2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वयं सर्वे जानीमः यत् अमेरिकादेशस्य प्रथमं पञ्चमपीढीयाः विमानस्य f-22 इत्यस्य उपनाम "raptor" इति अस्ति, परन्तु f-22 इति प्रथमं मॉडलं नास्ति यस्य नाम "raptor" इति पूर्वं, एकः... अज्ञातविमानानि सेवायां स्थापितानि युद्धविमानानि "रैप्टर्" इति अपि उच्यन्ते, परन्तु एषः "रैप्टरः" अन्यः "रैप्टर्" नास्ति! अस्य "रैप्टर्" इत्यस्य संख्या yf-118g इति अस्ति तथा च एतत् सत्यापनविमानं मैक्डोनेल् डग्लस् तथा बोइङ्ग् इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति ।
"रैप्टर" इत्यस्य विकासः १९९२ तमे वर्षे अमेरिकादेशस्य रहस्यमयस्य "एरिया ५१" इत्यस्य विशेषप्रकल्परूपेण अभवत् अस्य नामस्य उत्पत्तिः अमेरिकनटीवी-मध्ये क्लिङ्गन्-जनाः चालितस्य "रैप्टर्"-तारक-युद्धपोतस्य सन्दर्भः इति कथ्यते श्रृंखला "स्टार ट्रेक"। "रैप्टर" परियोजनायाः प्रक्षेपणम् अन्येभ्यः सुप्रसिद्धेभ्यः चुपके-युद्धविमानेभ्यः भिन्नम् अस्ति यतोहि एतत् अमेरिकी-वायुसेनायाः कृते न निर्मितम् अन्येषु शब्देषु, एतत् युद्धविमानं केवलं चुपके-प्रौद्योगिक्याः सत्यापनार्थं द्वयोः कम्पनीयोः विकसितं सत्यापन-प्रतिरूपम् अस्ति वायुसेनायाः निविदायाः विषये कदापि विचारः न कृतः ।
विमानस्य परिकल्पनस्य अध्यक्षतां कृतवान् अभियंता मैक्डोनेल् डग्लस् इत्यस्य "भूतकारखानस्य" एलन विचमैन् आसीत् यद्यपि तस्य नाम "वायुपुत्रः" इति प्रसिद्धस्य केली जॉन्सन् इव उच्चैः नास्ति तथापि विमाननशास्त्रे तस्य उल्लेखः अभवत् सप्ताहस्य विमाननस्य डिजाइनः विभागचयनस्य मध्ये विचमैन् चोरेण विमाननस्य अग्रणीषु अन्यतमः इति नामाङ्कितः सः f-117 चुपके-युद्धविमानस्य डिजाइनं कृतवान् सः राष्ट्रियरक्षा उद्योगसङ्घस्य तकनीकी उपलब्धिपुरस्कारस्य विजेता अपि अस्ति अस्य व्यक्तिस्य वर्णनं कुर्वन्तु।
लॉकहीड् इत्यस्य "have blue" (f-117 इत्यस्य पूर्ववर्ती) इत्यस्य इव, यत् प्रथमवारं १९७७ तमे वर्षे उड्डीयत, तथा च northrop इत्यस्य "tacit blue" इति चोरीप्रौद्योगिक्याः प्रदर्शकः, यः प्रथमवारं १९८२ तमे वर्षे उड्डीयत, तथैव yf -118g इत्येतत् अपि न्यूनलाभस्य सत्यापनयोजना अस्ति , यस्य कुलनिवेशः केवलं ६७ मिलियन अमेरिकीडॉलर् अस्ति । व्ययस्य न्यूनीकरणाय प्रीडेटर इत्यनेन निर्माणार्थं बहूनां बहिः-अवस्थायाः घटकानां उपयोगः भवति उदाहरणार्थं विमानस्य अन्तः निर्मितं प्रैट् एण्ड् विट्नी कनाडा jt15d-5c बिजनेस जेट् टर्बोफैन् इञ्जिनं भवति यस्य थ्रस्ट् १.४४ टन अस्ति, । तथा महतीं फ्लाई-बाय-तार-प्रणाल्याः स्थाने यांत्रिकजलीय-उड्डयन-नियन्त्रण-प्रणालीं उपयुज्यते उड्डयन-नियन्त्रणं, इजेक्शन-सीट् च प्रत्यक्षतया एवी-८बी "हैरियर" आक्रमणविमानात् गृहीतं भवति, केबिन् f/a-18, तः भवति । तथा च नियन्त्रणव्यवस्था ए-४ "स्काईहॉक" इत्यस्मात् अस्ति सामान्यतया एतत् विमानं अमेरिकीवायुसेनायाः अनेकेषु विमानेषु अन्यतमम् अस्ति ।
"रैप्टर्" इति लघुजेट् विमानं यस्य अधिकतमं उड्डयनभारं केवलं ३.३ टनम् अस्ति प्रतिघण्टां केवलं ४८२ किलोमीटर् वेगः, ६१००.तण्डुलस्य च छतम् । यद्यपि उड्डयनस्य प्रदर्शनं अविस्मरणीयं भवति तथापि yf-118g इत्यस्य डिजाइन-अवधारणा अतीव सरलः अस्ति यत् विमानं यथार्थतया कागदरहितं डिजाइनं प्राप्तुं पूर्णतया डिजिटल-पद्धत्या विकसितम् अस्ति, तथा च निर्माणे उन्नत-समग्र-सामग्री-निर्माण-प्रौद्योगिक्याः उपयोगं करोति विमानस्य वायुगतिकी आकारस्य डिजाइनः अपि अपरम्परागतः अस्ति बाह्यपक्षखण्डस्य प्रतिबिम्बस्य उपयोगः समानबलस्य निर्माणार्थं भवति प्रभावी ऊर्ध्वाधरस्थिरीकरणकर्ता ऊर्ध्वाधरपुच्छं पूर्णतया समाप्तं करोति तथा च एकं विशालं पार्श्वीयं रडारप्रतिबिम्बस्रोतं समाप्तं करोति। विमानस्य पक्षाः एलिवोन्-इत्यनेन सुसज्जिताः सन्ति ये पश्चात् धारायां पतवाररूपेण अपि कार्यं कुर्वन्ति ऐलेरोन्-इत्येतत् "नो-गैप्" इति डिजाइनं स्वीकुर्वन्ति यत् रडार-प्रतिध्वनिं न्यूनीकर्तुं पक्षे सुचारुतया एकीकृत्य स्थापयितुं शक्यते
एकव्यक्तियुक्तं काकपिट् विमानस्य नासिकायां स्थापितं भवति, तत्र सुवर्णलेपितं एकखण्डवितानं शून्यशून्यं निष्कासनपीठं च भवति which supplies air to the jt15d engine through an s-shaped inlet , इञ्जिनस्य पुच्छस्य नोजलं धडस्य पृष्ठभागे v-आकारस्य स्लिटस्य मध्ये एकीकृतम् अस्ति, यस्य उत्तमाः रडारः अवरक्तः चुपके-क्षमता च अस्ति विमानस्य सर्वे फ्लैप्स्, धडः, पक्षधाराः च चोरीसंरेखणसिद्धान्तानुसारं परिकल्पिताः सन्ति, येन उत्सर्जनस्रोतः दूरं अनेकदिशासु घटनारडारतरङ्गानाम् प्रतिबिम्बं केन्द्रीक्रियते विचित्ररूपस्य अभावेऽपि शिकारपक्षी इति विमानं तुल्यरूपेण स्थिरं विमानम् अस्ति, अतः उड्डयन-तार-उड्डयननियन्त्रणं विना सामान्यतया उड्डीयतुं शक्नोति अत एव विमानं यांत्रिकं जलीयं च उड्डयननियन्त्रणं प्रयुङ्क्ते
yf-118g इत्यनेन १९९६ तमे वर्षे शरदऋतौ परीक्षणविमानयानानि आरब्धानि, तदनन्तरं ३८ परीक्षणविमानयानेषु रडारस्य अवरक्तलक्षणस्य च पूर्णतया परीक्षणं कृतम् २००२ तमे वर्षे अक्टोबर्-मासे बोइङ्ग्-संस्थायाः प्रकाशितस्य yf-118g-तकनीकी-आँकडानां अनुसारंइदं चुपके-युद्धविमानं वर्तमानस्य f-22 इत्यस्मात् किञ्चित् अधिकं उन्नतम् अस्ति (केवलं चुपके-चपथस्य दृष्ट्या पारम्परिक-रडार-चोरी-विमानस्य अतिरिक्तं yf-118g इत्यनेन सक्रिय-छद्म-प्रणाल्याः अपि परीक्षणं कृतम् अस्ति, यत्... surrounding environment.
सम्पूर्णं "रैप्टर्" परियोजना १९९९ तमे वर्षे एप्रिलमासे समाप्तवती ।एकमात्रं प्रदर्शनविमानं बोइङ्ग् इत्यनेन २००२ तमे वर्षे अमेरिकीवायुसेनासङ्ग्रहालयाय दानं कृतम् आसीत्, २००३ तमे वर्षात् सार्वजनिकप्रदर्शने अस्ति yf-118g द्वारा सत्यापितं प्रौद्योगिकी शीघ्रमेव boeing x-32 joint strike fighter प्रदर्शकस्य निर्माणे उपयुज्यते तदतिरिक्तं boeing इत्यस्य x-45a मानवरहितं युद्धविमानं प्रदर्शकं यत् प्रथमवारं 2002 तमे वर्षे उड्डीयत, तत् मूलतः " an unmanned," इति गणयितुं शक्यते । "रैप्टर्" इत्यस्य लघुतरं संस्करणं, परन्तु फ्लाई-बाय-तार-उड्डयननियन्त्रणस्य साहाय्येन गुल्-पक्षस्य उपयोगस्य स्थाने पक्षाः समतलं कर्तुं शक्यन्ते ।