समाचारं

अमेरिकीपूर्वतटेषु मेक्सिकोखाते च बन्दरगाहेषु बृहत्प्रहाराः अभवन्, येन अमेरिकीमहङ्गानिविषये चिन्ता उत्पन्ना

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये अमेरिकादेशस्य पूर्वतटे खाड़ीतटे च गोदीकर्मचारिणां मध्ये बृहत्प्रहाराः अभवन्, ततः रसदव्यवस्था अवरुद्धा भवितुम् आरब्धा यदि हड़तालः निरन्तरं भवति तर्हि अमेरिकी-इतिहासस्य सर्वाधिकं विनाशकारी प्रहारः भविष्यति तथा च अमेरिकी-उपभोक्तृ-औद्योगिक-वस्तूनाम् अभावः भवितुम् अर्हति, येन महङ्गानि अधिका भवितुम् अर्हन्ति

अस्य हड़तालस्य आयोजकः अन्तर्राष्ट्रीयदीर्घतटसङ्गठनम् (ila) अस्ति, यस्य प्रायः ५०,००० दीर्घतटस्य सैनिकाः सन्ति । अमेरिकादेशे सर्वेषां कंटेनरमालवाहनक्षमतायाः आर्धाधिकं बन्दरगाहाः प्रहारेन प्रभाविताः सन्ति, एकस्मिन् सप्ताहे हड़तालेन ७.५ अब्ज डॉलरस्य आर्थिकहानिः भवितुम् अर्हति प्रहारेन सर्वाधिकं प्रभावितं बन्दरगाहं न्यूयॉर्क-न्यूजर्सी-बन्दरम् अस्ति, यत् मालवाहनस्य परिमाणेन तृतीयं बृहत्तमं अमेरिकी-बन्दरगाहम् अस्ति ।

अमेरिकादेशे स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्कस्य प्रातःकाले एव एषा हड़तालः आरब्धा, उत्तरदिशि मेन-नगरात् टेक्सास्-पर्यन्तं प्रायः सर्वाणि मालवाहन-बन्दराणि बाधितानि सन्ति प्रभावितवस्तूनि कदलीफलं, यूरोपीयबीयरं, मद्यं, स्प्रिट् च, तथैव फर्निचरं, वस्त्रं, गृहसामग्री, विविधाः औद्योगिकभागाः, यूरोपीयकाराः च इत्यादयः सन्ति

अन्तर्राष्ट्रीय-लॉन्गशॉर्मेन्-सङ्घस्य (ila) अध्यक्षः हैरोल्ड् डैगेट् मङ्गलवासरे अवदत् यत् यदि वयम् अत्र एकमासद्वयं वा स्मः तर्हि विश्वं पतति स्म।

अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घस्य (ila) तथा संयुक्तराज्य-समुद्री-सङ्घस्य (usmx) अनुबन्ध-प्रस्तावानां मध्ये विस्तृत-अन्तरस्य कारणात् एषा हड़तालः प्रवृत्ता अमेरिकनसमुद्रीगठबन्धनं प्रमुखनौकायानमार्गाणां प्रतिनिधित्वं करोति तथा च टर्मिनलसञ्चालकानां, बन्दरगाहाधिकारिणां च प्रतिनिधित्वं करोति ।

संयुक्तराज्यस्य समुद्रीगठबन्धनस्य (usmx) प्रस्तावः प्रस्ताविते षड्वर्षीयसन्धिकालस्य मध्ये प्रायः ५०% वेतनवृद्ध्यर्थं वर्तते, यत् महङ्गानि लेखानुरूपं अन्येषां सर्वेषां हाले संघसम्झौतानां अपेक्षया अधिकं भवति ते आक्रोशन्ति यत् संघः सद्भावेन वार्तालापं न करोति: जूनमासात् आरभ्य पक्षद्वयं साक्षात्कारं न कृतम्। दीर्घतटस्थः संघः षड्वर्षाणि यावत् प्रतिवर्षं ५ डॉलरं प्रतिघण्टावेतनवृद्धिं याचते, अधिकतमं वेतनं ३९ डॉलरतः ६९ डॉलरपर्यन्तं वर्धितम्, यत् वेतनवृद्धेः प्रायः ८०% बराबरम् अस्ति

महामारीयाः आरम्भात् एव आपूर्तिशृङ्खलाः बाधिताः इति कारणेन वैश्विकनौकायानमागधाः वर्धिताः इति कारणेन जहाजयानस्य दराः उच्छ्रिताः अभवन् । आँकडा विश्लेषणं दर्शयति यत् २०२० तः २०२३ पर्यन्तं जहाज-उद्योगस्य लाभः ४०० अरब अमेरिकी-डॉलर्-अधिकः भविष्यति, यत् १९५७ तमे वर्षे कंटेनरीकरणस्य आरम्भात् पूर्वस्य कुल-उद्योगस्य लाभात् अधिकम् अस्ति

महामारीप्रकोपात् आरभ्य ते अरबौ डॉलरं अर्जितवन्तः इति संघनेता डैगेट् अवदत्। "किन्तु ते साझां कर्तुम् न इच्छन्ति। ते पूर्वतटे पूर्णतया स्वचालितं टर्मिनल् द्रष्टुम् इच्छन्ति यत्र ते अधिकं धनं प्राप्तुं शक्नुवन्ति।"

बन्दरगाहे स्वचालनस्य उपयोगविषये गोदीसङ्घस्य टर्मिनलप्रबन्धनस्य च मध्ये विवादः अपि अस्ति, यत् केषाञ्चन सदस्यानां कार्यस्य व्ययः भविष्यति इति संघः वदति।

अमेरिकी परिवहनविभागेन अक्टोबर्-मासस्य प्रथमदिनाङ्के विज्ञप्तौ उक्तं यत् सम्भाव्य-हड़तालानां सज्जतायै, श्रृङ्खलायां आपूर्ति-अटङ्कं न्यूनीकर्तुं प्रयत्नार्थं च मासान् यावत् जहाजवाहकैः, समुद्रवाहकैः, बन्दरगाहैः, रेलमार्गैः अन्यैः आपूर्तिशृङ्खलासाझेदारैः सह सम्पर्कं कुर्वन् अस्ति।