्गेन सह "भोजनं" कर्तुं उत्तरदायी आसीत् ।
"अस्माकं विद्यालयेन दीर्घकालं यावत् छात्राणां सह भोजनार्थं गमनस्य अभ्यासः कार्यान्वितः अस्ति, शिक्षकाः छात्राः च एकस्मात् घटात् खादन्ति, "अस्मिन् समये वयं 'भोजनकम्पनीव्यवस्था' मानकीकृतव्यवस्थायां निर्मितवन्तः , तथा च वयं प्रतिदिनं 'भोजनस्य सह' कृते मध्यमस्तरीयानाम् उपरितनानां च कार्यकर्तानां व्यवस्थां करिष्यामः भोजनसहचराः भोजनस्य तिथिं संख्यां च विस्तरेण अभिलेखयितुम् अपि आवश्यकाः सन्ति, तथैव विविधतायाः, स्वादस्य, गुणवत्तायाः इत्यादीनां दृश्यमूल्यांकनानि अपि करिष्यन्ति .भोजनस्य, तथा च छात्राणां प्रतिक्रिया, आविष्कृताः समस्याः तथा सुधारणस्य स्थितिः इत्यादीनि अभिभावकानां मुक्तदिने यावत् मातापितरः आवेदनं कुर्वन्ति तावत् भवन्तः विद्यालयस्य भोजनालयं गत्वा विद्यालये भोजनार्थं बालकानां सह गन्तुं शक्नुवन्ति प्रतिदिनं शाकं मांसं च आपूर्तिं करोति, मुख्यपाकशास्त्रज्ञः प्रभारी शिक्षकश्च मालस्य निरीक्षणं कृत्वा अभिलेखान् निर्मास्यति अहं कदापि यादृच्छिकनिरीक्षणं करिष्यामि” इति ।
१२३ क्रमाङ्कस्य मध्यविद्यालयस्य छात्राणां इव विमानस्थानकजिल्लाप्रयोगविद्यालयस्य छात्राः अपि विद्यालयदिने प्रतिदिनं स्वशिक्षकैः सह भोजनं कुर्वन्ति।
विमानस्थानकजिल्लाप्रयोगविद्यालयस्य प्राचार्यः याङ्ग जुनवेई इत्यनेन पत्रकारैः उक्तं यत् प्रतिदिनं मध्याह्ने विद्यालयस्य नेतारः, मुख्याध्यापकाः वा विद्यालयस्य प्रशासनिककार्यकर्तारः भोजनस्य सहभागिनः भवन्ति “प्रथमं खाद्यसुरक्षां सुनिश्चित्य, द्वितीयं च छात्राणां सभ्यतायाः संवर्धनम् भोजनकाले भोजनं कृत्वा बालकान् भोजनात् पूर्वं हस्तप्रक्षालनं शिक्षयन्तु , शान्ततया भोजनं कुर्वन्तु, अन्नस्य अपव्ययम् न कुर्वन्तु, परकार्यस्य फलस्य आदरं कुर्वन्तु” इति ।
प्राचार्यस्य मेलबॉक्स अद्भुतस्य "भोजन" प्रकाशस्य कृते उद्घाट्यते
२८ सितम्बर् दिनाङ्के याङ्ग जुन्वेई इत्यनेन यथासाधारणं "प्रधानाध्यापकस्य मेलबॉक्सं" उद्घाट्य टिप्पणीनां ढेरं बहिः कृतम् छात्राः विद्यालयस्य कृते आशीर्वादैः, भोजनालये भोजनस्य विषये टिप्पणीभिः च पूरितवन्तः । "प्रधानाध्यापकस्य मेलबॉक्सः" मूलतः छात्राणां मतं संग्रहीतुं स्थापितं आसीत्, परन्तु अधुना विद्यालयस्य छात्राणां च मध्ये संचारस्य सेतुः, परिसरसुधारस्य चालकशक्तिः च अभवत् एकः छात्रः पृष्टवान् - "प्रधानाध्यापकः याङ्गः, ततः पूर्वं स्वादिष्टः आसीत् पत्रं दत्त्वा सः तत्क्षणमेव भोजनालयं तस्य व्यवस्थां कर्तुं पृष्टवान् .
याङ्ग जुनवेई "प्रधानाध्यापकस्य मेलबॉक्स" इत्यस्मिन् छात्राणां मतं सुझावं च एकत्रितवान् ततः परं सः तान् वर्गीकृत्य सम्बन्धितविभागेभ्यः समर्पयिष्यति, येन प्रत्येकस्य प्रकरणस्य प्रतिक्रियां दातुं शक्यते तथा च सर्वं सुलभतया चर्चा कर्तुं शक्यते, यस्य बन्दपाशं निर्मायते छात्राणां आरामं , सुरक्षितं शिक्षणवातावरणं प्रदातुं "प्रधानाध्यापकस्य मेलबॉक्से" मतसंसाधनं प्रबन्धनं च।
"जिह्वायाः अग्रभागे" सुधारः सुलभः विषयः नास्ति।मातापितरौ स्वचिन्ताम् एकपार्श्वे स्थापयितुं शक्नुवन्ति इति क्रमेण विमानस्थानकजिल्लाप्रयोगशाला इत्यादयः विद्यालयाः कर्मचारिणां नियुक्तौ छात्राणां अभिभावकानां प्राथमिकताम् अददात् इति विद्यालयान् प्रोत्साहयन्ति विद्यालयस्य भोजनालयस्य शल्यक्रियाकक्षे प्रविष्टः। "अस्माभिः न केवलं सुपाकस्य कार्यं कर्तव्यम्, अपितु मातापितृणां पर्यवेक्षणस्य दायित्वं पाकशालापर्यन्तं विस्तारितव्यम्।"
स्वादिष्टं पोषणं च द्वौ अपि प्राप्नुवन्तु
एस्कॉर्ट रोड् प्राथमिकविद्यालयः प्रथमेषु विद्यालयेषु अन्यतमः आसीत् यः भोजनसमित्याः स्थापनां कृतवान्, तथा च ते अभिभावकान् विद्यालयस्य भोजननियोजने सक्रियरूपेण भागं ग्रहीतुं अपि प्रोत्साहयन्ति। मातापिता ली यापिङ्गः स्वास्थ्यप्रबन्धिका अस्ति तथा च विद्यालयस्य खाद्यप्रबन्धनसमितेः प्रमुखा सदस्या अस्ति तथा च तस्याः गहनं शोधं बालकानां आहारस्य आवश्यकतानां, पोषणसन्तुलनस्य, स्वस्थवृद्धेः च विषये अद्वितीयसमझः अस्ति। "एकस्य छात्रस्य अभिभावकत्वेन अहं मम बालकानां आहारस्य महत्त्वं जानामि, बालकानां वृद्धौ योगदानं दास्यामि इति आशां कुर्वन् विद्यालये विविधशैक्षिककार्यक्रमेषु सक्रियरूपेण भागं गृह्णामि।
हुइशाङ्ग रोड् प्राथमिकविद्यालये खाद्यप्रबन्धनसमित्याः महत्त्वपूर्णा भूमिका अस्ति । विद्यालये विद्यालयस्य रसोईयानां, पोषणविशेषज्ञानाम्, शिक्षकप्रतिनिधिभिः च सह पाककृतीनां निर्माणविषये चर्चां कर्तुं नियमितरूपेण सभाः भविष्यन्ति। भोजनप्रबन्धनसमितिः छात्राणां आयुः, लिंगं, शारीरिकदशा, ऋतुपरिवर्तनं इत्यादीनां कारकानाम् आधारेण साप्ताहिकव्यञ्जनानां सावधानीपूर्वकं परिकल्पनां करिष्यति येन संतुलितं पोषणं विविधरुचिः च सुनिश्चिता भवति। व्यञ्जनानां निर्माणप्रक्रियायां छात्राणां आहार-अभ्यासानां प्राधान्यानां च पूर्णतया विचारः भविष्यति सामान्यतया छात्राणां भिन्न-भिन्न-आहार-स्वीकारं ज्ञातुं प्रश्नावली-सर्वक्षणस्य, अभिभावक-प्रतिक्रियायाः इत्यादीनां उपयोगः भवति, ततः व्यञ्जनेषु उचित-व्यवस्थाः क्रियन्ते
व्यञ्जनानां, सामग्रीनां, परिमाणानां च समायोजनस्य दृष्ट्या विद्यालयः छात्राणां वास्तविकस्थितेः आधारेण समये समायोजनं अपि करिष्यति। यथा - यदि कश्चन व्यञ्जनः बहु लोकप्रियः नास्ति इति आविष्कृतं भवति तर्हि तस्य कालान्तरे समायोजनं कृत्वा तस्य स्थाने अधिकं लोकप्रियं व्यञ्जनं स्थापितं भविष्यति ।
"विद्यालयेन खाद्यसामग्रीणां सुरक्षां सख्तीपूर्वकं नियन्त्रयितुं समर्पितं क्रयणपदं स्थापितं। खाद्यनिरीक्षणदलमपि स्थापितं। स्मार्टटर्मिनलद्वारा निरीक्षणं कुर्वन् हस्तनिरीक्षणलिङ्कमपि योजितवान्, दिने द्विवारं निरीक्षणं च करोति सुनिश्चितं कुर्वन्तु यत् शिक्षकाः छात्राः च स्वस्थं भोजनं कुर्वन्ति।" हुहाङ्ग रोड् प्राथमिकविद्यालयः खाद्यसुरक्षाकेन्द्रस्य निदेशकः वाङ्ग झिन्पेङ्गः अवदत्।
विमानस्थानकमण्डलस्य शिक्षा-स्वास्थ्य-क्रीडा-ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य मते "हुइजी-माडलस्य" प्रचारं त्वरितरूपेण कर्तुं विमानस्थानक-मण्डलेन अभिनवरूपेण "1+3+n"-प्रतिरूपं प्रस्तावितं, तथा च... परीक्षणकार्यन्वयनार्थं १० बेन्चमार्कविद्यालयानाम् प्रथमसमूहस्य चयनं कृतम्। कार्यव्यवस्थायाः अनुसारं २०२५ तमे वर्षे वसन्तसत्रस्य आरम्भात् पूर्वं मण्डले १४४ खानपानविद्यालयानाम् पूर्णकवरेजं प्राप्तुं योजना अस्ति, येन विद्यालयाः क्लिष्टभोजनागारप्रबन्धनात् मुक्ताः भूत्वा अध्यापनस्य मुख्यदायित्वे समर्पिताः भवेयुः। (गाओलीराज, रुइलियाङ्ग याकी) २.
प्रतिवेदन/प्रतिक्रिया