2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global network report trainee reporter chen yitong] स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् । ब्रिटिश-प्रसारणनिगमस्य (bbc) अनुसारं यदा आक्रमणम् आरब्धम् तदा ब्रिटिश-प्रधानमन्त्री स्टारमरः इजरायल-प्रधानमन्त्री नेतन्याहू च इराणस्य क्षेपणास्त्र-आक्रमणस्य सम्भावनायाः विषये चर्चां कर्तुं दूरभाषेण सम्पर्कं कृतवन्तौ, परन्तु द्वयोः मध्ये आह्वानं बाधितं यतः... आक्रमणस्य आरम्भः ।
ब्रिटिशप्रधानमन्त्री स्टारमर (वामभागे) इजरायलप्रधानमन्त्री नेतन्याहू च सञ्चिकायाः फोटो स्रोतः : विदेशीयमाध्यमाः
समाचारानुसारं द्वयोः मध्ये प्रायः १५ निमेषाः यावत् कालः अभवत्, तस्मात् तस्य बाधां कर्तव्यम् आसीत् यतोहि नेतन्याहू इत्यस्मै इरान् इजरायल्-देशे क्षेपणास्त्र-आक्रमणं करोति इति सूचितम्
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्ववार्तानुसारं इजरायल् रक्षासेना अक्टोबरमासस्य प्रथमे दिने एकं वक्तव्यं प्रकाशितवान् यत् इरान् इत्यनेन तस्याः रात्रौ इजरायलस्य अनेकस्थानेषु क्षेपणास्त्रप्रहारः कृतः। तस्मिन् एव दिने .इराणस्य इस्लामिकक्रांतिकारीरक्षकदलम्इराणस्य दूरदर्शने रेडियोमध्ये च प्रकाशितेन वक्तव्ये उक्तं यत् तस्मिन् दिने इजरायल्-देशे इराणस्य प्रथमः क्षेपणास्त्र-आक्रमणः सफलः अभवत् । वक्तव्ये उक्तं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेता हनियेः, लेबनान-हिजबुल-नेता नस्रल्लाहः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वरिष्ठ-सेनापतिः नील-फोरुशान् च "शहादतस्य" प्रतिक्रियारूपेण इराणस्य क्षेपणास्त्र-आक्रमणानि इजरायलस्य हृदयं लक्ष्यं कृतवन्तः। यदि इजरायल् इरान्-देशस्य कार्याणां प्रतिक्रियां ददाति तर्हि तस्य “विनाशकारी आक्रमणस्य” सामना भविष्यति ।