2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् सोमवासरे व्याजदरे अधिककर्तनस्य संकेतं दत्तवान्, परन्तु फेडः "पूर्वनिर्धारितमार्गस्य अनुसरणं न करोति" इति आग्रहं कृतवान् तथा च फेडः अग्रिमे सत्रे व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षासु शीतलजलं पातितवान्। पावेल् इत्यनेन विशिष्टानि अग्रिमपदानि न प्रकटितानि ।
पावेल् इत्यनेन नैशविल्-नगरे नेशनल् एसोसिएशन् आफ् बिजनेस इकोनॉमिक्सस्य (nabe) वार्षिकसभायां भाषणे उक्तं यत्,अद्यतनं ५० आधारबिन्दुदरकटनं भविष्ये कार्याणि अपि तथैव आक्रामकं दृष्टिकोणं गृह्णन्ति इति संकेतरूपेण न व्याख्यातव्या।
पावेल् सह कार्यं कुर्वन् अस्तिमोर्गन स्टैन्लेसोमवासरस्य भाषणस्य अनन्तरं प्रश्नोत्तरसत्रे अर्थशास्त्री एलेन जेण्ट्नर् इत्यनेन उक्तं यत् -यदि आर्थिकदत्तांशः धारयति तर्हि अस्मिन् वर्षे द्वौ अपि दरकटनौ सम्भावना अस्ति, परन्तु ते लघुतराः भविष्यन्ति, २५ आधारबिन्दुषु। एतत् फेडस्य सेप्टेम्बरमासस्य बिन्दुप्लॉट् यत् दर्शितवान् तस्य सङ्गतम् अस्ति,परन्तु अधिक-आक्रामक-शिथिल-नीतिषु विपण्य-अपेक्षाभिः सह एतत् सर्वथा विपरीतम् अस्ति :
समग्रतया अर्थव्यवस्था सुस्थितौ अस्ति, तथैव स्थापयितुं वयं स्वसाधनानाम् उपयोगं कर्तुं अभिलषन्तः स्मः । फेड-अधिकारिणः व्याजदराणां न्यूनीकरणे केन्द्रीकृताः सन्ति यत् आर्थिकक्रियाकलापं न उत्तेजयति न च दुर्बलं करोति ।
फेड् व्याजदरेषु तीव्ररूपेण कटौतीं कर्तुं शक्नोति इति मार्केट्-अपेक्षां निवारयितुं पावेल् सप्ताहद्वयात् पूर्वं तेषां कृते प्रकाशितानां आर्थिकपूर्वसूचनानां उल्लेखं कृतवान् पूर्वानुमानं दर्शयति यत् अधिकांशः अधिकारिणः अस्मिन् वर्षे अधिकद्वयं दरकटनम् अपेक्षन्ते, प्रत्येकं चतुर्थांशं प्रतिशताङ्केन। अस्मिन् वर्षे फेडस्य द्वौ अपि सभौ स्तः।
एषा शीघ्रं दरं कटयितुं उत्सुका समितिः नास्ति। यदि अर्थव्यवस्था अपेक्षितरूपेण कार्यं करोति तर्हि तस्य अर्थः भविष्यति यत् अस्मिन् वर्षे व्याजदरेषु अधिका कटौती, कुलम् ५० आधारबिन्दुभ्यः द्वौ कटौती।
पावेल् अमेरिकी अर्थव्यवस्थायां विश्वसिति, महङ्गानि निरन्तरं शीतलानि भविष्यन्ति इति च मन्यते ।सः अवदत् यत् अमेरिकी-आर्थिक-स्थितयः महङ्गानि अधिकस्य मन्दतायाः सम्भावनाम् अयच्छन्ति, नीति-वृत्तिः च कालान्तरे तटस्थः भविष्यति । सः तस्य सहकारिभिः सह महङ्गानि न्यूनीकर्तुं श्रमबाजारस्य समर्थनेन सह सन्तुलनं कर्तुं प्रयतन्ते तथा च भविष्यस्य चालनानां मार्गदर्शनं दत्तांशं कर्तुं ददति:
अग्रे पश्यन् यदि अमेरिकी अर्थव्यवस्था अपेक्षितानुसारं व्यापकरूपेण विकसिता भवति तर्हि नीतिः कालान्तरे अधिकतटस्थं वृत्तिं प्रति गमिष्यति।
परन्तु अस्माकं पूर्वनिर्धारितः कोऽपि पाठ्यक्रमः नास्ति, यस्य अर्थः अस्ति यत् यदि कार्यविपण्ये अधिकं क्षयः भवति तर्हि गहनतरदरकटनस्य सम्भावना वर्तते।
जोखिमः उभयतः गच्छति तथा च वयं प्रत्येकस्मिन् सत्रे निर्णयं करिष्यामः।
फेड-अधिकारिणः अवदन् यत् ते तथाकथितं मृदु-अवरोहणं प्राप्तुम् इच्छन्ति, येन बेरोजगारी-सङ्ख्या महतीं वृद्धिं विना महङ्गानि न्यूनीकरिष्यन्ति | पावेलस्य नवीनतमं वचनम् : १.
यद्यपि अद्यापि मिशनं सम्पन्नं नास्ति तथापि मृदु-अवरोहणस्य लक्ष्यं प्रति वयं महतीं प्रगतिम् अकरोम ।
सेप्टेम्बरमासे ५० आधारबिन्दुभिः दरं कटयितुं निर्णयस्य उल्लेखं कृत्वा पावेल् इत्यनेन उक्तं यत् एतेन नीतिनिर्मातृणां मतं प्रतिबिम्बितम् अस्ति यत्...नीतिं “पुनः मापनं” कर्तुं समयः अस्ति, वर्तमानस्थितिं अधिकतया प्रतिबिम्बयितुं : १.
सितम्बरमासे दरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं अस्माकं निर्णयः अस्माकं वर्धमानं विश्वासं प्रतिबिम्बयति यत्, अस्माकं नीति-स्थितौ समुचित-समायोजनेन, मध्यम-आर्थिक-वृद्धेः वातावरणे श्रम-बाजारस्य शक्तिः अस्माकं लक्ष्यं प्रति महङ्गानि निरन्तरं न्यूनीकर्तुं च शक्यते |.
महङ्गानि २% यावत् प्राप्तुं श्रमविपण्ये अधिकं शीतलीकरणं द्रष्टुं आवश्यकम् इति वयं न मन्यामहे।
पावेल् श्रमविपण्यं पुनः दुर्बलं न भविष्यति इति आशां पुनः अवदत् । श्रमविपण्यस्य परिस्थितयः पूर्वमेव यत् अस्ति तस्मात् अधिकं शीतलीकरणस्य आवश्यकतां न मन्यामहे।
सम्भवतः वर्तमान अमेरिकी महङ्गानि अत्यन्तं हठिक्षेत्रं आवासव्ययसम्बद्धः घटकः अस्ति, यः अगस्तमासे अपरं ०.५% वर्धितः । किन्तु,पावेलस्य नवीनतमं वचनं अस्ति यत् सः मन्यते यत् किरायानां नवीकरणं यथा भवति तथा तथा दत्तांशः अन्ते शीतलः भविष्यति:
आवाससेवानां महङ्गानि निरन्तरं पतन्ति, परन्तु शनैः शनैः। नूतनकिरायेदारेभ्यः किरायानां वृद्धिः न्यूना एव वर्तते। यावत् एतत् निरन्तरं भवति तावत् आवाससेवानां महङ्गानि पतन्ति एव। व्यापकाः आर्थिकस्थितयः अपि महङ्गानि अधिकशीतलीकरणस्य मञ्चं स्थापयन्ति स्म ।
पावेल् वाणिज्यविभागेन प्रकाशितस्य सकलराष्ट्रीयउत्पादस्य उपभोक्तृव्यक्तिगतआयस्य च गतसप्ताहे संशोधनं दर्शितवान्। एतानि आँकडानि ऊर्ध्वं संशोधितानि सन्ति। पावेल् राजस्वपुनरीक्षणं "अतिविशालम्" इति आह्वयत्, येन "अर्थव्यवस्थायाः अधः जोखिमाः" दूरीकृताः:
संशोधितबचतदरः यथा चिन्तितः तथा न्यूनः नास्ति, उच्चतरबचतदरः "सूचयति यत् (उपभोक्तृणां) व्ययः स्वस्थस्तरस्य निरन्तरं स्थातुं शक्नोति" इति
गतसप्ताहे प्रकाशितस्य पुनरीक्षणस्य कारणेन अधुना उत्पादकतायां सुधारः भवति इति दृश्यते। परन्तु पावेल् उत्पादकतापुनर्प्राप्तेः स्थायित्वस्य विषये प्रश्नोत्तरे सावधानः आसीत् । सः अवदत् यत् उत्पादकता निरन्तरं वर्धते इति निष्कर्षः "अतिप्रातः" अस्ति।
श्रमविपण्यं सामान्यतया सकलराष्ट्रीयउत्पाददत्तांशस्य अपेक्षया उत्तमं वास्तविकसमयसंकेतं प्रदाति । अस्माभिः प्राप्तस्य सकलराष्ट्रीयउत्पादस्य आँकडानां विश्वसनीयतायाः समर्थनार्थं अधिकानि प्रमाणानि सन्ति । एतेन किञ्चित्पर्यन्तं साहाय्यं भवति । परन्तु तत् अस्मान् श्रमविपण्यं बहु सावधानतया द्रष्टुं न निवारयिष्यति । अनेके मन्यन्ते यत् केषुचित् सन्दर्भेषु श्रमविपण्यं सकलराष्ट्रीयउत्पाददत्तांशस्य अपेक्षया वास्तविकसमयस्थितेः उत्तमं प्रतिबिम्बं भवितुम् अर्हति ।
पावेल् पूर्वमन्दीषु उद्धृतवान्, तानि मन्दतानि सकलराष्ट्रीयउत्पाददत्तांशैः न अपितु श्रमशक्तिदत्तांशैः आधारितानि इति भविष्यवाणीं कृतवान् । सकारात्मकं सकलराष्ट्रीयउत्पाददत्तांशः किञ्चित्पर्यन्तं साहाय्यं करोति, परन्तु श्रमः एव मुख्यं केन्द्रबिन्दुः इति सः अवदत्।
"नवीन फेडरल रिजर्व न्यूज सर्विस" इति नाम्ना प्रसिद्धः प्रसिद्धः वित्तीयपत्रकारः निक तिमिराओस् टिप्पणीं कृतवान् यत्,पावेल् इत्यनेन उक्तं यत् फेड-अधिकारिणः ठोस-आर्थिक-वृद्धिं निर्वाहयितुम् दशकद्वयस्य उच्चतम-स्तरात् व्याज-दरं निरन्तरं कटयिष्यन्ति, परन्तु ते सम्प्रति अद्यतन-समागमे इव तीव्र-दर-कटनस्य कारणं न पश्यन्ति |.
तिमिराओस् इत्यनेन दर्शितं यत् अद्यतनतमस्य एफओएमसी-समागमात् आरभ्य अनेके फेड-अधिकारिणः सुझावम् अददुः यत् फेड् अधिकपरम्परागत-लघु-चतुर्थांश-प्रतिशत-बिन्दु-वृद्धौ व्याज-दरेषु कटौतीं निरन्तरं कर्तुं शक्नोति। फेडस्य नवम्बरमासस्य सत्रात् पूर्वं अधिकारिणां कृते मासद्वयस्य रोजगारस्य आँकडा, एकमासस्य महङ्गानि च आँकडा: भविष्यन्ति।
यतः विगतवर्षद्वये महङ्गानि तीव्ररूपेण पतितानि, फेड-अधिकारिणः पूर्व-दर-वृद्ध्या अमेरिकी-श्रम-विपण्यं अधिकं दुर्बलं न कर्तुं प्रयत्नार्थं स्वस्य ध्यानं प्रेषितवन्तः यतोहि ते निरन्तरं उच्च-महङ्गानि-जोखिमं न पश्यन्ति
२०२२ तमस्य वर्षस्य मार्चमासात् आरभ्य फेड्-सङ्घः उच्छ्रितमहङ्गानि युद्धं कर्तुं आरभेत । नीतिनिर्मातारः अधुना एव एकस्य श्रमविपण्यस्य प्रति ध्यानं कृतवन्तः यत् पावेल् इत्यनेन ठोसरूपेण वर्णितम्, यद्यपि विगतवर्षे श्रमविपण्यं महत्त्वपूर्णतया शीतलं जातम्।
पावेल् इत्यनेन स्वभाषणे उल्लेखः कृतः यत् वर्तमानः ४.२% बेरोजगारीदरः "प्राकृतिक" बेरोजगारीदरस्य अनुमानितपरिधिमध्ये अस्ति, यत् स्वाभाविकतया अमहङ्गानिवृद्ध्या सह सङ्गतं बेरोजगारीदरं निर्दिशति सेप्टेम्बरमासे फेड्-संस्थायाः व्याजदरे कटौतीयाः घोषणायाः अनन्तरं पावेल् इत्यनेन पत्रकारसम्मेलने स्वस्य भाषणस्य बहवः विषयाः पुनः पुनः उक्ताः । सः अर्थव्यवस्थां श्रमविपण्यं च ठोसरूपेण मूल्याङ्कितवान्, परन्तु गतवर्षे श्रमविपण्यं शीतलं जातम् इति अवलोकितवान् ।
पावेल् अस्मिन् समये पुनः अवदत् यत् सः आशास्ति यत् श्रमविपण्यं दुर्बलं न भविष्यति। टिप्पण्यां सूचितं यत् यतः अमेरिकी महङ्गानि पूर्वमेव २% यावत् पतति इति अपेक्षा अस्ति, तस्मात् फेडः रोजगारवृद्धेः अधिकं न्यूनतायाः स्वागतं न करोति। पावेल् इत्यनेन उक्तं यत् अर्थव्यवस्थां सुदृढं स्थापयितुं व्याजदरेषु कटौतिसाधनस्य उपयोगं फेड्-संस्थायाः अभिप्रायः अस्ति । यदा पावेल् इत्यनेन उक्तं यत् आर्थिकस्थितयः मूल्यदबावेषु अधिकसंयमस्य मञ्चं स्थापयन्ति तदा सः वदति स्म यत् महङ्गानि अधिकशीतलतां प्राप्नुयुः इति।
सप्ताहद्वयात् न्यूनं पूर्वं फेडरल् रिजर्वस्य एफओएमसी इत्यनेन सेप्टेम्बरमासस्य सत्रे केन्द्रीयबैङ्कस्य प्रमुखरात्रौ ऋणस्य दरं अर्धप्रतिशतबिन्दुना अथवा ५० आधारबिन्दुना न्यूनीकृतम्। यद्यपि मार्केट् इत्यनेन ५० आधारबिन्दुदरेषु कटौती अपेक्षिता आसीत् तथापि एषः कदमः अद्यापि असामान्यः अस्ति यतोहि फेड-संस्थायाः इतिहासे प्रथमवारं व्याजदरेषु एतावता बृहत्-राशिषु दुर्लभतया एव कटौती कृता अस्ति, यथा २०२० तमस्य वर्षस्य कोविड्-१९-महामारी इत्यादिषु प्रमुखेषु संकटेषु तथा २००८ तमे वर्षे वित्तीयसंकटः अत एव व्याजदरे महती कटौती अभवत् ।
सामान्यतया मार्केट् इत्यस्य मतं यत् पावेल् इत्यनेन मार्केट् दावान् उत्तेजितुं किमपि टिप्पणीं न कृता यत् फेड् इत्यनेन व्याजदरेषु अन्यैः ५० आधारबिन्दुभिः कटौती भविष्यति, परन्तु सः स्पष्टं कृतवान् यत् फेड् आँकडानां आधारेण कार्यं करिष्यति इति।
पावेलस्य भाषणानन्तरं द्विवर्षीयं अमेरिकीकोषस्य उपजः अल्पकालीनरूपेण ३.६% तः ३.६५% तः उपरि यावत् वर्धितः, तथा च पावेल् इत्यस्य वचने दिवसे समग्रवृद्धिः प्रायः १० आधारबिन्दुपर्यन्तं विस्तारिता येनस्य विरुद्धं डॉलरस्य मूल्यं १% वर्धमानं १४३.६५ येन् यावत् अभवत् । एस एण्ड पी ५०० ०.२%, डाउ २०० अंकात् अधिकं वा ०.५%, नास्डैक ०.२%, फिलाडेल्फिया अर्धचालक सूचकाङ्कः १.५% न्यूनः अभवत् ।
फ्यूचर्स मार्केट् मूल्यनिर्धारणेन ज्ञायते यत् फेडः सावधानीपक्षे त्रुटिं कर्तुं अधिकं सम्भाव्यते तथा च नवम्बर् ६-७ दिनाङ्केषु बैठक्यां व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करोति। परन्तु व्यापारिणः मन्यन्ते यत् डिसेम्बरमासस्य दरकटनम् अधिकं आक्रामकं भविष्यति, यत्र ५० आधारबिन्दुकटनं भविष्यति।