समाचारं

अन्ततः बीजिंग-नगरे नूतनाः सम्पत्ति-विपण्य-नीतिः प्रवर्तते, तथा च त्रिवर्षीय-अपार्टमेण्ट्-द्वयस्य सेट्-समूहस्य सामाजिक-सुरक्षायाः पूर्व-भुगतानं २०% यावत् न्यूनीकृतम् अस्ति ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगस्य नूतनस्य सम्पत्तिविपण्यनीतेः "बूट्स्" अन्ततः कार्यान्विताः सन्ति ।

३० सितम्बर् दिनाङ्के बीजिंग-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-आयोग-सहिताः षट्-विभागाः संयुक्तरूपेण "नगरस्य अचल-सम्पत्-सम्बद्धानां नीतीनां अग्रे अनुकूलन-समायोजनस्य सूचना" जारीकृतवन्तः, अचल-संपत्ति-बाजारं उत्तेजितुं नीतीनां संकुलं च प्रारब्धवन्तः

विशेषतः, तेषु विद्यमानं बंधकव्याजदरं न्यूनीकर्तुं, व्यक्तिगत आवासऋणानां न्यूनतमं पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं, आवास-भविष्यनिधि-ऋण-समर्थनं वर्धयितुं, गैर-बीजिंग-गृहेषु गृहक्रयणकाले सामाजिकसुरक्षां वा व्यक्तिगतकरं वा दातुं वर्षाणां संख्यां न्यूनीकर्तुं, टोङ्गझौ मण्डले आवासक्रयणप्रतिबन्धनीतिं समायोजयति, तथा च साधारण आवासस्य गैर-बीजिंग-आवास-ऋणानां रद्दीकरणं च साधारण-आवास-मानक-सदृशानि नीतयः उपायाः च अक्टोबर्-मासस्य प्रथमदिनात् कार्यान्विताः भविष्यन्ति।

ऋणनीतीनां दृष्ट्या प्रथमं विद्यमानबन्धकव्याजदराणां न्यूनीकरणं भवति । वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानं बंधकव्याजदरं निरन्तरं व्यवस्थिततया च न्यूनीकर्तुं नूतनऋणव्याजदराणां समीपं यावत् भवति, येन प्रभावीरूपेण गृहक्रेतृणां बंधकव्याजभारं न्यूनीकरोति।

द्वितीयं बंधकऋणानां पूर्वभुक्ति-अनुपातं न्यूनीकर्तुं प्रथम-गृह-ऋणानां कृते वाणिज्यिक-व्यक्तिगत-आवास-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातः २०% तः न्यूनः न भवति, द्वितीय-गृह-ऋणानां कृते च न्यूनीकरोति ३५% तः न्यूनं न भवति (पञ्चम-रिंग-मार्गस्य अन्तः गृहक्रयणार्थं) ) तथा ३०% तः न्यूनं न (पञ्चम-रिंग-मार्गात् बहिः आवासक्रयणार्थं) एकरूपेण २०% तः न्यूनं न भवति

क्रयप्रतिबन्धनीतेः विषये यत् बहुधा विपण्यस्य ध्यानं आकर्षितवती अस्ति, बीजिंग-नगरेण गैर-बीजिंग-गृहेषु गृहक्रयणकाले सामाजिकसुरक्षां वा व्यक्तिगत-आयकरं वा दातुं वर्षाणां संख्या लघुकृता अस्ति पञ्चम-रिंग-मार्गस्य अन्तः आवासं क्रियमाणानां गैर-बीजिंग-परिवारानाम् कृते "५ वर्षाणि वा अधिकं वा निरन्तरं भुक्तिः" इति आवश्यकता "पञ्चम-रिंग-मार्गात् बहिः आवासं क्रीणाति" इति न्यूनीकृता भवति आवश्यकता "२ वर्षाणि वा अधिकं वा निरन्तरं भुक्तिः" इति न्यूनीकृता अस्ति ।

बीजिंग इत्यनेन टोङ्गझौमण्डले आवासक्रयणप्रतिबन्धनीतिः अपि समायोजिता अस्ति "सूचना" निर्गमनस्य तिथ्याः आरभ्य टोङ्गझौमण्डले वाणिज्यिकगृहक्रयणं कुर्वन्तः निवासिनः गृहाणि नगरस्य एकीकृतनीतेः अनुसरणं करिष्यन्ति। तदतिरिक्तं यदि बीजिंग-नागरिकाः एकल-वयस्काः नाबालिग-बालैः सह एकत्र निवसन्ति तर्हि आवास-क्रयण-प्रतिबन्ध-नीतिः बीजिंग-नागरिक-गृहरूपेण कार्यान्विता भविष्यति

गतवर्षात् आरभ्य देशे सर्वत्र गृहक्रयणनीतयः शिथिलाः सन्ति, क्रयणप्रतिबन्धाः अपि पूर्णतया हृताः सन्ति, केवलं देशस्य बीजिंग, शाङ्घाई, शेन्झेन् इत्यादीनि स्थानानि एव अद्यापि गृहक्रयणप्रतिबन्धान् प्रवर्तयन्ति तेषु देशे क्रयप्रतिबन्धनीतीनां कठोरतमं कार्यान्वयनम् अस्ति बीजिंग-नगरं ।

२०२३ तमे वर्षात् बीजिंग-नगरेण स्वस्य सम्पत्ति-विपण्य-नीतिषु बहुवारं सूक्ष्म-समायोजनं कृतम्, यथा "गृहं मान्यतां दत्तुं किन्तु ऋणं न" इति नीतिं कार्यान्वितम्, पूर्व-भुगतान-अनुपातं न्यूनतमं २०% यावत् न्यूनीकृत्य, प्रथम-गृह-ऋणस्य व्याजं च rate of 3.5%.गृहक्रयणयोग्यतायाः दृष्ट्या केवलं "सीमित" इत्यादीनां नीतीनां शिथिलीकरणं, तलाकस्य गृहक्रयणप्रतिबन्धानां रद्दीकरणं, बहिः एकं अधिकं गृहं क्रेतुं क्षमता च प्रवर्तते पञ्चमः रिंग रोड् इति ।

एषा नूतना नीतिः बीजिंग-नगरस्य वर्तमानक्रयणप्रतिबन्धनीत्यां बृहत्तमः परिवर्तनः अस्ति । नवीनसौदानां घोषणायाः अनन्तरं वार्ता श्रुत्वा विपण्यं "चलति", प्रमुखाः अचलसम्पत्कम्पनयः विपणनप्रचारयोः खिडकीकालं जप्तुं शीघ्रं प्रतिक्रियां दत्तवन्तः केचन बीजिंग-नगरस्य अचल-सम्पत्-विकासकाः अवदन् यत् तेषां परियोजनाः विगतदिनद्वये नीतेः विषये ध्यानं दत्तवन्तः, राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं मूल्यवर्धनस्य सज्जतां च कुर्वन्ति।

राष्ट्रीयसम्पत्त्याः विपण्यस्य नियमने महत्त्वपूर्णा स्थानं इति नाम्ना बीजिंगस्य नूतनसौदानां प्रवर्तनं नीतेः विपण्यस्य च द्वयप्रभावस्य परिणामः अस्ति

२६ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो एकां बैठकं कृत्वा पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारं कर्तुं प्रस्तावम् अयच्छत् आवासक्रयणप्रतिबन्धनीतिः, विद्यमानबन्धकानां व्याजदरं न्यूनीकरोति, भूमिकरस्य, वित्तीयादिनीतिषु सुधारं त्वरयति, अचलसम्पत्निर्माणं च प्रवर्धयति नूतनानां प्रतिमानानाम् विकासः।

केन्द्रसर्वकारस्य नीतीनां मार्गदर्शनेन प्रथमस्तरीयनगरेषु नीतिसमायोजनस्य महती अपेक्षा अस्ति उद्योगविशेषज्ञाः अद्यैव उक्तवन्तः यत् बीजिंगनगरे गृहक्रयणस्य सामाजिकसुरक्षाकालः न्यूनीकर्तुं शक्यते, तथा च सामान्यगृहमानकानि इत्यादीनि नीतयः अपि अपेक्षिताः सन्ति अनुकूलितं समायोजितं च करणीयम्। परन्तु देशे प्रथमं मेगानगरं यत् न्यूनीकृतविकासं प्राप्तवान्, तस्मात् बीजिंग-नगरस्य जनसंख्यानिवृत्तिकार्यं वर्तमानकाले न परिवर्तितम्, अतः मध्यनगरीयक्षेत्रं क्रयणप्रतिबन्धान् पूर्णतया शिथिलं करिष्यति इति असम्भाव्यम्

विपण्यदृष्ट्या वर्तमानस्य बीजिंग-सम्पत्त्याः विपण्यस्य अपि अधिकानि "उत्तेजक"-इञ्जेक्शन्-आवश्यकता वर्तते ।

यदा बीजिंग-नगरेण 17 मे-दिनाङ्कस्य नवसौदानां अनुवर्तनं जून-मासस्य २६ दिनाङ्के अभवत्, तदा आरभ्य स्थानीय-सम्पत्त्याः-बाजारस्य गतिविधिः वर्धिता, विशेषतः सेकेण्ड-हैण्ड्-आवास-बाजारस्य चीन-सूचकाङ्क-आँकडानां अनुसारं जून-मासात् अगस्त-मासपर्यन्तं सेकेण्ड-हैण्ड्-आवासस्य संख्या वर्धिता अस्ति बीजिंगनगरे व्यवहारः १४,००० यूनिट् अधिकः आसीत्, ७ मासिकं कारोबारः १५,००० यूनिट् अधिकः अस्ति ।

परन्तु सितम्बरमासात् आरभ्य पूर्वनीतीनां दुर्बलप्रभावस्य कारणेन तथा च मध्यशरदमहोत्सवस्य अवकाशस्य प्रभावात् बीजिंगनगरे नूतनानां द्वितीयहस्तगृहाणां च लेनदेनपरिमाणं दुर्बलं जातम् सितम्बर्-मासस्य प्रथमदिनात् १९ दिनाङ्कपर्यन्तं गतवर्षस्य समानकालस्य अगस्तमासस्य दैनिकसरासरीयाः च तुलनायां महती न्यूनता अभवत्, यत्र द्वितीयहस्त-आवास-व्यवहारस्य औसत-दैनिक-संख्या वर्षे वर्षे ९.४%, १७.८% न्यूना च अभवत् अगस्तमासे दैनिकसरासरीतः अपेक्षया ।

इदानीं यदा बीजिंग-नगरस्य सम्पत्ति-विपण्य-विनियमाः पुनः आधिकारिकतया शिथिलाः अभवन्, तदा उद्योगस्य मतं यत् प्रथम-स्तरीय-नगरैः नीति-अपेक्षा: क्रमेण पूरिता, अतः अचल-सम्पत्-उद्योगस्य प्रति विपण्य-भावना अपि महत्त्वपूर्णतया विपर्यस्ता अभवत्

बैंक आफ् चाइना सिक्योरिटीज इत्यनेन उक्तं यत् पोलिट्ब्यूरो-समित्या प्रथमवारं स्पष्टतया उक्तं यत् "बजारस्य पतनं त्यक्त्वा स्थिरं कर्तुं प्रचारः", यस्य अर्थः अस्ति यत् वरिष्ठनेतृभिः स्पष्टतया एतस्याः समस्यायाः विषये ध्यानं दत्तं यत् अचलसम्पत्-बाजारः अधोगति-दबावस्य सामनां कुर्वन् अस्ति तथा च सम्भाव्यं तदनन्तरं श्रृङ्खलाप्रतिक्रियाः, तथा च स्थावरजङ्गमप्रत्याशानां विभक्तिबिन्दुः आगतः।