समाचारं

हॉट् पोट् "शाबु-शाबु" इत्यनेन एकः बृहत् उद्योगः निर्मितः अस्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के २०२४ तमे वर्षे "लव चोङ्गकिंग·गोल्डन् शरदस्य उपभोगस्य ऋतुः" तथा च १६ तमे चीनस्य (चोङ्गकिंग) हॉट् पोट् फूड् कल्चर महोत्सवस्य आरम्भः अभवत् । प्रक्षेपणसमारोहे मेइटुआन् इत्यनेन "२०२४ चोङ्गकिङ्ग् हॉट् पोट् इण्डस्ट्री बिग डाटा रिपोर्ट्" इति प्रकाशितम् । "रिपोर्ट्" दर्शयति यत् चोङ्गकिंग्-नगरस्य हॉट-पोट्-उद्योगस्य आपूर्तिः, माङ्गलिका च २०२४ तमे वर्षे प्रबलः भविष्यति, हॉट-पॉट्-उपभोगः "उष्णः" भविष्यति, तथा च श्रृङ्खला-दरः राष्ट्रिय-भोजन-बाजारस्य अपेक्षया अधिकः भविष्यति चोङ्गकिङ्ग्-नगरस्य हॉट्-पोट्-विपण्यस्य उपभोग-परिमाणं २०२४ तमे वर्षे ७२ अरब-अधिकं भविष्यति ।
▲३० सितम्बर दिनाङ्के युबेईमण्डले २०२४ तमस्य वर्षस्य ऐशाङ्ग चोङ्गकिंग स्वर्णशरदस्य उपभोगस्य ऋतुः तथा च १६ तमे चीनस्य (चोंगकिंग) हॉट पॉट् फूड कल्चर महोत्सवस्य आरम्भः अभवत्। रिपोर्टरः qi lansen इत्यस्य चित्रम्
प्रभारी सम्बद्धस्य व्यक्तिस्य मते अपूर्णसांख्यिकीयानाम् अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-नगरे हॉट्-पोट्-भण्डारस्य संख्या ३७,००० यावत् अभवत् उपवर्गान् दृष्ट्वा मेइटुआन्-मञ्चे समाविष्टानां चोङ्गकिङ्ग्-हॉट्-पोट्-भण्डारस्य संख्यायां वर्षे वर्षे ४.०% वृद्धिः अभवत् । तेषु युबेई-मण्डले हॉट्पोट्-भोजनागारस्य संख्या चोङ्गकिङ्ग्-नगरस्य सर्वेषु मण्डलेषु, काउण्टीषु च प्रथमस्थाने अस्ति ।
उष्णघटसामग्रीणां दृष्ट्या गोमांसम्, बकस्य आन्तराणि, ट्राइप् च शीर्षत्रयेषु मांसाधारितसामग्रीषु अन्यतमाः सन्ति, आलू, ताम्बूलस्य अङ्कुराः, केल्प् अङ्कुराः च शीर्षत्रयेषु शाकाहारीसामग्रीषु सन्ति उष्ण-उत्पादानाम् सूचीयाः पृष्ठतः चोङ्गकिङ्ग्-नगरे सम्पूर्णस्य हॉट्-पोट्-उद्योगशृङ्खलायाः निर्माणात् आगच्छति । वर्तमान समये चोङ्गकिंग् इत्यनेन हॉट् पोट् घटक आधारात्, हॉट पोट् घटकस्य प्रसंस्करणात् हॉट पोट् कच्चा सहायकसामग्रीव्यापारपर्यन्तं, हॉटपॉट् टर्मिनल् उपभोगपर्यन्तं च सम्पूर्णा औद्योगिकशृङ्खला निर्मितवती अस्ति चोङ्गकिङ्ग्-नगरीय-वाणिज्य-आयोगस्य आँकडानुसारं चोङ्गकिङ्ग्-नगरस्य सम्पूर्णस्य हॉटपॉट्-उद्योगशृङ्खलायाः उत्पादनमूल्यं ३०० अरब-युआन्-पर्यन्तं प्राप्तम् अस्ति
उपभोक्तृणां आयुःवितरणं दृष्ट्वा २५ तः ३० वर्षाणि यावत् आयुषः जनानां आदेशाः २२.१% भवन्ति; एतेन ज्ञायते यत् ९० तमस्य दशकस्य अनन्तरं पीढी चोङ्गकिङ्ग्-नगरस्य हॉट्-पोट्-उपभोक्तृ-विपण्ये मुख्यशक्तिः अभवत् । वृद्धि-दरस्य दृष्ट्या ६०-६५ वर्षीयानाम् आदेशानां वर्षे वर्षे वृद्धिः ८५.०% यावत् अभवत्, ५५-६० वर्षीयानाम् आदेशानां वर्षे वर्षे वृद्धिः ७७.५% यावत् अभवत्, येन रजतकेशाः इति दर्शितम् वृत्तं उष्णघटसेवनस्य दृष्ट्या "त्वरयति" ।
प्रतिवेदने सूचितं यत् चोङ्गकिंग् हॉट पोट् सामग्रीः भविष्ये चत्वारि प्रमुखाणि उपभोगप्रवृत्तयः प्रस्तुतं करिष्यन्ति-
सर्वप्रथमं, त्रयाणां उद्योगानां त्वरित-एकीकरणेन, डिजिटल-निर्माणस्य अग्रे उन्नत्या च अधिकाधिकाः खानपान-ब्राण्ड्-संस्थाः स्वस्य आपूर्ति-शृङ्खलानां स्रोतः यावत् विस्तारं कुर्वन्ति, आपूर्ति-शृङ्खलायां स्वस्य नियन्त्रणं सुदृढां कुर्वन्ति, औद्योगिक-संरचनायाः कार्यक्षमतां च सुदृढां कुर्वन्ति भविष्यस्य स्पर्धायाः कृते सर्वोच्चप्राथमिकता भविष्यति।
द्वितीयं, उद्योगेन सामान्यतया एतादृशी मान्यता निर्मितवती यत् विद्यमानविपण्ये स्पर्धा परिष्कृतसञ्चालनस्य चरणे प्रविष्टा अस्ति । खानपानं कुर्वतां जनानां न केवलं भोजनव्यवस्थां अवगन्तुं आवश्यकं, अपितु आँकडानां, डिजिटलचिन्तनस्य च अवगमनस्य आवश्यकता वर्तते।
अपि च, यस्मिन् काले एकरूपतायाः समस्या विशेषतया गम्भीरा भवति, यदि हॉटपॉट् ब्राण्ड्-संस्थाः विशिष्टाः भवितुम् इच्छन्ति तर्हि तेषां पूर्वं उत्पादानाम्, वातावरणानां वा सेवानां एकल-आयामात् उपभोक्तृभ्यः "दृश्य-अनुभवाः" अथवा समग्र- "समाधानं" प्रदातुं उन्नयनं करणीयम् "" ।
अन्ते "hotpot+" इत्यस्य विकासप्रतिरूपं मूलतः उपविभक्तक्षेत्रेषु मूल्यखननं, अथवा दृश्यखननं अन्वेषयति तस्य पृष्ठतः तर्कः भिन्नस्तरस्य अधः व्यावसायिकस्थानं अन्वेष्टुम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया