समाचारं

फ्रांसीसी अर्थशास्त्री : विद्युत्वाहनानां क्षेत्रे यूरोपदेशः चीनदेशः च सहकारिणापेक्षया अधिका प्रतिस्पर्धां कुर्वन्तौ स्तः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी प्रकरणस्य विषये फ्रांसदेशस्य अर्थशास्त्रज्ञः ह्युबर्ट् टेस्टा अद्यैव मुख्यस्थानकस्य संवाददातृणां साक्षात्कारे अवदत् यत् विद्युत्वाहनानां क्षेत्रे यूरोपस्य चीनस्य च बहु सहकार्यं वर्तते, तथा च एतत् केवलं क स्पर्धा सम्बन्ध। अतिरिक्तशुल्कं आरोपयितुं व्यापारबाधास्थापनस्य कार्यम् अस्ति, तस्मात् पक्षद्वयस्य अर्थव्यवस्थायाः विश्वासस्य च क्षतिः एव भविष्यति ।
फ्रान्सदेशस्य विज्ञानपो-संस्थायाः अर्थशास्त्री चीनदेशे च फ्रांस-दूतावासस्य पूर्व-आर्थिकपरामर्शदाता ह्युबर्ट् टेस्टा : वयं निवेशकानां स्वागतं कुर्मः, अतः सामान्यतया यूरोपे चीनीयब्राण्ड्-सन्निधौ वयं शत्रुतां न कुर्मः |. वस्तुतः न केवलं फ्रान्सदेशः, अपितु जर्मनीसहितः यूरोपीयविद्युत्वाहन-उद्योगः अपि पृष्ठतः पतितः, जापानदेशः अपि पृष्ठतः पतितः । चीनदेशेन १० वर्षाणाम् अपि न्यूनेन समये महती प्रौद्योगिकीप्रगतिः अभवत् । एषा अनुचितप्रतियोगिता नास्ति, परन्तु चीनस्य विद्युत्वाहन-उद्योगस्य नूतनानां प्रौद्योगिकीनां शीघ्रं प्रयोगस्य क्षमतां प्रतिबिम्बयति । यूरोपदेशः आश्चर्यचकितः अभवत्, अधुना तत् ग्रहीतुं प्रयतते।
टेस्टा इत्यनेन उक्तं यत् फ्रान्सदेशं उदाहरणरूपेण गृहीत्वा फ्रांसदेशस्य वाहननिर्मातारः एकतः चीनीयकम्पनीभिः सह स्पर्धां कुर्वन्ति, परन्तु अपरतः तेषां बहु सहकार्यम् अपि अस्ति। सहकार्यद्वारा एतेषां फ्रांसदेशस्य कम्पनीनां अपि पर्याप्तं लाभः प्राप्तः अस्ति ।
फ्रान्सदेशस्य विज्ञानपो-संस्थायाः अर्थशास्त्री चीनदेशे च फ्रांस-दूतावासस्य पूर्व-आर्थिकपरामर्शदाता ह्युबर्ट् टेस्टा : यूरोपीय-वाहन-उद्योगस्य कृते स्पष्टं यत् यदि वाहन-विद्युत्ीकरणस्य सामरिक-परिवर्तनं कर्तुं न शक्यते तर्हि यूरोप-देशे यूरोपीय-कम्पनीनां विपण्य-भागः प्रभावितः भविष्यति। अतः एषः यूरोपस्य कृते सर्वथा एकः मूलविषयः अस्ति, यः एतत् अवगत्य अस्मिन् क्षेत्रे बहु निवेशं कृतवान् अस्ति। यूरोपदेशेन चीनदेशेन सह अपि बहुधा तकनीकीसहकार्यं कृतम् अस्ति, अतः चीनदेशस्य यूरोपस्य च मध्ये न केवलं प्रतिस्पर्धात्मकः सम्बन्धः अस्ति, अपितु सहकारीसम्बन्धः अपि अस्ति
स्रोतः : cctv news client
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया