समाचारं

५६ युआन्-मूल्यकं महिला-पुटं क्रीतवन्तः एकः ग्राहकः "केवलं धनवापसी" इति कारणेन व्यापारिणा मुकदमान् कृतवान्, न्यायालयेन तस्मै वकिलस्य व्याख्यां ४०० युआन्-रूप्यकाणि प्रदत्तानि

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव गुआङ्गझौ-अन्तर्जालन्यायालयेन एकं प्रकरणं घोषितम् यस्मिन् एकः संचालकः उपभोक्तृणां विरुद्धं "केवलं धनवापसी" इति मुकदमान् कृतवान् ।

ताङ्गः ए मञ्चे एकेन निश्चितेन कम्पनीद्वारा संचालितस्य भण्डारतः महिलानां पुटं क्रीतवन् ५६.७२ युआन् मूल्यं दत्तवान् । ताङ्गः मालस्य प्राप्तेः अनन्तरं "मालः न प्राप्तः" इति आधारेण क मञ्चे "केवलं धनवापसी" इति आवेदनं कृतवान् । एकः कम्पनी आवेदनेन सह असहमतः भूत्वा ताङ्गः धनवापसीयै उत्पादं प्रत्यागन्तुं सुझावम् अयच्छत् । वार्ताप्रक्रियायाः कालखण्डे मञ्चः ए सक्रियरूपेण हस्तक्षेपं कृत्वा ताङ्गस्य “केवलं धनवापसी” आवेदनं अनुमोदितवान् । धनवापसीपश्चात् एकः कम्पनी ताङ्गं बहुवारं मालम् प्रत्यागन्तुं वा मालस्य मूल्यं दातुं वा पृष्टवती, परन्तु ताङ्गः तान् अवहेलयति स्म । ततः एकया कश्चन कम्पनी न्यायालये मुकदमान् दातवती, यत्र ताङ्गः ५६.७२ युआन्-रूप्यकाणां भुक्तिं प्रत्यागन्तुं, कम्पनीयाः ९०० युआन्-रूप्यकाणां अधिकारसंरक्षणव्ययस्य च वहनं कर्तुं प्रवृत्ता न्यायालयेन विद्युत्प्रकारेण प्रदत्तानि मुकदमानां सामग्रीं प्राप्य ताङ्गः प्लेटफॉर्म ए इत्यत्र सन्देशं त्यक्तवान् यत् तस्य कस्यापि कम्पन्योः सह कोऽपि विवादः नास्ति तथापि सः प्रत्यागन्तुं वा धनं प्रतिदातुं वा न अस्वीकृतवान् इति

ताङ्ग मौ उत्तरं दत्तवान् यत् सः महिलानां पुटं प्राप्तवान् इति पुष्टिं कृतवान्, धनं प्रतिदातुं च सहमतः, परन्तु सः कस्यापि कम्पनीयाः अधिकाररक्षणस्य हानिः सहितुं न सहमतः अभवत् तस्मिन् समये प्रत्यागमनस्य अस्वीकारस्य कारणं ग्राहकसेवायाः दुर्बलवृत्तिः, दुर्बलता च आसीत् उत्पादस्य गुणवत्ता।

ताङ्गः ए मञ्चाय प्रमाणं न दत्तवान् यत् उत्पादस्य गुणवत्तासमस्याः सन्ति, तथा च मुकदमे न्यायालये प्रमाणं न प्रदत्तवान् ।

गुआंगझौ अन्तर्जालन्यायालयस्य प्रभावी निर्णयः अस्ति यत् : 1. ताङ्ग मौ इत्यनेन एकस्याः निश्चितकम्पनीं प्रति 56.72 युआन् इत्यस्य भुक्तिः प्रत्यागतवती 2. ताङ्ग मौ इत्यनेन अधिकारसंरक्षणहानिः कृते कस्यापि कम्पन्योः कृते 400 युआन् भुक्तिः कृता। उपर्युक्तः निर्णयः प्रवर्तते।

tahota law firm इत्यस्य वकीलः feng qinjuan इत्यनेन परिचयः कृतः यत् नागरिकसंहितायां निर्धारितः सद्भावनायाः सिद्धान्तः कानूनस्य मूलभूतः सिद्धान्तः अस्ति तथा च एकः कानूनी सिद्धान्तः यस्य पालनम् प्रत्येकं नागरिकं प्रत्येकं संस्थायाः च सिद्धान्तस्य सर्वाधिकं मूलभूतं आवश्यकता अस्ति सद्भावना तथ्यतः सत्यं अन्वेष्टुं न तु मिथ्याकर्माणि कर्तुं। उपभोक्तृअधिकारसंरक्षणकानूनस्य अनुच्छेद 24 इत्यस्य अनुसारं उपभोक्तृभिः सद्भावनायाः सिद्धान्तस्य पालनम् अवश्यं करणीयम्, भवेत् ते मालस्य गुणवत्तायाः आवश्यकतां न पूरयति इति आधारेण अनुबन्धस्य समाप्तेः दावान् कुर्वन्ति वा सप्तदिनान्तरे अकारणं मालस्य प्रत्यागमनस्य अधिकारस्य प्रयोगं कुर्वन्ति वा .

अस्मिन् सन्दर्भे ताङ्गः पूर्वमेव मालम् प्राप्य तस्य उपयोगं कृतवान् आसीत्, परन्तु "मालः न प्राप्तः" इति आधारेण "केवलं धनवापसी" इति आवेदनस्य कारणं सत्यं नासीत् ताङ्गः न्यायालयाय प्रमाणमपि न दत्तवान् यत् उत्पादस्य प्रतिकूलपरिस्थितयः सन्ति ये "केवलं धनवापसी" शर्ताः पूरयन्ति स्म । अतः मञ्चस्य “केवलं धनवापसी” इति नियमस्य उपयोगेन मिथ्याकारणानां आधारेण धनवापसीप्रयोगस्य व्यवहारः सद्भावनायाः सिद्धान्तस्य उल्लङ्घनं करोति । अतः जनन्यायालयेन उपभोक्तृअधिकारसंरक्षणकानूनस्य प्रावधानानाम् अनुसारं ताङ्ग मौ इत्यनेन व्यापारिणं ५६.७२ युआन् दातव्यम् इति निर्णयः कृतः ताङ्गः प्रथमं सद्भावनायाः सिद्धान्तस्य उल्लङ्घनं कृतवान्, परन्तु तदपि वणिक् इत्यस्य भुक्तिं वा प्रतिफलनं वा कर्तुं पुनः पुनः स्मरणं उपेक्षितवान् । अतः न्यायालयेन तस्य अनैष्ठिकव्यवहारस्य नकारात्मकं मूल्याङ्कनं कृत्वा समुचितदण्डाः अपि प्रदत्ताः । अधिकारस्य रक्षणं कुर्वन् व्यापारी अनिवार्यतया धनस्य समयस्य च व्ययः करिष्यति, ये वास्तविकहानिः सन्ति ये मुकदमप्रक्रियायाः समये अनिवार्यतया भविष्यन्ति अतः ताङ्गस्य व्यापारिकस्य आर्थिकहानिः क्षतिपूर्तिः करणीयः

फेङ्ग किन्जुआन् इत्यनेन स्मरणं कृतं यत् ई-वाणिज्य-मञ्चाः "केवलं धनवापसी" नियमस्य वकालतम् कुर्वन्ति, यस्मिन् उपभोक्तृणां, मञ्चस्य अन्तः संचालकानाम्, ई-वाणिज्य-मञ्चस्य च मध्ये हितस्य संतुलनं भवति तथा मञ्चाः। "केवलं धनवापसी" नियमस्य दुरुपयोगेन केषाञ्चन उपभोक्तृणां अनैष्ठिकव्यवहारं प्रोत्साहितं भविष्यति तथा च मञ्चव्यापारिणां वैधाधिकारं हितं च हानिः भविष्यति। अतः मञ्चे व्यापारिणां वैधाधिकारस्य हितस्य च रक्षणार्थं, उपभोक्तृणां उत्तमसेवायै व्यापारिणां प्रचारार्थं, ई-वाणिज्यमञ्चस्य लेनदेनक्रियाकलापस्य उन्नयनार्थं च "केवलं धनवापसी" नियमस्य सीमाः स्पष्टीकर्तुं शक्यन्ते तथा च... "केवलं धनवापसी" इति नियमस्य उपयोगः प्रतिबन्धितः भवितुम् अर्हति । यथा, यदि उत्पादः नकली तथा घटिया उत्पादः नास्ति तथा च व्यापारिणः प्रचारस्य अनुरूपं भवति तर्हि उपभोक्तृणा "मात्रं धनं न प्रतिदातव्यम्" ।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर झांग किन् तथा प्रशिक्षु झू तियानक्सियांग