2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा एप्पल्-सङ्घस्य शरद-सम्मेलनस्य समाप्तिः भवति तथा तथा ios 18 तथा...ओएस १८ इत्यनेन अपि आधिकारिकसंस्करणस्य आरम्भः कृतः । इदं ipados अपडेट् न केवलं ipad इत्यस्मिन् apple pencil इत्यस्य व्यावसायिकं अनुभवं वर्धयति, अपितु कैलकुलेटर् एप्स्, नूतनं गोपनीयतासंरक्षणं इत्यादीनि कार्याणि अपि आनयति। किञ्चित्कालं यावत् ipados 18 इत्यस्य आधिकारिकसंस्करणस्य उपयोगानन्तरं अहम् अपि एतेषां नूतनानां उन्नयनानाम् उपयोगं भवद्भिः सह वार्तालापं कर्तुम् इच्छामि: किं ipad इदानीं वास्तवमेव "उत्पादकः" अस्ति?
एप्पल् पेन्सिलस्य कृते विशेषतया डिजाइनं कृतं नूतनं लेखन-अनुभवम्
ipados 18 अपडेट् इत्यस्य प्रमुखं केन्द्रं ipad इत्यत्र apple pencil इत्यस्य व्यावसायिकं अनुभवं वर्धयितुं वर्तते । गणकयंत्रात् ज्ञापनपत्रपर्यन्तं एप्पल् पेन्सिलस्य महत्त्वपूर्णा भूमिका अस्ति । यथा, गणकयंत्रे उपयोक्तारः एप्पल् पेन्सिल इत्यस्य उपयोगेन गणितीयसूत्राणि प्रत्यक्षतया पटले लिखितुं शक्नुवन्ति, ततः प्रणाली तत्क्षणमेव परिणामान् ज्ञात्वा गणयिष्यति तदतिरिक्तं ipados 18 हस्तलिखितटिप्पणीं ज्ञातुं यन्त्रशिक्षणस्य अपि समर्थनं करोति तथा च तान् सुव्यवस्थितपठनीयहस्तलिखित-फॉन्ट्-मध्ये परिवर्तयति, येन लेखनस्य व्यावसायिकतायां सुविधायां च बहुधा सुधारः भवति
"बाउण्ड्लेस नोट्स्" तथा "मेमोस्" इति सामान्यतया ipad इत्यत्र नोट्-ग्रहण-सॉफ्टवेयर्-इत्येतयोः अपि ipados 18 इत्यस्मिन् अपडेट् प्राप्तम् अस्ति । wubianji app इत्यनेन गणितीयसूत्राणां समर्थनं योजितम् अस्ति यत् उपयोक्तारः प्रत्यक्षतया सूत्राणि टिप्पण्यां सम्मिलितुं शक्नुवन्ति, तथा च प्रणाली स्वयमेव परिणामान् स्वरूपयिष्यति, गणयिष्यति च। तस्मिन् एव काले boundless notes app इत्यनेन पाठस्य प्रतिलिपिः, अनुवादः, ऋजुकरणम् इत्यादीनि कार्याणि अपि योजितानि सन्ति, येन टिप्पणीनां व्यावहारिकतां अधिकं वर्धते मेमो एप् इत्यनेन नूतनं स्मार्टस्क्रिप्ट्-कार्यं योजितम्, यत् बुद्धिपूर्वकं हस्तलिखितं सामग्रीं ज्ञात्वा अधिकमानक-सुव्यवस्थित-पाठे परिवर्तयितुं शक्नोति, येन टिप्पणीः अधिकं सुन्दराः भवन्ति
गणकयंत्रं ipad इत्यत्र अवतरति
बहु प्रतीक्षायाः अनन्तरं अन्ततः गणकयंत्रस्य एप् ipad इत्यत्र उपलभ्यते! नूतनं गणकयंत्रं कुलम् ३ मोड्स् प्रदाति, यत्र मूलभूतं गणकयंत्रं, वैज्ञानिकगणकयंत्रं, गणितज्ञापनं च सन्ति, येषां वामकोणे अधः स्थितस्य गणकबटनस्य माध्यमेन स्विच् कर्तुं शक्यते अतः अपि आश्चर्यं यत् इदं ipados 18 इत्यस्य हस्तलेखनकार्येन सह गभीरं एकीकृतम् अस्ति।उपयोक्तारः प्रत्यक्षतया पटले गणितीयसूत्राणि लिखितुं शक्नुवन्ति, तथा च प्रणाली स्वयमेव परिणामान् ज्ञास्यति, गणनां च करिष्यति, येन गणनादक्षतायां महती उन्नतिः भविष्यति एतत् विशेषता केवलं apple pencil इत्यस्य कृते ipad इत्यत्र गणितीयगणनां कर्तुं अनुरूपं भवति ।
बृहत् पटलपरस्परक्रिया पुनः उन्नयनं भवति
ipad-सञ्चालन-अन्तर्क्रियायाः दृष्ट्या ipados 18 इत्यनेन अपि बृहत्-पर्दे अनेकानि अनुकूलनानि कृतानि सन्ति । “control center”, ipad इत्यत्र सामान्यतया उपयुज्यमानस्य system function control panel इत्यस्य रूपेण ipados 18 इत्यस्मिन् अपि प्रमुखं अद्यतनं प्राप्तम् अस्ति । उपयोक्तारः नियन्त्रणकेन्द्रे बटन्-वस्तूनि, आकाराणि, स्थानानि च अनुकूलितुं शक्नुवन्ति, अपि च अधिकानि चयनीयानि नियन्त्रण-वस्तूनि योजयितुं शक्नुवन्ति । ipados 18 समूहप्रबन्धनार्थं उपयोगाय च पेजिंग् नियन्त्रणवस्तूनाम् अपि समर्थनं करोति, येन "नियन्त्रणकेन्द्रम्" अधिकं संगठितं, संचालनं च सुलभं भवति ।
ट्याब् बारस्य अपि पुनः परिकल्पना कृता अस्ति, इदानीं प्रत्येकस्य एप् सामग्रीयाः उपरि प्लवते, येन उपयोक्तृभ्यः सुविधाजनकं नेविगेशनं प्राप्यते, सामग्रीयाः कृते सीमारहितं डिजाइनं च सक्षमं भवति ।
सिस्टम् सेटिंग्स् विन्यासः अपि पुनः परिकल्पितः अस्ति, तथा च सेटिंग्स् आइटम्स् इत्यस्य वर्गीकरणं स्पष्टतया अधिकं तार्किकम् अस्ति उदाहरणार्थं, कॅमेरा इत्येतस्मात् परं सिस्टम् एप्स् app श्रेण्यां स्थापिताः सन्ति ।
नवीनगोपनीयतानियन्त्रणानि
ipados 18 उपयोक्तृगोपनीयतायाः रक्षणं अधिकं सुदृढं करोति तथा च app lock and hide कार्याणि योजयति। उपयोक्तारः face id अथवा password इत्यस्य माध्यमेन विशिष्टानि एप्स् लॉक् कर्तुं शक्नुवन्ति यत् अन्येषां कृते भवतः निजीसूचनायाः अनधिकृतप्रवेशः न भवति। उपयोक्तारः गोपनीयतासुरक्षां अधिकं सुधारयितुम् संवेदनशीलं एप्स्, यथा फोटो, मेमो, ईमेल इत्यादीनि अपि गोपयितुं शक्नुवन्ति ।
तदतिरिक्तं, password app उपयोक्तृभ्यः अधिकसुलभं सुरक्षितं च गुप्तशब्दप्रबन्धनसेवाः प्रदातुं स्वतन्त्रः अनुप्रयोगः इति रूपेण दृश्यते । एतत् उपयोक्तृभ्यः विविधलेखगुप्तशब्दानां निर्माणे, संग्रहणं, प्रबन्धने च सहायतां कर्तुं शक्नोति, तथा च पार-यन्त्रसमन्वयनस्य समर्थनं करोति, येन उपयोक्तृभ्यः भिन्न-भिन्न-यन्त्रेषु एकस्मिन् खाते प्रवेशः सुलभः भवति
एप्पल बुद्धिमत्ता एप्पल बुद्धिमत्ता
अत्यन्तं प्रतीक्षितं apple intelligence इत्येतत् अद्यापि न प्रारब्धम् तथापि अमेरिकादेशे वर्तमानस्य अनुभवस्य आधारेण यद्यपि apple intelligence इत्यनेन ipad इत्यस्य उत्पादकताम् किञ्चित्पर्यन्तं वर्धयितुं शक्यते तथापि अनेकेषां उपयोक्तृणां अपेक्षितं परिणामं न प्राप्तम्। यथा घरेलुः वास्तविकः अनुभवः कथं अस्ति, तावत् यावत् आगामिवर्षे आधिकारिकतया प्रारम्भः न भवति तावत् वयं ज्ञातुं शक्नुमः।
नूतनं कैलकुलेटर् एप् इत्यस्मात् आरभ्य, वर्धितेभ्यः बाउंडलेस नोट्स् तथा मेमोस् एप्स् यावत्, अधिकव्यक्तिगतं होम स्क्रीन् तथा नियन्त्रणकेन्द्रं यावत्, ipados 18 इत्यनेन कार्यक्षमतायाः उपयोगस्य च सुगमतायाः च किञ्चित् सुधारः प्राप्तः यद्यपि चीनदेशे एप्पल् इन्टेलिजेन्स इत्यस्य प्रारम्भः अद्यापि न कृतः तथापि ipados 18 इत्यनेन ipad इत्यनेन "उत्पादकतासाधनम्" इति शीर्षकस्य एकं पदं समीपं कृतम् इति अनिर्वचनीयम्