2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन्-नगरस्य अचल-सम्पत्-बाजार-नीति-समायोजनस्य आधिकारिकरूपेण घोषणायाः अनन्तरं सिक्योरिटीज-टाइम्स्·ई-कम्पनीयाः संवाददातारः बहुविध-नवीन-परियोजनानां दर्शनं कृतवन्तः, तेषु परियोजनासु पृच्छा-दृष्टिकोणानां संख्या वर्धिता इति ज्ञातम् यद्यपि छूटाः अद्यापि मुख्यविषयः एव आसन्, तथापि केचन परियोजनाः परिवर्तनं कृतवन्तः रात्रौ एव पूर्ववर्ती प्राथमिकता नीतयः अस्मिन् काले न्यूनीकृताः।
अपर्याप्तगुणवत्तायाः "सुवर्णनव"कालस्य अनन्तरं अचलसम्पत्विपण्येन नीतीनां गहनशिथिलीकरणस्य लाभस्य आरम्भः कृतः, "राष्ट्रीयदिवसस्य" समयविण्डो च अक्टोबर्-मासस्य प्रथमे दिने शेन्झेन्-सहिताः अनेकेषु नगरेषु नवीनाः सम्पत्ति-विपण्य-नीतयः आधिकारिकतया कार्यान्विताः अभवन्, अचल-सम्पत्-कम्पनीभिः स्वस्य परिस्थितेः आधारेण राष्ट्रिय-दिवसस्य अवकाशस्य समये स्वविक्रय-नीतिः स्पष्टीकृता, यस्य लक्ष्यं भवति यत् मात्रायां तथा च मूल्य।
xingzhou shenzhen house द्वारा प्रदत्तपञ्जीकरण/हस्तांतरणदत्तांशस्य अनुसारं shenzhen मध्ये नूतनानां सेकेण्डहैण्ड् गृहाणां लेनदेनस्य मात्रा 30 सितम्बर् दिनाङ्के मासे मासे वर्धिता।तेषु 61 नवीनगृहाणि विक्रीताः, यत् 38% वृद्धिः अस्ति २९ सेप्टेम्बर्, तथा च सेप्टेम्बरमासे दैनिकसरासरीप्रदर्शनात् अधिकं। तस्मिन् एव काले सूचीकृतानां सम्पत्तिनां औसतसूचीमूल्यं अपि किञ्चित् वर्धितम् ।
अन्तर्जालस्य प्रसिद्धानां डिस्कः अधिकं लोकप्रियः अस्ति
अधुना बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादीनां सम्पत्तिविपण्येषु पर्याप्तं समायोजनं जातम् ।
शेन्झेन्-नगरे क्रयप्रतिबन्धानां तथा पूर्व-भुगतान-अनुपातानाम् दृष्ट्या शेन्झेन्-गृहेषु गैर-कोरक्षेत्रेषु अतिरिक्तं गृहं क्रेतुं शक्यते कोर-क्षेत्रेषु गैर-स्थानीय-गृहपञ्जीकरणाय आवश्यका सामाजिक-सुरक्षा-कालः ३ वर्षेभ्यः १ वर्षेभ्यः न्यूनीकृतः अस्ति, तथा च अकोरक्षेत्रेषु क्रयणप्रतिबन्धाः रद्दाः कृताः सन्ति। तस्मिन् एव काले पूर्वभुक्ति-अनुपातः पूर्व-२०% तः १५% यावत् न्यूनीकृतः, द्वितीयगृहस्य पूर्व-देयता-अनुपातः ३०% तः २०% यावत् न्यूनीकृतः उभयोः उपाययोः उद्देश्यं गृहक्रयणस्य सीमां अधिकं न्यूनीकर्तुं निवासिनः कठोरगृहाणां आवश्यकतानां विविधसुधारितानां आवासानाम् आवश्यकतानां च उत्तमरीत्या पूर्तये भवति
संवाददाता शेन्झेन्-नगरस्य "गैर-कोर-क्षेत्रे" स्थितं एकं अन्तर्जाल-प्रसिद्धं स्थावरजङ्गमम् अचलत् चर्चायाः कोलाहलं शृणु ।
विक्रयभवने एकस्मिन् समये सम्पत्तिं पश्यन्तः ग्राहकानाम् पञ्चषट् समूहाः वालुकामेजस्य परितः वृत्तं निर्मितवन्तः मध्ये अनेके स्थावरजङ्गमविक्रेतारः राष्ट्रियदिवसस्य समये परितः सुविधाः मूल्यनीतिः च द्रुतगत्या प्रवर्तयन्ति स्म वार्ताक्षेत्रे गृहदर्शकानां अतिथीनां बहुसमूहाः आदर्शकक्षात् प्रत्यागतवन्तः, मूल्यछूटविषये विक्रयकर्मचारिभिः सह संवादं कुर्वन्ति स्म
यदा संवाददाता स्थावरजङ्गमम् अगच्छत् तदा सः संयोगेन तस्य ग्राहकस्य साक्षात्कारं कृतवान् यः सुवर्णाण्डानि भग्नवान् आसीत् । "वयं वस्तुतः चिरकालात् गृहाणि पश्यामः। एतस्य नीतीनां चक्रस्य बहिः आगत्य केषाञ्चन गृहेषु रियायतेन पुनःप्रयोगस्य प्रवृत्तिः अस्ति। अस्माकं परिवारस्य गृहक्रयणस्य कठोरः आवश्यकता अस्ति। तस्य विषये चिन्तयित्वा वयं न longer hesitate.
"अस्माकं विपण्यं अद्यतनकाले तुल्यकालिकरूपेण उत्तमं विक्रयं कुर्वन् अस्ति। अगस्तमासे वयं शेन्झेन्-नगरे प्रथमस्थानं प्राप्तवन्तः, विक्रीत-आवासीय-एककानां संख्यायां, विक्रीत-क्षेत्रे च। तथापि अद्यतन-ग्राहक-प्रवाहः खलु पूर्वापेक्षया अधिकः अस्ति। एतत् अद्यापि कार्यम् अस्ति। जापानं अधिकांशः इच्छुकः ग्राहकः अस्ति ये पूर्वं गतवन्तः तथा च ये ग्राहकाः प्रतीक्षा-द्रष्टा-भावनायाः अथवा पूर्व-भुगतान-प्रतिबन्धस्य कारणेन चालनं न कृतवन्तः मूल्यस्य शर्ताः, पूर्वविक्रयनीतिः मूलतः राष्ट्रियदिवसस्य समये निर्वाहिता भविष्यति , अस्मिन् क्षणे कोऽपि प्रमुखः समायोजनः योजनाकृतः नास्ति।”
शेन्झेन्-नगरस्य "कोरक्षेत्रे" स्थिते अन्यस्मिन् नूतने सम्पत्तिस्थाने यद्यपि एषा सम्पत्तिः पूर्ववत् लोकप्रियः नास्ति तथापि सम्पत्तिविषये विक्रयकर्मचारिभिः सह संवादं कुर्वन्तः ग्राहकानाम् त्रयः चत्वारः वा समूहाः अपि सन्ति विक्रेता पत्रकारैः उक्तवान् यत्, "एषा सम्पत्तिः मासाधिकं यावत् उद्घाटिता अस्ति। उच्चगुणवत्तायुक्तानि दृश्यानि विद्यमानाः बृहत् आकारस्य उत्पादाः सम्प्रति उत्तमं विक्रयं कुर्वन्ति। अद्यापि बहु ग्राहकाः मूल्यरियायतासु ध्यानं ददति। तथापि, कृते अधुनापि वयं १५% छूटेन छूटं प्रदास्यामः।" "
तत्सह विक्रयप्रतिबन्धनीतेः शिथिलतायाः कारणेन अपि बहवः जनचर्चाः प्रेरिताः सन्ति । साक्षात्कारे केचन नागरिकाः पत्रकारैः अवदन् यत् ते "पुराणं विक्रीय नूतनं क्रेतुं" योजनां कुर्वन्ति इति ।
अस्मिन् नीतौ शेन्झेन् इत्यनेन मूल्यवर्धितकरमुक्तिकालः ५ वर्षेभ्यः २ वर्षेभ्यः न्यूनीकृतः, तस्मिन् एव काले वाणिज्यिकगृहस्य व्यावसायिक अपार्टमेण्टस्य च स्थानान्तरणस्य प्रतिबन्धाः रद्दाः कृताः, तथा च तेषां सूचीकरणं कृत्वा व्यापारः कर्तुं शक्यते अचल सम्पत्ति पंजीकरण प्रमाण पत्र। विश्लेषकाणां मतं यत् शेन्झेन्-नगरे विक्रय-प्रतिबन्धानां उत्थापनेन अल्पकालीनरूपेण सेकेण्ड-हैण्ड-आवास-सूचीनां संख्या वर्धयितुं शक्यते, परन्तु सेकेण्ड-हैण्ड-आवास-विपण्यस्य गतिविधिं वर्धयितुं अपि साहाय्यं करिष्यति
मूल्यनिर्धारणनीतयः भिन्नाः भवन्ति
मूल्यस्तरस्य केचन अचलसम्पत्कम्पनयः राष्ट्रियदिवसस्य अवकाशस्य विशेषप्रचारयोजनानि निर्मितवन्तः।
साक्षात्कारे कृता एकः रियल एस्टेट् कम्पनी पत्रकारैः सह अवदत् यत् राष्ट्रियदिवसस्य कम्पनीयाः निर्दिष्टेषु गृहेषु प्रारम्भिकरूपेण अतिरिक्तं ९२% छूटं प्राप्स्यति, तथा च लेनदेनस्य समाप्तेः अनन्तरं गृहोपकरणस्य उपहारपैक् दत्ताः भविष्यन्ति।
चीन-अचल-संपत्ति-सङ्घः अपि अद्यैव स्थानीय-अचल-सम्पत्-सङ्घैः सम्बद्धैः सामाजिक-सङ्गठनैः च आह्वानं कृतवान् यत् ते तत्कालं कार्यं कुर्वन्तु, अस्मिन् वर्षे अक्टोबर्-मासे प्रासंगिक-सामाजिक-सङ्गठनानां एकीकरणाय स्व-प्रयत्नाः केन्द्रीकृत्य 100-तमेभ्यः अधिकेभ्यः नगरेभ्यः वाणिज्यिक-आवास-प्रवर्धन-क्रियाकलापयोः भागं ग्रहीतुं समर्थनं च कुर्वन्तु | .
परन्तु नीतेः प्रकाशनानन्तरं केचन स्थावरजङ्गमपरियोजना अपि "मूल्यानां स्थिरीकरणस्य" अभिप्रायं दर्शितवन्तः । साक्षात्कारं कृतवन्तः केचन अचलसम्पत्कम्पनयः अवदन् यत् ते राष्ट्रियदिवसस्य अवकाशकाले वर्तमानविक्रयगतिं निर्वाहयिष्यन्ति, मूल्येषु बृहत्तराणि रियायतानि न करिष्यन्ति इति।
एकः मध्यस्थः पत्रकारैः अवदत् यत् नूतननीतेः निर्गमनानन्तरं यद्यपि विक्रयणार्थं केचन सम्पत्तिः अद्यापि ८५% समग्रं छूटं धारयन्ति तथापि केचन संयोजनछूटाः निवृत्ताः सन्ति, वर्तमानक्रयमूल्यं च वस्तुतः नीतेः विमोचनात् पूर्वं किञ्चित् अधिकं भवति . द्वितीयहस्तगृहविपण्यं अपि तथैव अस्ति "अद्य अस्माकं भण्डारस्य सूचीकरणग्राहकाः १५% जनाः स्वस्य सूचीकृतस्य सेकेण्डहैण्ड् आवासस्य मूल्यं वर्धयितुं योजनां कृतवन्तः।
वस्तुतः मूल्यप्रतिश्रुतिं वा मूल्यवृद्ध्यमपि आह्वानं अद्यतनकाले अत्यन्तं सामान्यम् अस्ति । पोली डेवलपमेण्ट् इत्यस्य बहुविधनगरपरियोजनाभिः अद्यैव “गारण्टीकृतमूल्ययोजना” इति घोषितम् अस्ति यदि भविष्ये समानगृहाणां विक्रयस्य छूटः वर्तमानस्य छूटस्य अपेक्षया न्यूना भवति तर्हि क्रेता किमपि कारणं विना चेक आउट् कर्तुं शक्नोति। २८ सितम्बर् दिनाङ्के हेनान् प्रान्तस्य स्थानीया रियल एस्टेट् कम्पनी zhuokai real estate इत्यनेन सूचना जारीकृता यत् ३० सितम्बर् दिनाङ्के २४:०० वादनात् आरभ्य तस्य एवरग्रीन जिन्शुई चेन्युआन् सम्पत्तिस्थाने विक्रयणार्थं गृहमूल्यानि सम्पूर्णे २% वर्धितानि सन्ति। परियोजना जिन्शुई मण्डले स्थिता अस्ति, झेंगझौ, हेनान् प्रान्तस्य मूलक्षेत्रे ।
चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई इत्यस्य मतं यत् सम्प्रति बह्वीषु नगरेषु गृहमूल्येषु महती न्यूनता भवति तथा गृहक्रेतारः विपण्यां प्रवेशं कर्तुं अनिच्छन्ति। यदि "गारण्टीकृतमूल्यं" प्रतिज्ञायते तर्हि गृहक्रेतृणां गृहमूल्यानां पतनेन चिन्ता दूरं भविष्यति, गृहक्रेतृणां प्रतीक्षा-दर्शन-भावः समाप्तः भविष्यति, परियोजनायाः विपण्य-विपणने च सहायकः भविष्यति समग्रतया, आवासकम्पनीनां "गारण्टीकृतमूल्यानि" क्रेतृभ्यः आवासमूल्यापेक्षां स्थिरीकर्तुं उद्योगस्य विकासे विश्वासं च प्रसारयितुं साहाय्यं कुर्वन्ति
परन्तु अचलसम्पत्-कम्पनीयाः एकः व्यक्तिः पत्रकारैः अवदत् यत् छूटः, मात्रा च अद्यापि मुख्यः विषयः अस्ति किन्तु मुख्य-छूट-संरचनायाः तुलने केषाञ्चन संयोजन-छूटानां उपहार-सङ्कुलानाम् निरपेक्षराशिः वस्तुतः अधिकः नास्ति मूल्यं वा मूल्यं अपि वर्धयितुं गृहक्रेता अपेक्षाणां मार्गदर्शनं भवति।
उद्योगः "रजतदश" इत्यस्य प्रतीक्षां कुर्वन् अस्ति ।
अधुना एव पारितः "सुवर्णनवः" सुस्थितौ नासीत्, गहननीतीनां प्रकाशनानन्तरं "रजतदश" च विपण्यस्य ध्यानस्य केन्द्रं जातम्
शेन्झेन्-विपण्यं उदाहरणरूपेण गृहीत्वा, चीन-सूचकाङ्क-दत्तांशकोश-निरीक्षणस्य अनुसारं, सितम्बर्-मासस्य प्रथमदिनात् २६ दिनाङ्कपर्यन्तं, शेन्झेन्-नगरस्य नवीन-आवास-व्यवहारः १,४१० यूनिट्/१४४,००० वर्गमीटर् आसीत्, यत्र यूनिट्-सङ्ख्या मासे मासे ३४.११% न्यूनीभूता, क्षेत्रे मासे मासे ३७.०४% न्यूनः अभवत्, तथा च यूनिट्-सङ्ख्या वर्षे वर्षे ७.६०% न्यूनीभूता, व्यवहारक्षेत्रं च वर्षे वर्षे ६.०७% न्यूनीकृतम् ।
शेन्झेन् रियल एस्टेट् एजेन्सी एसोसिएशन् इत्यनेन प्रदत्तानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य ३९ तमे सप्ताहे नगरे ९६६ सेकेण्ड्-हैण्ड्-गृहाणि (स्वसेवा सहितम्) आसन्, मासे मासे २२.९% वृद्धिः एसोसिएशनेन उक्तं यत् अस्मिन् सप्ताहे अनुकूलराष्ट्रीयस्तरीयनीतीनां अपेक्षाभिः प्रभावितः सेकेण्डहैण्ड्-आवासस्य परिमाणं किञ्चित्पर्यन्तं पुनः उत्थापितः अस्ति, शेन्झेन्-नगरे २९ सितम्बर्-दिनाङ्के विशिष्ट-अनुकूलन-नीतीनां कार्यान्वयनेन सह, एतत् विश्वासः अस्ति यत् विपण्य-क्रियाकलापः पश्चात् कालखण्डे पुनः उत्थानं करिष्यति।
गतसप्ताहात् सकारात्मकनीतीनां गहनप्रवर्तनेन विपण्यभावनायां सकारात्मकः प्रभावः अभवत्, निवासिनः गृहक्रयणस्य इच्छायां किञ्चित् सुधारः अभवत्, तथा च केषुचित् परियोजनासु परामर्शानां, विचाराणां च संख्यायां अपि महती उत्थापनं जातम्। चीनसूचकाङ्कनिरीक्षणदत्तांशस्य अनुसारं २४ सितम्बर् तः २९ सितम्बर् पर्यन्तं प्रथमस्तरीयनगरेषु औसतदैनिकव्यवहारदत्तांशस्य तुलने सितम्बर् १ तः २३ सितम्बरपर्यन्तं किञ्चित् सुधारः अभवत्, परन्तु समग्रस्थितिः अद्यापि स्पष्टा नास्ति।
चीनसूचकाङ्कसंशोधनसंस्थायाः दक्षिणचीनशाखायाः वरिष्ठविश्लेषकः सन होङ्गमेई इत्यनेन उक्तं यत् सम्प्रति शेन्झेन्-नगरस्य सम्पत्ति-बाजारस्य माङ्गल्यं दुर्बलम् अस्ति, आत्मविश्वासः दुर्बलः अस्ति, गृहक्रेतृणां प्रतीक्षायाः मनोदशा च प्रबलः अस्ति the continued price-। सेकेण्ड हैण्ड् मार्केट् इत्यस्मिन् for-volume exchange इत्यस्य अपि नूतनगृहविपण्ये निश्चितः प्रभावः अभवत् । एतत् नीतिसमायोजनं गृहक्रयणे निवासिनः विश्वासं वर्धयिष्यति, यत् गृहक्रयणस्य माङ्गल्याः विमोचनं उत्तेजयिष्यति तथा च शेन्झेनस्य सम्पत्तिबाजारव्यवहारः अक्टोबर्मासे वर्धयितुं शक्नोति।
लॉन्गफोर् ग्रुप् शेन्झेन्-हाङ्गकाङ्ग कम्पनीयाः विपणनप्रबन्धकः अपि पत्रकारैः अवदत् यत् यथा यथा गृहक्रयणस्य सीमा न्यूना भवति तथा तथा सीमितधनयुक्ताः अधिकाः ग्राहकाः ये द्वितीयं गृहं क्रेतुं इच्छन्ति ते विगतदिनद्वये विक्रेता जहाजे आगमिष्यन्ति ग्राहकानाम् अनेकाः जिज्ञासाः प्राप्ताः, विपण्यां च तुल्यकालिकरूपेण बहूनां जिज्ञासाः दृष्टाः सन्ति उत्तमप्रतिक्रिया। "शेन्झेन्-नगरस्य निवासिनः गृहक्रयणस्य, आदान-प्रदानस्य च माङ्गं पूर्णतया न गृहीतवन्तः, नूतनसौदानां आगमनेन च भारतीयग्रीष्मकालस्य तरङ्गः प्रवर्तते इति प्रभारी व्यक्तिः अवदत्।
चीन-अचल-सम्पत्-सङ्घः अचल-सम्पत्-विकास-कम्पनीभ्यः आह्वानं करोति यत् ते बहुसंख्यक-सम्पत्त्याः क्रेतृणां कृते उत्तमं क्रय-विक्रय-मञ्चं निर्मातुं तथा च वाणिज्यिक-आवासस्य विक्रयं प्रभावीरूपेण प्रवर्धयितुं राष्ट्रिय-दिवसस्य अवकाश-दिवसस्य इत्यादीनां समय-विण्डोनां पूर्ण-उपयोगं कुर्वन्तु |. प्रचारकार्यक्रमेषु वास्तविकपरिणामानां कृते प्रयत्नः करणीयः, मात्रायाः मूल्यवृद्धेः च द्वयोः प्राप्तिः भवेत् ।
तस्मिन् एव काले नीतिभण्डारस्य दृष्ट्या कतिपयेषु प्रथमस्तरीयनगरेषु अद्यापि किञ्चित् आरामस्य स्थानं भवितुम् अर्हति । उदाहरणार्थं, शेन्झेन् अद्यापि क्रयप्रतिबन्धनीतिं पूर्णतया रद्दं कर्तुं शक्नोति, स्थानीयराज्यस्वामित्वयुक्तैः उद्यमैः मूल्यमेलनस्य कठिनतायाः समस्यानां, क्रयणस्य उच्चव्ययस्य च अधिकसमाधानार्थं निर्मितानाम् नूतनानां अविक्रीतगृहाणां क्रयणार्थं भण्डारणार्थं च समर्थननीतयः प्रवर्तन्ते तथा भण्डारणनिधिषु वित्तीयसंस्थाः तथा सर्वकारीयविभागाः लेनदेनं न्यूनीकृतवन्तः आयोगाः, लेनदेनकरः, बंधकव्याजदराः इत्यादयः, भविष्ये विपण्यं स्थिरीकर्तुं अधिकानि नीतयः अद्यापि प्रतीक्षितुम् अर्हन्ति।