2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
छात्रयात्रिकाणां ध्यानं कुर्वन्तु
२०२५ विद्यालयवर्षस्य प्राधान्ययोग्यतायाः सत्यापनम् कथं करणीयम्?
नूतनाः ग्राहकविनियमाः स्थापिताः
छात्रयात्रिकाणां यात्रायाः टिकटक्रयणे के परिवर्तनानि सन्ति?
मुख्यविन्दून् प्रकाशयामि!
छात्रस्य छूटयोग्यतासत्यापनं किम् ?
प्रत्येकं विद्यालयवर्षे रेलयानं ग्रहीतुं पूर्वं (एकं विद्यालयवर्षं अग्रिमवर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् ३० सितम्बरपर्यन्तं भवति) छात्राणां रेलवे १२३०६ एप्-माध्यमेन छात्र-छूट-योग्यता-सत्यापन-प्रक्रियाणां माध्यमेन गन्तव्यम् अथवा निर्दिष्ट-टिकट-विण्डो-मध्ये अथवा स्वचालित-टिकट-विक्रयणं गन्तव्यम् स्टेशने यन्त्रम्।
"राष्ट्रीयरेलवेसमूहग्राहकविनियमानाम्" २०२४ संस्करणं छात्राणां प्राधान्ययोग्यतायाः कृते ऑनलाइनसत्यापनपद्धतिं योजयति, तथापि अफलाइनसत्यापनचैनलानि धारयति
छात्रयोग्यतासत्यापनं ऑनलाइन कथं करणीयम्
रेलवे १२३०६ प्रणाली पूरितछात्रस्थितिसूचनायाः आधारेण ऑनलाइनसत्यापनार्थं शिक्षामन्त्रालयस्य छात्रसूचनाजालेन सह सम्बद्धा भविष्यति। सम्प्रति केवलं सामान्य उच्चशिक्षासंस्थानां छात्राणां छात्रयोग्यतासत्यापनं ऑनलाइन-रूपेण सम्पन्नं कर्तुं समर्थितम् अस्ति ।
यदि छात्रः यत्र यात्रां करोति तत् विद्यालयं उच्चशिक्षासंस्थानां सूचीयां नास्ति ये ऑनलाइनसत्यापनस्य समर्थनं कुर्वन्ति तर्हि सः वैधदस्तावेजान् (छात्ररेलटिकटस्य छूटपत्रेण सह छात्रपरिचयपत्रं मूलपरिचयपत्रं च) स्टेशनस्य मैनुअलटिकटविण्डो वा स्वचालितटिकटविक्रयणयन्त्रम् अफलाइनसत्यापनम्।
सम्प्रति रेलविभागः छात्रटिकटं क्रीतवान् यात्रिकाणां कृते छात्रपरिचयपत्रेण सह छात्रस्य छूटपत्रं भवति वा इति सत्यापनं न करोति। परन्तु स्टेशनटिकटविण्डोद्वारा अथवा स्वचालितटिकटविक्रययन्त्रेण योग्यतासत्यापनार्थं आवेदनं कुर्वन् अद्यापि भवता छात्रपरिचयपत्रं छात्रछूटपत्रेण सह प्रस्तुतं कर्तव्यम्।
तस्मिन् एव ध्यानं ददातु ! ये छात्रयात्रिकाः ऑनलाइन सत्यापनम् उत्तीर्णाः सन्ति, तेषां बसयाने आरुह्य मूलछात्रपरिचयपत्रं स्वेन सह अवश्यं भवितव्यम्।
अफलाइन छात्र योग्यता सत्यापन कैसे करें
यदि ऑनलाइन छात्रस्य छूटस्य योग्यता सत्यापनम् असफलं भवति तर्हि ऑनलाइन क्रीतस्य छात्रटिकटस्य सत्यापनस्य स्थितिः असत्यापिता भविष्यति तथा च रेलयाने आरुह्य गन्तुं पूर्वं पर्याप्तं समयं आरक्षितुं आवश्यकं भवति तथा च स्टेशने निर्दिष्टे टिकटविण्डो अथवा स्वचालितटिकटविक्रययन्त्रे गत्वा स्वस्य परिचयपत्रं तथा रेलटिकटं छात्राणां छूटपत्राणां कृते छूटयोग्यतासत्यापनप्रक्रियाः।
स्वचालितटिकटविक्रेतृयन्त्रे "बाध्यकछूटयोग्यताः" तथा "छात्रछूटटिकटस्य कृते योग्यताबन्धनम्" इति बटन् क्लिक् कुर्वन्तु "बाध्यकारीनिर्देशाः" सावधानीपूर्वकं पठित्वा छात्रपरिचयपत्रं परिचयपत्रं च छात्ररेलटिकटस्य छूटपत्रं स्थापयन्तु क्रमेण स्वचालितटिकटविक्रयणयन्त्रस्य "डिस्काउण्ट् कार्ड् तथा आईडी दस्तावेजपठनक्षेत्रे" केवलं सत्यापनं बाध्यं च पूर्णं कर्तुं संकेतानां अनुसरणं कुर्वन्तु।
किस्तेषु छात्रटिकटक्रयणात् कति छूटाः कटयितुं शक्यन्ते?
नवीनयात्रीविनियमेषु छात्राणां छूटटिकटस्य विक्रयक्षेत्रस्य नियमाः "शॉर्ट-कट्-मार्गात्" "अपेक्षया लघु-कट-मार्गः अथवा उचितमार्गः" इति संशोधिताः सन्ति, येन छात्र-यात्रिकाणां यात्रा-कार्यक्रमस्य यथोचित-व्यवस्थापनं भवति
छात्रपरिचयपत्रे उक्तस्य प्राधान्ययात्राविभागस्य अनुसारं यदि प्रत्यक्षयानं नास्ति अथवा ईएमयू रेलयानस्य एकः खण्डः खण्डेषु क्रेतुं शक्यते तर्हि टिकटस्य प्रथमखण्डस्य आगमनस्थानकं द्वितीयखण्डस्य प्रस्थानस्थानकं च टिकटस्य समानं वा समानं वा नगरस्य रेलवेयात्रीसञ्चालनस्थानकं भवेत्, तथा च कटौती अस्मिन् समये भविष्यति छूटस्य संख्यां १ न्यूनीकरोतु। यदि मूल्यं छूटपरिधिं अतिक्रमति तर्हि छात्राणां छूटटिकटं न विक्रीयते।
नोटः- संयोजकटिकटं क्रियन्ते सति भवद्भिः क्रीतखण्डस्य निरन्तरता सुनिश्चिता कर्तव्या, तथा च संयोजकटिकटस्य स्थानान्तरणं २४ घण्टाभ्यः अधिकं न कर्तव्यम् अन्यथा क्रीतटिकटसङ्ख्यानुसारं छूटस्य संख्या कटौती भविष्यति।
स्थितिः १: छात्रस्य छूटपरिधिः ae अस्ति यदि भवान् ab क्रियते, तर्हि bd तथा de क्रयति तर्हि एकः छूटः कटौती भविष्यति।
परिदृश्यम् 2: छात्रस्य छूटस्य श्रेणी ae अस्ति यदि भवान् ab क्रीणाति तर्हि यदि भवान् पश्चात् कनेक्शनं पूर्णं कर्तुं bd क्रीणाति तर्हि भवान् रेलवे 12306 app इत्यत्र छूटस्य अपीलं कर्तुं शक्नोति १२३०६ अपीलार्थम् ।
छात्रस्य छूटयोग्यतायाः संख्यां कथं जाँचत/समायोजयितुं शक्यते
रेलवे 12306 एप् उद्घाट्य "my" तथा "student qualification verification" इत्यत्र क्लिक् कृत्वा शेषसमयानां जाँचार्थं छात्रस्य छूटक्षेत्रे प्रवेशं कुर्वन्तु।
यदि भवान् पश्यति यत् प्रयुक्तानां छूटानाम् संख्या असामान्यः अस्ति तर्हि असामान्यसङ्ख्यायाः छूटस्य अपीलं दातुं शक्नोति । सवारी अभिलेखपृष्ठं प्रविष्टुं "ride record" नुदन्तु, उपरि दक्षिणकोणे "go to appeal" इत्यत्र क्लिक् कुर्वन्तु, रियायती यात्रासूचीं समायोजयितुं खींच्य विलीनयन्तु।
एते च लोकप्रियाः प्रश्नाः
↓↓↓
प्र
छात्रटिकटं क्रेतुं केवलं मैनुअल् चैनल् मार्गेण गन्तुं शक्नोमि वा?
एकः
छात्र-छूट-योग्यता-सत्यापनं उत्तीर्णं कृत्वा, भवान् स्वस्य निवासी-परिचयपत्रेण वास्तविक-नाम-सत्यापनं स्वयमेव सेवां कर्तुं शक्नोति तथा च स्टेशन-प्रवेश-निर्गमन-टिकट-परीक्षणं कर्तुं शक्नोति।
प्र
छात्रटिकटस्य छूटः सञ्चितुं शक्यते वा ?
एकः
न शक्नोति। रियायती सवारीः विद्यालयवर्षानुसारं मान्याः सन्ति वर्तमानविद्यालयवर्षे सवारीः अग्रिमे विद्यालयवर्षे उपयोक्तुं न शक्यन्ते।
प्र
यदि अहं छात्रयोग्यतासत्यापनार्थं आवेदनं न करोमि वा उत्तीर्णं न करोमि तथा च मम टिकटं पुनः पूरितं भवति तर्हि मया किं कर्तव्यम्?
एकः
स्टेशनं प्राप्त्वा भवान् रेलयानस्य टिकटं, छात्रपरिचयपत्रं, टिकटक्रयणसमये प्रयुक्तं वैधपरिचयपत्रं च प्रस्तुतुं शक्नोति (यदि रेलयानं कागजयात्री अभिलेखं निर्गच्छति तर्हि कागजयात्री अभिलेखम् अपि आनेतव्यम्), स्टेशनं गन्तुं च शक्नोति योग्यतासत्यापनार्थं तथा धनवापसीप्रक्रियाणां कृते ३० दिवसेषु टिकटविण्डो। योग्यतासत्यापनं उत्तीर्णं कृत्वा छात्ररेलटिकटस्य छूटपत्रस्य संख्या कटौती भविष्यति तथा च प्रतिस्थापनटिकटमूल्यं धनवापसीशुल्कं विना प्रतिदत्तं भविष्यति।
प्र
यदि अहं बसयानं गच्छन् मम छात्रपरिचयपत्रं न आनयामि तर्हि मम छात्रपरिचयं सिद्धयितुं मम xuexin.com सूचनां दर्शयितुं शक्नोमि वा?
एकः
मा शक्नोति। छात्रटिकटं क्रियमाणानां छात्रयात्रिकाणां रेलयाने आरुह्य स्वस्य मूलछात्रपरिचयपत्रं अवश्यमेव आनेतव्यम्।
रेलविभागः छात्रान् यात्रिकान् च स्मारयति
www.12306.cn
रेलवे 12306अनु
चीनरेलवे-संस्थायाः एकमात्रं ऑनलाइन-रेल-टिकट-विक्रय-चैनलम् अस्ति ।
छात्रटिकटं क्रियताम् अथवा छात्रस्य छूटस्य योग्यतां सत्यापयन्तु
तृतीयपक्षीयसॉफ्टवेयरस्य उपयोगं न कुर्वन्तु
न केवलं अतिरिक्तशुल्कं भवति
व्यक्तिगतसूचनायाः लीकेजस्य अपि जोखिमः भवितुम् अर्हति
यदि भवतः अन्ये प्रश्नाः सन्ति
टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्!
स्रोतः चीन रेलवे
लेखक: यांग युटियन, झोउ मो, मुलिन, चेन यिकुन
प्रक्रिया सम्पादक: u060