समाचारं

राज्यस्य वानिकी-तृणभूमिप्रशासनेन संस्कृतिपर्यटनमन्त्रालयेन च संयुक्तरूपेण १४ विशेषतायुक्ताः पारिस्थितिकीपर्यटनमार्गाः प्रारब्धाः

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के द पेपर इत्यनेन राष्ट्रियवनानि तृणभूमिप्रशासनात् ज्ञातं यत् अद्यैव राष्ट्रियवनानि तृणभूमिप्रशासनेन संस्कृतिपर्यटनमन्त्रालयेन च संयुक्तरूपेण हेबेई बाशाङ्गवनतृणभूमिः, जियाङ्गसुतटीयआर्द्रभूमिः, सिचुआन् विशालकायपाण्डाट्रैकिंग्, तिब्बतराष्ट्रीयराजमार्गः ३१८ इति प्रारम्भः कृतः , तथा xinjiang altay thousand miles gallery तथा 14 विशेषाः इको-पर्यटनमार्गाः ।

२०१८ तमे वर्षात् राज्यवानिकी-तृणभूमिप्रशासनेन २० राष्ट्रियरूपेण प्रदर्शितानां वनपर्यटनमार्गानां ४५ उदयमानानाम् राष्ट्रियवनपर्यटनब्राण्डानां च द्वौ बैचौ प्रारब्धौ संस्कृतिपर्यटनमन्त्रालयेन सह एषः संयुक्तप्रचारः इको-पर्यटन-उत्पादानाम् आपूर्तिः, विपण्यमागधा च मध्ये प्रभावी-सम्बन्धं प्रवर्धयिष्यति, वानिकी-तृणभूमि-पर्यटनयोः अग्रे एकीकृतविकासं प्रवर्धयिष्यति, जनपर्यटनार्थं अधिकविकल्पान् योजयिष्यति, तथा च निरन्तरं समृद्धं करिष्यति तथा च इको-पर्यटन-अनुभवं वर्धयति।

एषः मार्गसमूहः १४ प्रान्तान् क्षेत्रान् च आच्छादयति, यत्र १३० तः अधिकाः पारिस्थितिकपर्यटनस्थलानि यथा विश्वधरोहरस्थलानि, विविधाः प्रकृतिसंरक्षणाः, राज्यस्वामित्वयुक्ताः वनकृषिक्षेत्राणि च सन्ति, येषु प्राकृतिकदृश्यानि, जातीयअल्पसंख्यकरीतिरिवाजाः, रक्तसंस्कृतिः, विविधाः ऐतिहासिकाः अवशेषाः च सन्ति , इत्यादिषु तान् एकत्र संयोजयन् मम देशस्य प्राकृतिकदृश्यानां अत्यन्तं आवश्यकः विशिष्टः च भागः, यः वनानि, तृणभूमिः, आर्द्रभूमिः, मरुभूमिः इत्यादिषु राष्ट्रियरूपेण प्रतिनिधिषु पारिस्थितिकदृश्येषु केन्द्रीभूता अस्ति, सुन्दरस्य चीनस्य विविधतां दर्शयति, तेषां कृते च सर्वोत्तमस्थानानि सन्ति जनाः प्रविश्य प्रकृतेः लिङ्कं अनुभवितुं।

अन्तिमेषु वर्षेषु मम देशस्य विभिन्नप्रकृतिसंरक्षणानाम् आधारेण पारिस्थितिकीपर्यटनस्य तीव्रगत्या विकासः अभवत् राष्ट्रव्यापिरूपेण पारिस्थितिकीपर्यटनपर्यटकानाम् संख्या २०२३ तमे वर्षे २.५३१ अरबं यावत् भविष्यति पारिस्थितिकीनुभवः, पारिस्थितिकीस्वास्थ्यसेवा, बहिः क्रीडा इत्यादयः नवीनव्यापारस्वरूपाः उत्पादाः च .