चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णानि इति द्वयोः स्थानयोः प्राथमिकविद्यालयेषु विषयशिक्षणक्रियाकलापाः आयोजिताः
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
qianlong.com news 30 सितम्बर दिनाङ्के बीजिंग तियुतान रोड प्राथमिकविद्यालयः जियायुगुआन सिटी वुयी रोड प्राथमिकविद्यालयः च क्षेत्रेषु सहकार्यं कृतवन्तः तथा च संयुक्तरूपेण एकं अद्वितीयं ऑनलाइन तथा ऑफलाइन संयुक्तविषयकार्यक्रमं आयोजितवन्तः - "वैज्ञानिकानां भावनां उत्तराधिकारं दत्त्वा संयुक्तरूपेण एकस्याः सशक्तसेनायाः स्वप्नस्य निर्माणं च तथा एकः बलवान् देशः" ". द्वयोः विद्यालययोः शिक्षकाः छात्राः च संयुक्तरूपेण मातृभूमिस्य समृद्धिं दृष्ट्वा देशस्य सुदृढीकरणस्य महत्त्वाकांक्षां स्थापितवन्तः ।
विद्यालयेन प्रदत्तः फोटो
विद्यालयेन प्रदत्तः फोटो
आयोजनस्य समये शिक्षकः वाङ्ग यान् इत्यनेन सजीवभाषायाः बहुमूल्यानां चित्राणां च उपयोगेन द्वयोः विद्यालययोः शिक्षकाणां छात्राणां च दक्षिणचीनसागररक्षकस्य विषये मार्मिकं कथनं दत्तम्। अध्यापिका जिया ज़िन्युः चीनस्य एयरोस्पेस्-उद्योगस्य गौरवपूर्ण-उपार्जनानि एकैकं प्रस्तुतुं सुलभ-अवगम्य-भाषा-चित्रयोः उपयोगं कृतवान्, येन बालकानां विज्ञानस्य अनन्त-आकांक्षा, अज्ञात-अन्वेषणस्य उत्साहः च प्रेरिताः |. छात्राः "मम मातृभूमिः अहं च" इति शास्त्रीयगीतं स्नेहेन स्पष्टैः निर्दोषैः च बालस्वरैः प्रस्तुतवन्तः ते मातृभूमिस्य ७५ तमे वर्षे शुद्धं निश्छलं च उपहारं प्रदत्तवन्तः, मातृभूमिं प्रति स्वस्य गहनं प्रेम आशीर्वादं च गायितवन्तः। उपप्रधानाध्यापकः चेन् जिन्काङ्गः छात्राणां समक्षं अद्भुतं विज्ञानपाठं प्रस्तुतवान्, यत् बालकान् परिश्रमं कुर्वन्तः, वैज्ञानिकसंशोधनं प्रति समर्पयन्तः, देशस्य सेवां च कुर्वन्तः वैज्ञानिकानां भावनां ज्ञातुं मार्गदर्शनं कृतवान्, तेषां वैज्ञानिकस्वप्नान् प्रज्वलितवान् च।
तियुतान् रोड् प्राथमिकविद्यालयस्य सचिवः प्राचार्यश्च वाङ्ग जिओक्सिया छात्रान् अवदत् यत् "सशक्तदेशे अहं अस्मि" इति न केवलं प्रतिज्ञा, अपितु न केवलं सम्मानः, अपितु दायित्वम् अपि; विज्ञानस्य अध्ययनार्थं सर्वेषां परिश्रमः करणीयः, विज्ञानस्य साहसेन अन्वेषणं करणीयम्, चीनीराष्ट्रस्य महान् कायाकल्पस्य चीनीयस्वप्नस्य साकारीकरणे योगदानं दातुं व्यावहारिकक्रियाणां उपयोगः च करणीयः।