समाचारं

इण्डोनेशियादेशे प्रथमाष्टमासेषु ९० लक्षाधिकाः विदेशीयाः पर्यटकाः आकर्षिताः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जकार्ता, अक्टोबर् १ (रिपोर्टरः ली ज़िकुआन्) अस्मिन् वर्षे प्रथमाष्टमासेषु इन्डोनेशियादेशे ९० लक्षाधिकाः विदेशीयाः पर्यटकाः आकर्षिताः, परन्तु एषा संख्या अद्यापि नूतनमुकुटमहामारीपूर्वस्य स्तरात् न्यूना अस्ति।
इन्डोनेशियादेशस्य केन्द्रीयसांख्यिकीयब्यूरोद्वारा अक्टोबर्-मासस्य प्रथमदिनाङ्के प्रकाशितानां तथ्यानां ज्ञातं यत् २०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं प्रायः ९१ लक्षं विदेशीयाः पर्यटकाः इन्डोनेशिया-देशं गतवन्तः, यत् २०२३ तमे वर्षे समानकालस्य तुलने २०.३८% वृद्धिः अभवत् विशेषतः २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं इन्डोनेशिया-देशं गच्छन्तीनां विदेशीयपर्यटकानाम् संख्या १३ लक्षं भविष्यति, यत् वर्षे वर्षे १८.३% वृद्धिः अभवत् । पूर्वजावाप्रान्तीयसांख्यिकीयब्यूरो इत्यनेन तस्मिन् एव दिने प्रकटितं यत् अगस्तमासे अस्मिन् प्रान्ते विदेशीयपर्यटकानाम् संख्यायाः प्रायः ३२% भागः चीनदेशस्य पर्यटकाः सन्ति
इन्डोनेशियादेशस्य केन्द्रीयसांख्यिकीयब्यूरो इत्यस्य प्रमुखा अमालिया इत्यनेन पत्रकारसम्मेलने उक्तं यत् २०२० तमे वर्षात् जनवरीतः अगस्तमासपर्यन्तं इन्डोनेशियादेशे विदेशीयपर्यटकानाम् संख्या एषा सर्वाधिकं भवति। परन्तु महामारीपूर्वस्तरात् अद्यापि एषा संख्या न्यूना इति अपि सा स्वीकृतवती । २०१९ तमे वर्षे अस्मिन् एव काले इन्डोनेशियादेशे १ कोटी ७ लक्षं विदेशीयाः पर्यटकाः अभवन् ।
परन्तु अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं इन्डोनेशियादेशे आन्तरिकपर्यटनयात्राणां संख्या ६७४.६ मिलियनं यावत् अभवत्, यत् २०१९ तमस्य वर्षस्य समानकालस्य तुलने १९.२% वृद्धिः अभवत् इन्डोनेशियादेशस्य पर्यटनस्य पुनरुत्थानस्य विषये अयं उद्योगः आशावादी अस्ति ।
"सहस्रद्वीपानां भूमिः" इति इन्डोनेशिया अस्मिन् वर्षे देशस्य लक्ष्यं १४.३ मिलियनं विदेशीयपर्यटकानाम् आकर्षणम् अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया