समाचारं

किं गृहमूल्यानि शेयरबजारवत् आकाशगतिम् अनुभवितुं शक्नुवन्ति ? प्रथमं तेषां नीतिभेदं पश्यामः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकः भागः उन्मत्तः अभवत्।

शेयर-बजारः ३ वर्षाणि यावत् पतति, परन्तु २० सितम्बर्-दिनाङ्के निम्नतम-स्थानात् ३० सितम्बर्-दिनाङ्के उच्चतम-पर्यन्तं केवलं ६ व्यापारदिनानि यावत् समयः अभवत्, तदा एषा वृद्धिः २०% अधिका अभवत्, येन तकनीकी-वृषभ-विपण्ये प्रवेशः अभवत् .

विपण्यभावना ज्वरयुक्ता आसीत्, व्यापारस्य मात्रा अर्धघण्टे एकखरबं अतिक्रान्तवती, ऐतिहासिकं अभिलेखं स्थापितवान् ।

अनेकेषां नूतनानां निवेशकानां कृते स्टॉक्स् विश्लेषितुं केवलं लापरवाहीपूर्वकं क्रेतुं समयः नास्ति यत् ते यत् किमपि क्रीणन्ति तत् उपरि गमिष्यति।

इदानीं सर्वेषां मनः सर्वथा नष्टं जातम्, यदा कदापि बहिः जगति उपद्रवः भवति स्म, तदा अस्माभिः बृहत् ए-शेयर-जनाः बिलम् अदातुम् अर्हन्ति स्म अधुना मध्यपूर्वे एतावन्तः प्रमुखाः घटनाः सन्ति, येषु अस्माकं निवेशकाः न पश्यन्ति | सर्वे।

इदानीं किमपि परिवर्तनं न जातम्, अर्थव्यवस्था अपि मन्दं वर्तते।

अगस्तमासे निर्दिष्टाकारात् उपरि औद्योगिकलाभः वर्षे वर्षे १७.८% न्यूनः अभवत्, सितम्बरमासे कैक्सिन् निर्माणस्य पीएमआई तीव्ररूपेण न्यूनीभूतः, उल्लास-बस्ट-रेखायाः अधः च पतितः, अगस्त २०२३ तः नूतनं न्यूनतमं स्तरं प्राप्तवान् ।

अनेकेषां जनानां प्रश्नः अस्ति यत् किं सम्पत्तिविपण्यं शेयरबजार इव तीव्ररूपेण वर्धयिष्यति ?

भावनात्मकदृष्ट्या शेयर-बजारः सम्पत्ति-बजारः इव एव अस्ति प्रतिभागिनः अतीव उत्साहिताः, उच्च-उत्साहेन च सन्ति ।

किं भेदः ?

शेयर-बजारे आशावादः भग्नः अभवत्, अनेके नूतनाः निवेशकाः खातानि उद्घाटयितुं आकृष्टाः, ग्राहकानाम् एतां तरङ्गं गृहीतुं केचन दलाली-संस्थाः राष्ट्रियदिवसस्य अवकाशं ग्रहीतुं अपि योजनां न कुर्वन्ति

शेयरबजारस्य वर्तमानस्थितिः अस्ति यत् पुरातननिवेशकाः वर्धमानप्रवृत्तिं दृष्ट्वा भीताः भवन्ति, नूतनाः निवेशकाः च वर्धमानप्रवृत्तिं दृष्ट्वा उत्साहिताः भवन्ति

परन्तु एतत् एव विपण्यस्य उदयस्य चालकशक्तिः नूतनाः निवेशकाः अज्ञानिनः निर्भयाः च सन्ति, उदयं अनुसृत्य पतनं मारयन्ति।उदयं दृष्ट्वा पुरातननिवेशकाः स्वस्य चिप्स् नूतननिवेशकानां कृते स्थानान्तरयन्ति। कोऽपि उपायः नासीत्, नूतनाः निवेशकाः बहु आसन्, अतः चिप्स्-विनिमयस्य समये शेयर-बजारस्य वृद्धिः निरन्तरं भवति स्म ।

ततः पुरातननिवेशकाः चिन्तयितुं आरब्धवन्तः यत् ते अतिरूढिवादीः सन्ति वा इति, अतः ते पूर्वं विक्रीताः चिप्स् पुनः गृहीतवन्तः ।

एतत् चक्रं क्रमेण भवति, तथा च शेयर-बजारः निरन्तरं वर्धमानः भवति, येन वृषभ-विपण्यं निर्मीयते ।

सम्पत्तिविपण्यं भिन्नम् अस्ति ।

एतादृशानां आकर्षकनीतीनां सम्मुखे केषाञ्चन नूतनानां सम्पत्तिनां मूल्यानि खलु वर्धन्ते इति अनिर्वचनीयम्, प्रतिदिनं ५%-१०%।

केचन सेकेण्ड्-हैण्ड्-गृह-स्वामिनः स्वस्य सूचीकरण-मूल्यानि रात्रौ एव १० लक्षं यावत् वर्धितानि दृष्टवन्तः, तेषां आधार-मूल्यानि अपि बहु वर्धितानि सन्ति ।

तदतिरिक्तं केचन लोकप्रियाः सम्पत्तिः वास्तवतः अनेकेषां सम्भाव्यक्रेतृभिः सङ्कीर्णाः सन्ति ।

परन्तु सम्पत्तिविपण्ये अधोगतिप्रवृत्तेः अपेक्षा न विपर्यस्ता

यदि भवान् कस्मैचित् यादृच्छिकं राहगीरं पृच्छति यत् सः एतेषां मूल्यवृद्धीनां विषये किं चिन्तयति तर्हि तस्य उत्तरं अधिकतया भविष्यति, भवान् किमर्थं एककोटिः न वर्धयति? तथापि ते सर्वे सूचीकृताः सन्ति, तथा च वास्तविकरूपेण सौदान् बन्दं कर्तुं कोऽपि उपायः नास्ति यत् भवन्तः यथा इच्छन्ति तथा स्थापयितुं शक्नुवन्ति।

अधिकाः जनाः तत् मूर्खताम् इति मन्यन्ते। यदि त्वं इदानीं न धावसि तर्हि कदा धाविष्यसि ? एषः भवतः गृहविक्रयणस्य अन्तिमः अवसरः अस्ति।

किं भवन्तः पश्यन्ति, सम्पत्तिविपण्यस्य शेयरबजारस्य च मध्ये एषः एव बृहत्तमः अन्तरः अस्ति यत् सम्पत्तिविपण्ये उदयस्य सर्वसम्मतिः अपेक्षा न निर्मितवती, सम्पत्तिविपण्ये उन्मादः अपि न प्रवृत्तः।

यदि सर्वे जानन्ति यत् शेयर-बजारः केवलं कतिपयान् मासान् यावत् एव उत्थापयितुं शक्नोति, तथापि ते तस्मिन् भागं गृह्णन्ति, अन्तिम-शॉट् न गृह्णन्ति, द्रुतं धाविष्यन्ति इति च शर्तं स्थापयन्ति

बहवः जनाः मन्यन्ते यत् अहं शेयरबजारे उत्तोलनस्य उपयोगं न करोमि तथा च जोखिमाः नियन्त्रणीयाः सन्ति।

सम्पत्तिविपणनस्य विषये किम् ? अधुना १५% पूर्वभुक्तिः।

भवतः जीवनस्य प्रथमार्धे भवतः परिवारस्य च सर्वेषां बचतानां समकक्षं, ततः ६.७ गुणान् उत्तोलनं योजयन्तु ।यदि मूल्यं १५% न्यूनीभवति तर्हि भवतः जीवनस्य प्रथमार्धे भवतः परिवारस्य सर्वं धनं निर्मूलितं भविष्यति ।

भवान् एतत् जोखिमं पूर्णतया न अवगच्छति, अतः अहं पृच्छितुम् इच्छामि, किं भवान् स्वस्य सर्वं धनं दावं कर्तुं, 7 गुणा उत्तोलनं वर्धयितुं, स्टॉक्स् अथवा वायदायां अनुमानं कर्तुं साहसं करोति?

व्यापारदृष्ट्या स्टॉकनिवेशकानां कृते गृहक्रयणापेक्षया जोखिमः बहु न्यूनः भवति ।

अत एव शेयरबजारः शीघ्रं तापयति, सम्पत्तिविपण्यं तु पूर्वतापनपदे एव अस्ति ।

वस्तुतः विगतकेषु वर्षेषु सुधारस्य अनन्तरं बहवः स्थावरजङ्गमसट्टाबाजाः मूलतः दिवालियाः अभवन् यदि अवसरः अस्ति चेदपि ते विपण्यं तापयितुं असमर्थाः सन्ति।

अतः सम्पत्तिविपण्यस्य तापनं तावत् सुलभं न भवति ।

अवश्यं यत् अधिकं महत्त्वपूर्णं तत् अस्ति शेयर-बजारस्य सम्पत्ति-विपण्यस्य च नीति-अन्तरम् ।

अस्मिन् समये नीतिः एकीकृतक्रिया पूर्णाग्निशक्तिः इति वक्तुं शक्यते।

एतेभ्यः नीतिभ्यः वयं नीतिनिर्मातृणां वास्तविकविचारानाम् एकं दर्शनं प्राप्तुं शक्नुमः ।

आर्थिकप्रोत्साहनम् : व्याजदरेषु कटौतीं कुर्वन्तु, रिजर्वस्य आवश्यकतासु कटौतीं कुर्वन्तु, शीघ्रं कार्यं कुर्वन्तु, अर्थव्यवस्थायां जलं प्रविष्टुं नूतनानि तरलतासाधनं अपि स्थापयन्तु।

नीतिभाषायाः आधारेण अर्थव्यवस्थायाः उद्धारस्य संकल्पः अनारक्षितः अस्ति ।

शेयर मार्केट नीतिः १.केन्द्रीयबैङ्कः प्रमुखभागधारकाणां कृते स्टॉक्-पुनर्क्रयणं, होल्डिङ्ग्-वर्धनं, पुनर्वित्तं च करिष्यति, गैर-बैङ्क-संस्थानां कृते स्वैप-सुविधाः निर्मास्यति, ये सर्वे केन्द्रीयबैङ्केन तरलतायाः प्रत्यक्षनिर्याताः सन्ति

पूर्वं पर्यवेक्षणेन शेयरबजारस्य व्यवहारः कथं कृतः आसीत् ? अहं दीर्घकालीनपुञ्जं विपण्यां प्रविष्टुं आहूतवान्, xx निधिं च विपण्यां प्रविष्टुं आहूतवान् अहं चिरकालं यावत् आहूतवान्, परन्तु तस्य कोऽपि उपयोगः नास्ति इति।

साधु, यदि भवान् विपण्यां प्रविष्टुम् इच्छति न तर्हि अहं केन्द्रीयबैङ्कस्य धनस्य उपयोगं कृत्वा विपण्यां प्रवेशं कर्तुं शक्नोमि ।

भवन्तः जानन्ति, अस्माकं केन्द्रीयबैङ्कस्य गोलिकानि असीमितानि सन्ति।

एकस्मात् वाक्यात् न्याय्यं चेत् शेयरबजारस्य रक्षणस्य संकल्पः अपि अत्यन्तं प्रबलः अस्ति ।

सम्पत्तिविपण्यं पश्यामः : नीति-परिमाणं विद्यमानं बंधकव्याजदराणि न्यूनीकर्तुं, बंधकस्य पूर्वभुक्ति-अनुपातं १५% यावत् न्यूनीकर्तुं, क्रयणप्रतिबन्धान् रद्दीकर्तुं इत्यादीनि सन्ति

एतेषु सम्पत्तिविपण्यनीतिषु का तुल्यकालिकरूपेण नवीनः अस्ति ? विद्यमानं बंधकव्याजदरं न्यूनीकरोतु।

अधुना विशिष्टनीतिविवरणानि घोषितानि सन्ति यदि भवान् lpr+bp अस्ति तर्हि बंधकस्य व्याजदरः सामान्यतया lpr-30bp अस्ति। -30bp इत्यत्र अपि समायोजितुं शक्नुवन्ति।

एषा नीतिः यत् घोषितं तस्य सङ्गतम् अस्ति ।

कःकुञ्जी किम् ? क्रयप्रतिबन्धान् दूरीकरोतु।

अस्माभिः पूर्वं विश्लेषितं यत् "आवासः जीवनाय एव, न तु अनुमानस्य कृते" इति तः अचलसम्पत्-अनुमानं अनुमन्यते इति संक्रमणं क्रयप्रतिबन्धाः हृताः वा इति विषये निर्भरं भवति

यतो हि क्रयणप्रतिबन्धाः हृताः, अतः अचलसम्पत्-अनुमानं अनुमतम् इति अर्थः ।

अतः क्रयणप्रतिबन्धं रद्दं कर्तव्यं वा इति अतीव महत्त्वपूर्णम् ।

९२६ पोलिट्ब्यूरो-समागमस्य सम्पत्तिविपण्ये किं वृत्तिः आसीत् ? सम्पत्तिविपणनं "पतनं त्यक्त्वा स्थिरं जातम्", ।आवासक्रयणप्रतिबन्धनीतिं समायोजयन्तु।

अतः सर्वेषां अपेक्षा मूलतः अस्ति यत् प्रथमस्तरीयनगरेषु क्रयणप्रतिबन्धाः पूर्णतया हृताः भविष्यन्ति ।

किन्तु पोलिट्ब्यूरो-समागमे स्पष्टतया उक्तं यत् यदि भवान् इदानीं क्रयणप्रतिबन्धं न रद्दं करोति तर्हि तत् कदा उत्थापितं भविष्यति?

अपि च, अर्थव्यवस्थायाः उद्धाराय वर्तमानप्रयत्नेषु सर्वेषां नीतीनां पूर्णसहकार्यस्य आवश्यकता वर्तते, क्रयणप्रतिबन्धानां पूर्णतया रद्दीकरणस्य कारणानि अपि सन्ति

अस्याः अपेक्षायाः अन्तर्गतं प्रथमस्तरीयनगरेषु काः विशिष्टाः नीतयः पक्वाः सन्ति?

ग्वाङ्गझौ : १.क्रयणप्रतिबन्धाः पूर्णतया हृताः सन्ति;

शेन्झेन् : १.विक्रयप्रतिबन्धः हृतः (ध्यानयन्तु, एतत् विक्रयप्रतिबन्धः अस्ति, न तु गैर-शेन्झेन्-गृहेषु मूलक्षेत्रे १ यूनिट् क्रेतुं शक्यते (सामाजिकसुरक्षा/व्यक्तिगतकरः ३ वर्षेभ्यः १ वर्षेभ्यः परिवर्तितः अस्ति)। गैर-कोरक्षेत्रेषु क्रयणप्रतिबन्धः नास्ति (पूर्वं, सामाजिकसुरक्षा/व्यक्तिगतकरस्य १ वर्षस्य आवश्यकता आसीत्) करः), भवान् स्वस्य द्वितीयस्य बालकस्य कृते एकं अधिकं सेट् क्रेतुं शक्नोति द्वितीयसेट् कृते पूर्वभुक्तिः २०% (द्वितीयः सेट्) अस्ति; यतः भवतः द्वितीयः बालकः प्रथमसमूहरूपेण दातुं शक्यते)।

शङ्घाई : शङ्घाई : १.यदा गैर-शंघाई-निवासिनः बाह्य-रङ्गस्य बहिः आवासं क्रियन्ते तदा सामाजिकसुरक्षा अथवा व्यक्तिगतकर-कालः "3 तः 1 पर्यन्तं प्रतिस्थापितः" भवति, यदा मूलक्षेत्रेषु गृहं क्रीणाति, निवास-अनुज्ञापत्र-बिन्दुः, 3 वर्षाणां सामाजिकसुरक्षा च अद्यापि आवश्यकी भवति द्वितीयगृहस्य न्यूनतमं पूर्वभुक्तिः २०% भवति ।

तदनन्तरं सम्पत्तिविपण्यस्य नीतिव्याप्तेः विशिष्टनगरेषु तस्य कार्यान्वयनस्य च भेदस्य तुलनां कुर्मः :

क्रयणप्रतिबन्धानां रद्दीकरणम् : केवलं गुआङ्गझौ-नगरेण एव तत् रद्दं कृतम्, अन्येषु केषुचित् नगरेषु च तत् रद्दं न कृतम् ते केवलं दन्तधावनम् इव नीतिं शिथिलं कृतवन्तः।

द्वितीयगृहस्य पूर्वभुक्तिः १५% यावत् न्यूनीकृता अस्ति : चतुर्षु प्रथमस्तरीयनगरेषु द्वितीयगृहस्य पूर्वभुक्तिः अपि दन्तधावनशैल्या २०% यावत् समायोजितः अस्ति

एकस्मिन् वाक्ये सारांशतः वक्तुं शक्यते यत् सम्पत्तिविपण्यं उत्तेजितुं वर्तमानस्य प्रथमस्तरीयनगरानां विशिष्टविवरणानि अतीव रूढिवादीनि सन्ति, तथा च स्केलः न केवलं बृहत्-कैलिबर-नगरात् बृहत्तरः नास्ति, अपितु बृहत्-कैलिबर-नगरात् अपि दूरं न्यूनः अस्ति

एकः प्रश्नः अस्ति यत् प्रथमस्तरीयनगरेषु सम्पत्तिविपण्यनीतयः किमर्थम् एतावन्तः रूढिवादीः सन्ति, शेयरबजारसदृशानि नीतयः पूर्णतया कार्यान्वितुं न इच्छन्ति?

किमर्थम्‌?

यतः आवासार्थं आवासः अद्यापि मुख्यविषयः अस्ति, न तु अनुमानार्थम्।यद्यपि न पुनः उक्तं तथापि तत्रैव अस्ति ।

सम्पत्तिविपण्यस्य कृते उपरि उल्लिखितः स्वरः अस्ति यत् "पतनं त्यक्त्वा स्थिरं कुरुत" न तु "पुनः प्राप्तुं" । सम्पत्तिविपण्यस्य सामान्यस्वरः अद्यापि अस्ति यत् आवासः जीवनाय एव, न तु अनुमानस्य कृते।

अन्येषु शब्देषु, नीतिकार्यन्वयनस्य दृष्ट्या सर्वविधानाम् अनावश्यकसूचनाः बहिष्कृत्य, आवासमूल्यानां वर्धनं वास्तविकः अभिप्रायः सर्वथा नास्ति

वयं पूर्वानुमानमपि कर्तुं शक्नुमः यत् यदि आवासमूल्यानि शेयरबजार इव तीव्ररूपेण वर्धन्ते तर्हि आवासमूल्यानां वर्धमानस्य गतिं पालयितुम् कठोरदमननीतिः निश्चितरूपेण प्रवर्तयिष्यते।

अतः वयं शेयरबजारस्य सम्पत्तिविपण्यस्य च नीतिविवरणात् द्रष्टुं शक्नुमः यत् -

उच्चतराः अधिकारिणः शेयर-बजारस्य वृद्धिं अनुमन्यन्ते, अपि च शेयर-बजारस्य वृद्धिः भविष्यति इति आशां कुर्वन्ति, परन्तु ते आवास-मूल्यानां वृद्धिं न इच्छन्ति ।

किन्तु अर्थव्यवस्थायां उच्चगृहमूल्यानां नकारात्मकः प्रभावः न समाप्तः, यथा अत्यधिकभाडाः वास्तविक अर्थव्यवस्थां निपीडयन्ति इत्यादयः।

अतः, किं भवन्तः मन्यन्ते यत् गृहमूल्यानां महती वृद्धिः निरन्तरं भविष्यति?