समाचारं

अमेरिकीविशेषज्ञः - चीनदेशस्य प्रति अमेरिकीरणनीतिः परिवर्तनीयः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् १ दिनाङ्के समाचारः कृतः"वाशिंग्टनस्य चीनरणनीतिः परिवर्तनीयः" इति शीर्षकेण एकः लेखः अमेरिकीपत्रिकायाः ​​"विदेशनीतिः" इति जालपुटे २४ सितम्बरदिनाङ्के प्रकाशितः ।लेखकः इवानः अस्ति, यः चबबीमासमूहस्य अध्यक्षः मुख्यकार्यकारी च अस्ति तथा च... अमेरिकी-चीन-सम्बन्ध-सम्बन्धी राष्ट्रिय-समितिः · greenberg. पूर्णः पाठः यथा उद्धृतः ।
मया विगतं ४० वर्षाणि चीनसहितं सम्पूर्णे एशियादेशे व्यापारान् आरभ्य संचालनं च व्यतीतम्। अस्मिन् काले अहं एकस्य पश्चात् अन्यस्य राष्ट्रपतिस्य अधीनं क्षेत्रस्य विषये अमेरिकी-देशस्य दृष्टिकोणं परिवर्तमानं पश्यन् आसम् । विगतदशके वाशिङ्गटननगरे द्विपक्षीयप्राथमिकताः अमेरिकीश्रमिकाणां वैश्विकप्रतिस्पर्धायाः रक्षणस्य विषये अधिकाधिकं समागताः सन्ति । अस्मिन् क्रमे अमेरिकी-रणनीतिकसमुदायः अमेरिकी-चीन-स्पर्धां नूतनशीतयुद्धम् इति गणयितुं उत्सुकः अभवत् ।
इदं उदयमानं नीतिरूढिवादं भ्रान्तं प्रतिकूलं च अस्ति। अमेरिकादेशस्य अग्रिमः राष्ट्रपतिः स्वस्य एशियानीतिं पुनः मापनं कृत्वा क्षेत्रीय-आर्थिक-एकीकरणं प्रवर्धयन् निवारणं सुदृढं कुर्यात् | एतादृशं परिवर्तनं विना अमेरिकीनेतृत्वस्य हितस्य च क्षरणस्य, क्षतिस्य च सामना कर्तुं शक्यते ।
अमेरिका चीनदेशौ द्वौ अपि बृहत्देशौ स्तः । अन्तर्राष्ट्रीयव्यवस्थायाः भविष्यस्य विषये तेषां दृष्टिः बहु भिन्ना अस्ति । परन्तु शीतयुद्धस्य विपरीतम् वाशिङ्गटन-बीजिंग-देशौ एकमात्रे अन्तर्राष्ट्रीयव्यवस्थायां स्तः यस्मिन् ते अधिकप्रभावाय स्पर्धां कुर्वन्ति ।
शीतयुद्धकाले सोवियतसङ्घः एकान्तगतः किन्तु संसाधनसमृद्धः अर्थव्यवस्था आसीत् यस्य औद्योगिक-आर्थिक-शक्तिः कदापि अमेरिका-देशस्य समीपं न आगता । तस्य विपरीतम् चीनदेशः वैश्विक-अर्थव्यवस्थायां गभीररूपेण एकीकृतः अस्ति । वैश्विक अर्थव्यवस्थायां चीनस्य भागः सोवियतसङ्घस्य अपि चरमसमये वामनः अभवत् । चीनदेशः १२० तः अधिकानां देशानाम् क्षेत्राणां च बृहत्तमः व्यापारिकः भागीदारः अस्ति ।
अमेरिका-चीनयोः अर्थव्यवस्थाः अत्यन्तं परस्परनिर्भराः सन्ति । अन्तर्निर्भरतां न्यूनीकर्तुं अन्तिमेषु वर्षेषु नीतयः, चीनस्य सैन्यप्रगतेः योगदानं दातुं शक्नुवन्ति इति द्वय-उपयोग-उत्पादानाम् निर्यातं नियन्त्रयितुं अमेरिका-देशस्य नीतिः च अस्ति चेदपि, द्वयोः देशयोः हाले वार्षिकव्यापार-मात्रा अद्यापि ७०० अरब-डॉलर्-समीपे अस्ति
उभयदेशेषु प्रमुखकम्पनयः सघनवैश्विकमूल्यशृङ्खलानां माध्यमेन जटिलरूपेण सम्बद्धाः एव तिष्ठन्ति ।
परस्परनिर्भरतायाः एषा गभीरता प्रमुखहितानाम् रक्षणार्थं वाशिङ्गटनस्य आवश्यकतां सीमितं न करोति अपितु तान् उन्नतयति। चीनदेशे अमेरिकी-आर्थिक-संपर्कस्य विस्तारः वाशिङ्गटन-देशस्य बौद्धिकसम्पत्त्याः रक्षणाय, सैन्य-आर्थिक-लाभं प्राप्तुं च गुप्तचर-कार्यस्य रक्षणार्थं स्वस्य निजनिग्रहे विद्यमानस्य प्रत्येकस्य साधनस्य उपयोगं कर्तुं आवश्यकम् अस्ति
१९९२ तमे वर्षे यदा प्रथमवारं चीनदेशे व्यापारं आरब्धवान् तदा शाङ्घाई-नगरस्य वीथिषु बहवः काराः नासन् । जनाः द्विचक्रिकायाः ​​माध्यमेन गच्छन्ति स्म, स्वगृहं तापयितुं मानवसञ्चालितानां अङ्गारवाहनानां उपरि अवलम्बन्ते स्म । अद्यत्वे शाङ्घाई-नगरे आधुनिकं आकाशरेखा अद्भुतं वर्तते । एकस्मिन् पीढौ चीनदेशस्य लक्षशः जनाः अत्यन्तं दारिद्र्यात् पलायिताः सन्ति ।
अमेरिकी-चीन-स्पर्धायाः केन्द्रं एशिया अस्ति । यदि चीनदेशः अमेरिकादेशस्य वैश्विकनेतृत्वं प्रतिस्थापयितुम् इच्छति तर्हि प्रथमं चीनदेशः यत्र चीनदेशः अस्ति तस्मिन् क्षेत्रे नेतृत्वस्थानात् अमेरिकादेशं विसर्जयितुं अर्हति। आगामिषु दशकेषु एषः प्रदेशः वैश्विक-अर्थव्यवस्थायाः प्रमुखः इञ्जिनः भविष्यति । एशियादेशे समृद्धेः, प्रमुखशक्तीनां मध्ये न्यायस्य शासनं, संतुलनं च इत्यादीनां शक्तिनां स्थिरीकरणस्य च सामान्या इच्छां पश्यामि । परन्तु अस्य क्षेत्रस्य भविष्यस्य विषये अमेरिका-चीनयोः दृष्टिः बहु भिन्ना अस्ति ।
यदि वाशिङ्गटनं बीजिंग-नगरं त्यक्त्वा स्वस्य नेतृत्वं निर्वाहयितुम् इच्छति तर्हि तस्य अनेकाः कष्टप्रदाः सत्याः स्वीकारः करणीयः । यथा - अमेरिकादेशः आकर्षणस्य स्रोतः इति स्वस्य मूल्येषु अतिप्रधानं कर्तुं न शक्नोति । एशिया-प्रशांतक्षेत्रे मानवअधिकारस्य लोकतान्त्रिकसिद्धान्तानां च आकर्षणं वाशिङ्गटनेन अतिशयोक्तिः कृता अस्ति । मम अनुभवे अहं पश्यामि यत् अमेरिकादेशस्य राजनैतिकमूल्यानां प्रचारस्य दृष्टिकोणः अस्मिन् प्रदेशे केवलं अप्रत्ययप्रदः एव । एशियादेशे व्यक्तिगतअधिकारस्य अवधारणा सामूहिकअधिकारस्य समर्थनेन सह सन्तुलितं भवति ।
चीनदेशेन सह दीर्घकालीनस्पर्धायां अमेरिकादेशस्य वैश्विकगठबन्धजालं तस्य असममितलाभः अस्ति । यदि अमेरिका चीनदेशेन सह नित्यं सम्मुखीकरणस्य परितः स्वविदेशनीतिं स्वरूपयति तर्हि अनुयायिनां अन्वेषणं कठिनं भविष्यति। अस्य जालस्य निर्वाहार्थं निरन्तरं ध्यानं, सामान्यहितस्य च अनुसरणं करणीयम् । अत्रैव अमेरिकादेशस्य नेतारणाम्, आकांक्षिणां नेतारणाञ्च वाक्पटुता महत्त्वपूर्णा अस्ति । नूतनशीतयुद्धस्य अथवा विश्वस्य बृहत्तमयोः अर्थव्यवस्थायोः पूर्णवियुग्मनस्य वकालतम् कुर्वन् वैचारिकवाक्पटुता अमेरिकादेशं स्वसहभागिभ्यः दूरं करिष्यति।
वयं सापेक्षशक्तेः स्पर्धां कुर्मः, न तु निरपेक्षशक्तेः, या सहअस्तित्वस्य अवधारणायाः सङ्गता अस्ति । कूटनीतिकमार्गेण चीनदेशेन सह प्रत्यक्षसंवादः एतादृशस्य सहजीवनस्य परिस्थितीनां अन्वेषणस्य एकः उपायः अस्ति । नियोजः न दुर्बलता, न च समर्पणम्। एषः वास्तविकतायाः स्वीकारः एव । अस्माकं हितस्य सिद्धान्तानां च दृढतया रक्षणं कुर्वन् अपि सामरिकधैर्यं प्रयोक्तुं अमेरिकादेशस्य क्षमता अस्ति ।
चीनदेशस्य सापेक्षतया अमेरिकादेशः समग्रराष्ट्रीयबलस्य अग्रणीं लाभं धारयति । अमेरिकीनीतिनिर्मातारः एते लाभाः अस्मान् यत् विश्वासं ददति तत् विश्वासेन कार्यं कुर्वन्तु, न तु गृहे स्वयमेव प्रयुक्तानि विदेशेषु च मित्रराष्ट्रैः सह विभाजनकारी नीतयः न्याय्यं कर्तुं दुर्बल-ऐतिहासिक-उपमानां उपयोगं कुर्वन्तु |. (संकलित/लिउ ज़ोङ्ग्या) २.
प्रतिवेदन/प्रतिक्रिया