समाचारं

लण्डन्-विद्यालये अम्ल-आक्रमणस्य शङ्कायाः ​​कारणात् १४ वर्षीयः बालिका गम्भीररूपेण घातिता अस्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, लण्डन्, अक्टोबर् १ (रिपोर्टरः ओउयांग् कैयु) लण्डनपुलिसविभागेन अक्टोबर् १ दिनाङ्के ज्ञापितं यत् पूर्वदिने पश्चिमलण्डन्नगरस्य एकस्य विद्यालयस्य बहिः अम्लप्रहारः अभवत्, यस्य परिणामेण एकः शिक्षकः सहितः त्रयः जनाः मृताः घातिताः आसन्, यत्र १४ वर्षीयः बालिका अपि गम्भीररूपेण घातिता आसीत् ।
लण्डन्-पुलिसविभागेन उक्तं यत् ३० सितम्बर् दिनाङ्के १६:४२ वादने आल्फ्रेड्-मार्गे गस्तं कुर्वन् पुलिस-अधिकारिणः अवरुद्धवान् तस्मिन् समये चिकित्साकर्मचारिणः अग्निशामकदलः च घटनास्थले आगताः
महानगरपुलिसः अवदत् यत् पीडितानां मध्ये अद्यापि १४ वर्षीयायाः बालिकायाः ​​चिकित्सालये सम्भाव्यमानेन प्राणघातकक्षतिभिः सह चिकित्सा क्रियते। अन्यः १६ वर्षीयः बालकः लघुक्षतिग्रस्तः भूत्वा चिकित्सालये निक्षिप्तः अस्ति।
महानगरपुलिसः अवदत् यत् पुलिस अन्वेषणं कुर्वती अस्ति, अनेके अपराधस्थलानि च चिह्नितवन्तः, परन्तु कोऽपि गिरफ्तारः न कृतः।
लण्डन्नगरस्य वेस्टमिन्स्टर् महाविद्यालयस्य प्रमुखः नौमेरा अनवरः अवदत् यत् एषा "दुःखदघटना" अस्ति यत् छात्राः कर्मचारी च विद्यालयं त्यक्तुं सज्जतां कुर्वन्तः आसन्। सम्यक् अन्वेषणं कर्तुं पुलिसैः सह सहकार्यं कर्तुं अक्टोबर् १ दिनाङ्के एकदिनं यावत् विद्यालयः बन्दः भविष्यति। (उपरि)
प्रतिवेदन/प्रतिक्रिया