समाचारं

“वयं प्रायः प्रतिदिनं चीनदेशेन सह वार्तालापं कुर्मः” इति यूरोपीयपक्षस्य नवीनतमं वक्तव्यम्

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​३० सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपीयसङ्घस्य एकः वरिष्ठः अधिकारी ३० सितम्बर् दिनाङ्के अवदत् यत् यूरोपीय-आयोगः चीन-देशेन सह वार्तायां निरन्तरं कर्तुं इच्छति यत् चीनीय-विद्युत्-वाहनेषु शुल्कं न आरोपयितुं सम्भाव्य-सम्झौतेः चर्चां कर्तुं, एतादृशशुल्कं कार्यान्वितं कृत्वा अपि। विषय।

चीनदेशे निर्मितविद्युत्वाहनानां प्रतिकारात्मकं अन्वेषणं कुर्वन् यूरोपीयआयोगेन सितम्बरमासे गणितस्य आँकडानां आधारेण एतादृशवाहनानां अन्तिमशुल्कप्रस्तावः २७ सदस्यीयसङ्घस्य यूरोपीयसङ्घस्य समक्षं प्रदत्तः इति विषये परिचिताः त्रयः जनाः अवदन्।

तस्मिन् एव काले प्रस्तावे "तथ्यवक्तव्यम्" इति पाठः अपि अन्तर्भवति, यस्मिन् दावितं यत् यूरोपीयसङ्घस्य चीनस्य च मध्ये वार्तायां चीनीयसहायतायाः विषये एतावता मतभेदाः न निराकृताः, परन्तु यूरोपीयसङ्घस्य देशाः प्रस्तावितेषु शुल्कदरेषु सहमताः सन्ति चेदपि, पक्षद्वयं सम्झौतां प्राप्तुं उद्दिश्य वार्तालापं निरन्तरं प्रवर्तयितुं अपि शक्नोति।

यूरोपीय आयोगेन उक्तं यत् सः मूल्यप्रतिबद्धतायोजनायाः समीक्षां कर्तुं शक्नोति - यस्मिन् न्यूनतमआयातमूल्यानि सन्ति तथा च सामान्यतया आयातमात्रायाः सीमां स्थापयति। पूर्वं चीनीयकम्पनीभ्यः मूल्यप्रतिबद्धतां स्वीकुर्वितुं न अस्वीकृतवती अस्ति ।

यूरोपीय-आयोगस्य व्यापार-रक्षा-विभागस्य निदेशकः मार्टिन् लुकास्-इत्यनेन ३० सितम्बर्-दिनाङ्के यूरोपीय-संसदे उक्तं यत् चीन-देशेन सह तान्त्रिक-वार्तायाः आवृत्तिः अधिका तीव्रा अभवत्, प्रायः प्रतिदिनं भवति, अक्टोबर्-मासस्य अन्ते यावत् अपि भवितुं शक्नोति

"अनुसन्धानस्य समाप्तेः अर्थः चीनेन सह परामर्शस्य समाप्तिः समाधानं च न भवति इति अनिवार्यम्। अन्वेषणस्य कानूनी समयसीमा अस्ति, अतः वयं तत् अतिक्रमितुं न शक्नुमः। अक्टोबर् ३१ दिनाङ्कात् पूर्वं स्पष्टानि उपायानि स्थापनीयम्।

सः अपि अवदत् यत् - "एतस्याः तिथ्याः अनन्तरम् अपि मूल्यप्रतिबद्धतायोजना अन्यत् किमपि समाधानं वा स्वीकार्यं भविष्यति" इति ।

चीनदेशस्य वाहननिर्मातृभिः मूल्यप्रतिबद्धतायाः संशोधनानन्तरं किञ्चित् प्रगतिः कृता इति लुकास् इत्यनेन उक्तं यत् अद्यापि अस्वीकार्यम् अस्ति।

यूरोपीयसङ्घस्य सदस्यराज्यानि अक्टोबर् ४ दिनाङ्के मतदानं करिष्यन्ति यत् आगामिषु पञ्चषु ​​वर्षेषु चीनीयविद्युत्वाहनानां उपरि भिन्नप्रमाणेन "अन्तिम"शुल्कं आरोपयितुं सहमताः भवेयुः वा इति।

स्रोतः सन्दर्भवार्ता

प्रतिवेदन/प्रतिक्रिया