समाचारं

नेतन्याहू क्षेपणास्त्र-आक्रमणं "कुण्ठितम्" इति वदति, इरान्-देशः "स्वस्य त्रुटिं दातुं" धमकीम् अयच्छति ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/कियान्, पर्यवेक्षकजालम्] स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् ।

इरान् इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुल-नेता नस्रल्लाहस्य मृत्योः प्रतिकाररूपेण इस्लामिकक्रान्तिकारिरक्षकदलः "इजरायलस्य महत्त्वपूर्णसैन्यसुरक्षालक्ष्यं लक्ष्यं कृत्वा दर्जनशः बैलिस्टिकक्षेपणास्त्रं प्रक्षेपितवान्" इति केचन ईरानी-माध्यमाः अस्मिन् आक्रमणे प्रथमवारं सुपरसोनिक-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगः कृतः इति प्रकाशितवन्तः । इजरायलसैन्येन उक्तं यत् प्रारम्भिकानुमानं सूचयति यत् इरान् १८० "क्षेपणास्त्राणि" प्रक्षेपितवती, येन सम्प्रति न्यूनातिन्यूनम् एकस्य मृत्युः, अनेके घाताः च अभवन्

सीएनएन तथा टाइम्स् आफ् इजरायल् इत्येतयोः समाचारानुसारं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू पश्चात् जेरुसलेमस्य समीपे सुरक्षाबङ्करे मन्त्रिमण्डलस्य समागमं कृत्वा एकं वीडियो भाषणं दत्तवान् यत् इरान् इत्यनेन "बृहत् त्रुटिः कृता, मूल्यं दातव्यं भविष्यति" इति ” इति ।

"अद्य रात्रौ इरान्-देशः पुनः शतशः क्षेपणास्त्रैः प्रहारं कृतवान्।"इजरायल्, परन्तु असफलः अभवत् । "नेतन्याहू इजरायलस्य जनान् अवदत् यत् इजरायलस्य वायुरक्षाव्यवस्था विश्वस्य सर्वाधिक उन्नता अस्ति अतः आक्रमणं विफलं कृतवती । इजरायल-रक्षासेनानां प्रभावशालिनः उपलब्धीनां कृते अहं अभिनन्दनं करोमि। इजरायलस्य रक्षाप्रयासानां समर्थनार्थं सः विशेषतया अमेरिकादेशं धन्यवादं दत्तवान् ।

पश्चात् नेतन्याहू चेतवति स्म यत् "इराणः अद्य रात्रौ महतीं त्रुटिं कृतवान् तस्य मूल्यं दास्यति" इति ।

सः अपि धमकीम् अयच्छत् यत् "ईरानी-शासनः अस्माकं स्वस्य रक्षणस्य, अस्माकं शत्रुणां विरुद्धं प्रतिकारस्य च दृढनिश्चयं न अवगच्छति। परन्तु हमास-नेता सिन्वार-आदयः पूर्वं एतत् न अवगच्छन्ति स्म, हिजबुल-नेता नस्रल्लाहः च एतत् पूर्वं न अवगच्छति स्म । किञ्चित् । अधुना , तेहरानदेशे एतादृशाः जनाः स्युः ये एतत् न अवगच्छन्ति वयं वयं यत् नियमं निर्धारितवन्तः तस्मिन् एव लम्बयिष्यामः यत् यः अस्मान् आक्रमयति सः वयं तस्य उपरि आक्रमणं कुर्मः।”

नेतन्याहू "विश्वस्य प्रकाशबलानाम्" आह्वानं कृतवान् यत् ते तेहरानविरुद्धं एकीकृत्य "इजरायलेन सह तिष्ठन्तु" "अत्याचारस्य स्वतन्त्रतायाः च मध्ये आशीर्वादः शापः च" इति चयनं कुर्वन्तु इति।

नेतन्याहू तेल अवीवस्य जाफ्फामण्डले आक्रमणस्य विषये अपि चर्चां कृत्वा पीडितानां परिवारेभ्यः शोकं प्रकटितवान्। "क्षेपणास्त्र-आक्रमणवत् अस्य आक्रमणस्य पृष्ठतः एकः घातकः हत्यारा आसीत्, सः च तेहरान-नगरात् आगतः" इति सः अवदत् ।

यदा इरान्-देशः सम्पूर्णे इजरायल्-देशे वायु-आक्रमणं कृतवान्, अलार्म-प्रहारं च कृतवान्, तदा प्रथम-स्थानीय-समयस्य सायं इजरायल-राजधानी-टेल-अवीव-नगरस्य लघु-रेल-स्थानकस्य समीपे आक्रमणं जातम् स्थानीय इजरायलपुलिसः अवदत् यत् द्वौ "आतङ्कवादिनौ" नागरिकान् गोलिकाभिः छूरेण मारितवन्तौ, यस्य परिणामेण न्यूनातिन्यूनं ७ जनाः मृताः ९ जनाः च घातिताः। ततः शीघ्रमेव द्वौ निजीपिस्तौलैः घटनास्थले पुलिसैः नागरिकैः च "वशीकृतौ" ।

तस्याः रात्रौ इजरायलस्य अधिकांशेषु भागेषु विस्फोटाः, सायरनाः च ध्वनितवन्तः, इजरायल्-जनाः तत्क्षणमेव शरणं ग्रहीतुं प्रार्थिताः । सीएनएन-सञ्चारकर्तृणां दलेन तेल अवीव, जेरुसलेम, हैफा इत्यादिनगरेषु दर्जनशः क्षेपणास्त्राः उड्डीयन्ते इति दृष्टम् ।

इजरायलसैन्येन प्रारम्भे अनुमानितम् यत् इरान् १८० "क्षेपणास्त्राः" प्रक्षेपितवान्, परन्तु एषा अन्तिमगणना नास्ति इति बोधितवान् । इजरायलस्य सैन्यप्रवक्ता अवदत् यत् इराणस्य अधिकांशः क्षेपणास्त्राः सफलतया अवरुद्धाः, केचन क्षेपणास्त्राः प्रत्यक्षतया मध्यदक्षिण इजरायल्-देशयोः आघातं कृतवन्तः, न्यूनातिन्यूनम् एकः व्यक्तिः मृतः, अन्ये च अनेके घातिताः इजरायलसेनायाः प्रक्षेपितस्य इन्टरसेप्टर्-क्षेपणास्त्रस्य शरापेनेल्-आघातेन मृतः प्यालेस्टिनी-देशीयः आसीत्, सः दुर्भाग्येन मृतः इति कथ्यते

सीएनएन-सञ्चारमाध्यमेन सह साक्षात्कारे इजरायल-सैन्यप्रवक्ता नादवशोशानी इराणस्य “नागरिकान् घातयितुं, मारयितुं च” प्रयत्नस्य निन्दां कृतवान्, “क्षेत्रं व्यापकतरं वर्धनं प्रति कर्षयितुं” जोखिमं च कृतवान् इजरायल्-देशः प्रतिकारं करिष्यति वा इति पृष्टः सः सकारात्मकरूपेण अवदत् यत् - "इजरायल-नागरिकाणां उपरि अस्य जघन्य-आक्रमणस्य प्रतिक्रियायै वयं समयं, स्थानं, मार्गं च चिन्वामः" इति

इजरायलस्य पूर्वप्रधानमन्त्री नफ्ताली बेनेट् इत्यनेन इराणस्य परमाणुकार्यक्रमस्य विरुद्धं कार्यवाही कर्तुं इजरायल् इत्यनेन "तत्क्षणमेव" एतत् अवसरं स्वीकुर्यात् इति बोधितं तथा च इरान् इत्यनेन बृहत्प्रमाणेन क्षेपणास्त्राक्रमणं कृत्वा "भयानकं त्रुटिः" कृता इति च उक्तम्।

बेनेट् इत्यनेन सामाजिकमाध्यममञ्चे x इत्यत्र एकं वक्तव्यं प्रकाशितम् यत् "इदानीं इजरायल्-देशस्य मध्यपूर्वस्य मुखं परिवर्तयितुं ५० वर्षेषु सर्वाधिकं अवसरः अस्ति । इराणस्य परमाणुकार्यक्रमस्य, मूल ऊर्जासुविधानां च नाशार्थं अस्माभिः तत्क्षणमेव कार्यं कर्तव्यम्... अस्माकं कारणानि सन्ति, अस्माकं साधनानि च सन्ति। इदानीं हिज्बुल-हमास-सङ्घः लकवाग्रस्तौ स्तः तदा इरान्-देशस्य शक्तिः उजागरिता अस्ति । एषः अवसरः अवश्यं न त्यक्तव्यः। " " .

विमानप्रहारस्य अनन्तरं आक्रमणस्थलस्य कथिताः बहुसंख्याकाः भिडियाः चित्राणि च सामाजिकमाध्यमेषु प्रसारितानि। एकस्मिन् भिडियायां तेल अवीवस्य समीपे मोसाद्-मुख्यालयात् एककिलोमीटर्-पर्यन्तं वायव्यदिशि ईरानी-क्षेपणास्त्रस्य विस्फोटः दृश्यते स्म, दक्षिण-इजरायल-देशस्य नेवाटी-नगरे अनेकानि ईरानी-क्षेपणानि प्रहारं कुर्वन्ति इति द्वे भिडियो-दृश्ये दृश्यन्ते इति सीएनएन-टॉम-वायुसेनास्थानकस्य सूचना अस्ति

वायुप्रहारानन्तरं .इराणस्य इस्लामिकक्रांतिकारीरक्षकदलम्वक्तव्ये उक्तं यत् तस्य वायु-अन्तरिक्ष-सैनिकाः "इजरायल-देशं प्रति दर्जनशः बैलिस्टिक-क्षेपणानि प्रक्षेपितवन्तः, महत्त्वपूर्ण-सैन्य-सुरक्षा-लक्ष्याणि लक्ष्यं कृत्वा", यत्र तेल अवीव-नगरस्य परितः इजरायल-सैन्य-अड्डानि त्रीणि सन्ति, ९०% क्षेपणास्त्राः स्वलक्ष्यं प्रहारितवन्तः वक्तव्ये इदमपि चेतावनी दत्ता यत् "यदि ज़ायोनिस्ट्-शासनं इराणस्य कार्याणां प्रतिक्रियां ददाति तर्हि तस्य विनाशकारी आक्रमणस्य सामना भविष्यति" इति ।

संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन अपि उक्तं यत् इजरायलस्य "आतङ्कवादीनां कार्याणां" प्रति इराणस्य "कानूनी, तर्कसंगत, वैधप्रतिक्रिया" कृता अस्ति तथा च यदि इजरायल् "प्रतिक्रियां दातुं साहसं करोति वा अधिकं दुर्भावनापूर्णं कार्यं कर्तुं वा साहसं करोति तर्हि तस्य घोरः प्रतिकारः भविष्यति" इति

इराणस्य अर्ध-आधिकारिक-माध्यमानां महर्-समाचार-संस्थायाः प्रतिवेदनानुसारं इरान्-देशेन प्रथमवारं "फतह-१"-हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगः कृतः । इराणीसैन्येन गतवर्षे एतत् शस्त्रं घोषितं यत् एतत् मच् १३ तः मच् १५ पर्यन्तं उड्डीयतुं शक्नोति तथा च "क्षेपणास्त्ररक्षाप्रणालीं लक्ष्यं कर्तुं शक्नोति" इति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।