लण्डन्-विद्यालये अम्ल-आक्रमणस्य शङ्कायाः कारणात् १४ वर्षीयः बालिका गम्भीररूपेण घातिता अस्ति
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, लण्डन्, अक्टोबर् १ (रिपोर्टरः ओउयांग् कैयु) लण्डनपुलिसविभागेन अक्टोबर् १ दिनाङ्के ज्ञापितं यत् पूर्वदिने पश्चिमलण्डन्नगरस्य एकस्य विद्यालयस्य बहिः अम्लप्रहारः अभवत्, यस्य परिणामेण एकः शिक्षकः सहितः त्रयः जनाः मृताः घातिताः आसन्, यत्र १४ वर्षीयः बालिका अपि गम्भीररूपेण घातिता आसीत् ।
लण्डन्-पुलिसविभागेन उक्तं यत् ३० सितम्बर् दिनाङ्के १६:४२ वादने आल्फ्रेड्-मार्गे गस्तं कुर्वन् पुलिस-अधिकारिणः अवरुद्धवान् तस्मिन् समये चिकित्साकर्मचारिणः अग्निशामकदलः च घटनास्थले आगताः
महानगरपुलिसः अवदत् यत् पीडितानां मध्ये अद्यापि १४ वर्षीयायाः बालिकायाः चिकित्सालये सम्भाव्यमानेन प्राणघातकक्षतिभिः सह चिकित्सा क्रियते। अन्यः १६ वर्षीयः बालकः लघुक्षतिग्रस्तः भूत्वा चिकित्सालये निक्षिप्तः अस्ति।
महानगरपुलिसः अवदत् यत् पुलिस अन्वेषणं कुर्वती अस्ति, अनेके अपराधस्थलानि च चिह्नितवन्तः, परन्तु कोऽपि गिरफ्तारः न कृतः।
लण्डन्नगरस्य वेस्टमिन्स्टर् महाविद्यालयस्य प्रमुखः नौमेरा अनवरः अवदत् यत् एषा "दुःखदघटना" अस्ति यत् छात्राः कर्मचारी च विद्यालयं त्यक्तुं सज्जतां कुर्वन्तः आसन्। सम्यक् अन्वेषणं कर्तुं पुलिसैः सह सहकार्यं कर्तुं अक्टोबर् १ दिनाङ्के एकदिनं यावत् विद्यालयः बन्दः भविष्यति। (उपरि)