समाचारं

एआइ-दत्तांशकेन्द्रस्य परिमाणम् अतीव विशालम् अस्ति, माइक्रोसॉफ्ट-संस्थायाः वित्तीय-पट्टे-व्ययः १०० अरब-अमेरिका-डॉलर्-अधिकः भविष्यति, लाभान्तरस्य च दबावः भविष्यति इति अपेक्षा अस्ति ।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ-उन्मादस्य अग्रणीः माइक्रोसॉफ्ट-संस्था अस्मिन् मासे स्वस्य त्रैमासिक-उपार्जन-प्रतिवेदनं प्रकाशयिष्यति । मीडियाविश्लेषणस्य अनुसारं यथा यथा माइक्रोसॉफ्टस्य एआइ-दत्तांशकेन्द्रं बृहत्तरं भवति तथा तथा वित्तीयपट्टे कम्पनीयाः पूंजीव्ययस्य विषये अधिकाधिकं ध्यानं प्राप्स्यति। कम्पनी पूर्वं उक्तवती यत् अद्यापि न आरब्धानां वित्तीयपट्टानां राशिः १०० अरब अमेरिकी डॉलरात् अधिकं यावत् उच्छ्रितः अस्ति।

वित्तपट्टे कम्पनी एकवारं न अपितु बहुवर्षेषु सम्पत्तिं दातुं शक्नोति । जुलै मासे, 1999 ।माइक्रोसॉफ्ट् इत्यनेन स्वस्य वार्षिकवित्तीयप्रतिवेदने एकस्मिन् टिप्पण्यां प्रकाशितं यत् कम्पनी अद्यापि न आरब्धस्य वित्तीयपट्टेः राशिः १०८.४ अब्ज डॉलरपर्यन्तं वर्धिता, पूर्वत्रिमासे २०.६ अब्ज डॉलरं वर्धिता, वर्षद्वयात् पूर्वं च प्रायः १०० अरब डॉलरं वृद्धिः अभवत्पट्टे वित्तवर्षे २०२५ तः वित्तवर्षे २०३० पर्यन्तं आरभ्यते, २० वर्षाणि यावत् च स्थास्यति ।

समग्रतया माइक्रोसॉफ्ट् इत्यनेन अन्तिमत्रिमासे १९ अरब डॉलरस्य पूंजीव्ययस्य व्ययः कृतः, यत्र वित्तीयपट्टेषु प्राप्ताः सम्पत्तिः अपि सन्ति । सः आकङ्कः मार्चमासस्य त्रैमासिकतः ४ ​​अर्ब डॉलरस्य वृद्धिं प्रतिनिधियति, यथा च माइक्रोसॉफ्ट् इत्यनेन २०२० तमस्य वर्षस्य सम्पूर्णे वित्तवर्षे व्ययः कृतः ।

मीडिया इत्यनेन सूचितं यत् यदा अक्टोबर्-मासस्य अन्ते यदा माइक्रोसॉफ्ट् स्वस्य वित्तवर्षस्य प्रथमत्रिमासिकपरिणामान् प्रकाशयिष्यति तदा निवेशकानां माइक्रोसॉफ्ट-संस्थायाः पट्टे-वित्तीय-स्थितेः विषये अधिका अवगतिः भविष्यति विगतवर्षद्वये माइक्रोसॉफ्ट-संस्थायाः अन्येषां च शीर्ष-प्रौद्योगिकी-कम्पनीनां कार्यकारीणां अधिक-पूञ्जी-व्ययस्य अनुमोदनं कृतम्, प्रायः जनरेटिव-एआइ-मध्ये प्रदर्शनं वर्धयितुं

गतमासे माइक्रोसॉफ्ट् इत्यनेन आँकडाकेन्द्राणां विकासाय आवश्यक ऊर्जा आधारभूतसंरचनानां च समर्थनार्थं कोषे स्वस्य सहभागितायाः पुष्टिः कृता । कम्पनी अमेरिकादेशस्य बृहत्तमेन परमाणु-अभियात्रिक-सञ्चालकेन स्टार-एनर्जी-इत्यनेन सह २० वर्षीय-विद्युत्-क्रयण-सम्झौते अपि हस्ताक्षरं कृतवती यत् पेन्सिल्वेनिया-देशस्य थ्री-माइल-द्वीप-परमाणु-विद्युत्-संस्थाने एकं रिएक्टरं पुनः आरभ्य माइक्रोसॉफ्ट-दत्तांशकेन्द्रेभ्यः विशेषतया शक्तिं दातुं शक्नोति

विश्लेषकाणां मतं यत् गतत्रिमासे माइक्रोसॉफ्ट-संस्थायाः पूंजीव्ययस्य वृद्धिः आश्चर्यं न भवेत्, माइक्रोसॉफ्ट-संस्थायाः मुख्यवित्तीयपदाधिकारिणी एमी हुड् इत्यनेन विगतवर्षे बहुवारं उक्तं यत् माइक्रोसॉफ्ट्-संस्थायाः पूंजीव्ययस्य "महत्त्वपूर्णतया" वृद्धिः भविष्यति इति अपेक्षा अस्ति

अद्यापि आरबीसी कैपिटल मार्केट्स् विश्लेषकः ऋषि जालुरिया वित्तपट्टे संख्याभिः आश्चर्यचकितः अभवत् । "अहं प्रायः अपेक्षयामि यत् पूंजीपट्टे पूंजीव्ययः च अन्येभ्यः अधिकः भवेत्, परन्तु माइक्रोसॉफ्ट-संस्थायाः संख्याः अद्यापि मम अपेक्षां महता मार्जिनेन अतिक्रान्तवन्तः। परन्तु प्रत्यक्षतया अहं माइक्रोसॉफ्ट-विषये विश्वसिमि।

माइक्रोसॉफ्ट् इत्यस्य कथनमस्ति यत् यदा सः आद्यतः एव दत्तांशकेन्द्राणि निर्माति तदा उत्तमं प्रदर्शनं व्यय-प्रभावशीलतां च प्राप्नोति। परन्तु कदाचित् कम्पनीभिः तत्क्षणमेव क्षमता योजयितुं आवश्यकता भवति,वित्तपट्टेmicrosoft इत्यस्य एतानि संसाधनानि शीघ्रं प्राप्तुं साहाय्यं कर्तुं शक्नोति।

२०२२ तमस्य वर्षस्य अन्ते openai इत्यनेन chatgpt इत्यस्य आरम्भात् आरभ्य microsoft इत्यस्य कार्यं कठिनगत्या अस्ति । microsoft foropenaiकम्प्यूटिंग्-शक्तिं प्रदातुं अर्थः अस्ति यत् स्टार्टअप-कृते nvidia ग्राफिक्स्-कार्ड्-सहितं पर्याप्तं सर्वरं आवश्यकं यत् chatgpt ऑनलाइन अस्ति इति सुनिश्चितं करोति ।

यथा यथा chatgpt इत्यादीनां openai सेवानां लोकप्रियता वर्धिता, तथैव microsoft इत्यनेन coreweave, oracle इत्यादीन् अधिकानि क्लाउड् सेवाप्रदातृणां पञ्जीकरणं कृतम् । यूबीएस-विश्लेषकाः सितम्बरमासस्य टिप्पण्यां लिखितवन्तः यत् जनवरीमासे एमी हुड् इत्यस्याः टिप्पणीषु सूचितं यत् माइक्रोसॉफ्ट् इत्यस्य वित्तीयपट्टेषु कोरवीव्, ओरेकल इत्यनेन सह साझेदारी अपि अन्तर्भवति

जलुरिया इत्यनेन उक्तं यत् निवेशकाः सामान्यतया पूंजीपट्टेः पश्चात्तापस्य विषये ध्यानं न ददति। microsoft इत्यनेन एतानि पट्टानि कदा प्रभावी भविष्यन्ति वा कियत्कालं यावत् स्थास्यन्ति इति न निर्दिष्टम्, अतः तेषां तात्कालिकता त्रैमासिकान्तर्गतपूञ्जीव्ययस्य समाना नास्ति

सामान्यतया अर्जन-कॉल-समये यदा विश्लेषकाः वित्तीयप्रश्नान् पृच्छन्ति तदा माइक्रोसॉफ्ट-सङ्घस्य मुख्याधिकारी नाडेल्ला प्रश्नस्य उत्तरं दातुं हुड् इत्यस्मै समर्पयिष्यति । परन्तु जुलैमासे यदा एकः विश्लेषकः अन्यैः मेघप्रदातृभिः सह साझेदारी कर्तुं माइक्रोसॉफ्टस्य रणनीत्याः विषये पृष्टवान् तदा नाडेला सक्रियरूपेण प्रतिक्रियाम् अददात् ।

"मम कृते पूर्वं वयं यत् पट्टे कृतवन्तः तस्मात् भिन्नं नास्ति, अपि च भवान् तर्कयितुं शक्नोति यत् कदाचित् oracle इत्यस्मात् क्रयणं अधिकं कार्यक्षमं पट्टे भवितुम् अर्हति यतोहि ते अल्पकालीनाः सन्ति।

पूंजीव्ययस्य उदये भविष्ये वित्तपट्टे च विषये जलुरिया इत्यनेन उक्तं यत् निवेशकाः अवश्यमेव स्वीकुर्वन्ति यत् एते व्ययः लाभप्रदतां प्रभावितं करिष्यन्ति।

स्वाभाविकतया लाभान्तरं पतति, व्ययः इदानीं तत्रैव अस्ति, तस्य पूर्तिं कर्तुं लाभः अद्यापि आगमिष्यति।अस्मिन् विषये कोऽपि समस्या न पश्यामि। " " .