समाचारं

फीनिक्स मॉर्निंग पोस्ट |.बीजिंग इत्यनेन सम्पत्तिबाजारस्य कृते ८ नवीननीतयः प्रवर्तन्ते स्म;

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समग्रजालतः ध्यानम्

[बीजिंग-देशेन सम्पत्ति-बाजारस्य कृते ८ नवीननीतयः निर्गताः] बीजिंगः : पञ्चम-रिंग-रोड्-अन्तर्गतं वाणिज्यिक-आवासं क्रियमाणानां गैर-स्थानीय-निवासिनां कृते सामाजिक-बीमा-अथवा व्यक्तिगत-आयकरं दातुं वर्षाणां संख्या क्रमशः त्रयः वर्षाणि वा अधिकं वा समायोजिता भविष्यति क्रयणस्य तिथ्याः पूर्वं पञ्चम-रिंग-मार्गात् बहिः क्रयणानां कृते वाणिज्यिक-आवासस्य कृते सामाजिकबीमायाः अथवा व्यक्तिगत-आयकरस्य भुक्तिं कर्तुं वर्षाणां संख्या क्रयणस्य तिथ्याः पूर्वं क्रमशः वर्षद्वयं वा अधिकं वा समायोजितं भवति>>विवरणम्

[ए-शेयर्स् उच्छ्रिताः, "न्यूज नेटवर्क्" इत्यत्र लोकप्रियाः अभवन्] ३० सितम्बर् दिनाङ्के सीसीटीवी न्यूज ब्रॉडकास्ट् इत्यनेन पुनः ए-शेयर्स् इत्यस्य विषये "ए-शेयर्स् उल्लासः, लेनदेनस्य मात्रा २.६ खरब युआन् अतिक्रान्तवती, नूतनः उच्चः" इति शीर्षकेन सह रिपोर्ट् कृतवती, तथा च... रिपोर्टिंग् समयः प्रायः ४० सेकेण्ड् आसीत् । अन्तिमवारं न्यूज नेटवर्क् इत्यनेन ए-शेयर-विपण्यस्य विषये समाचारः कृतः तदा २०२० तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के आसीत् ।तस्मिन् दिने शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः प्रायः ६% वर्धितः, सार्ध-२ वर्षस्य उच्चतमं स्तरं प्राप्तवान्, व्यापारस्य मात्रा च द्वयोः नगरयोः १.५ खरब युआन् अतिक्रान्तम् ।>>विवरणम्

[बैङ्क आफ् सिङ्गापुरः : चीनस्य शेयरबजारस्य उदयः दीर्घकालं यावत् स्थास्यति वृषभविपण्यं निराशावादात् जन्म प्राप्य संशयात् वर्धितः] बैंक् आफ् सिङ्गापुरस्य मुख्यनिवेशरणनीतिज्ञः एली ली इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् चीनदेशः सम्प्रति “यत् किमपि भवति ”.>>विवरणम्

प्रातःकाले चीनीभाषां पठन्

[तियानमेन्-चतुष्कस्य २०२४ तमे वर्षे राष्ट्रियदिवसस्य ध्वज-उत्थापनस्य पूर्णसंस्करणम्] राष्ट्रियध्वजरक्षकः ध्वनित-सोपानैः सह मार्चं कृतवान्, चतुष्कस्य माध्यमेन गम्भीरं राष्ट्रगीतं च प्रतिध्वनितम् प्रभातप्रकाशे पञ्चतारकलोहितध्वजः शनैः शनैः उत्थितः ।