2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सोमवासरे (३० सितम्बर्) स्थानीयसमये लीबियादेशस्य पूर्वसंसदेन नूतनकेन्द्रीयबैङ्कस्य गवर्नरपदस्य उम्मीदवारस्य अनुमोदनं कृतम्, येन अस्य ओपेकसदस्यस्य विशाल ऊर्जाराजस्वस्य नियन्त्रणस्य गतिरोधः समाप्तः, यस्य अर्थः अस्ति यत् देशः तैलस्य उत्पादनं निर्यातं च पूर्णतया पुनः आरभ्यतुं प्रवृत्तः अस्ति .
लीबियादेशस्य पूर्वसंसदः तस्मिन् दिने लाइव्-दूरदर्शन-सभायां नाजी-ईस्सा-महोदयस्य केन्द्रीयबैङ्कस्य प्रमुखत्वेन नियुक्तेः सर्वसम्मत्या समर्थनं कृतवती, केन्द्रीयबैङ्कः च १० दिवसेषु नूतनानां समितिसदस्यानां नियुक्तिं करिष्यति
विषये परिचिताः जनाः दावान् कृतवन्तः यत् तैल-उद्योगाय शीघ्रमेव पुनः उत्पादनं आरभ्यत इति आदेशाः प्राप्तुं शक्यन्ते, यत् संसदेन नूतनं केन्द्रीयबैङ्क-राज्यपालं अनुमोदितस्य अनन्तरं मंगलवासरे पुनः आरभ्यत इति व्यापकतया अपेक्षा अस्ति।
अगस्तमासे राजनैतिकसंकटस्य आरम्भः अभवत्, यदा लीबियादेशस्य पश्चिमसर्वकारेण केन्द्रीयबैङ्कस्य दिग्गजगवर्नर् सादिककबीरं निष्कासितम्, पूर्वसर्वकारेण तस्य प्रतिक्रियारूपेण तेलस्य उत्पादनं बन्दं कर्तुं आदेशः दत्तः केन्द्रीयबैङ्कस्य नियन्त्रणार्थं तैलराजस्वस्य च नियन्त्रणार्थं राजनैतिकगुटानां तालं कृत्वा देशस्य अनेकतैलक्षेत्रेषु उत्पादनं स्थगितम् अस्ति।
तैलनिर्यातस्य समाप्तेः अनन्तरं तैलनिर्यातस्य तीव्रक्षयस्य कारणेन लीबियादेशस्य अर्थव्यवस्थायां विनाशकारी प्रभावः अभवत्, यया गोधूमः, शर्करा, इन्धनम् इत्यादीनां आवश्यकवस्तूनाम् क्रयणार्थं ऊर्जाराजस्वस्य उपरि बहुधा निर्भरं भवति
भूमध्यसागरीयक्षेत्रे प्रमुखः तैलनिर्मातृदेशः लीबियादेशः २०११ तमे वर्षे गद्दाफीविरोधिविरोधानाम् आरम्भात् राजनैतिकदृष्ट्या अस्थिरः अस्ति । २०१४ तमे वर्षे देशः युद्धरतपूर्वपश्चिमगुटयोः विभक्तः अभवत्, ऊर्जासंसाधनं च राजनैतिकलाभार्थं स्पर्धां कुर्वतां गुटानां कृते प्रमुखं युद्धक्षेत्रं जातम्
लीबियादेशे प्रायः प्रतिदिनं प्रायः १२ लक्षं बैरल् कच्चे तैलस्य उत्पादनं भवति इति कथ्यते, परन्तु अगस्तमासस्य अन्ते एषा संख्या ४५०,००० बैरल् इत्यस्मात् न्यूना अभवत्, ततः परं देशेन नूतनं उत्पादनदत्तांशं न प्रकाशितम्
२६ सेप्टेम्बर् दिनाङ्के लीबियादेशे संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायां सम्झौते हस्ताक्षरं कृत्वा केन्द्रीयबैङ्कस्य निर्गमनविभागस्य पूर्वप्रमुखः इस्सा तस्य राज्यपालः अभवत्
लीबियादेशस्य संयुक्तराष्ट्रसङ्घस्य उपविशेषप्रतिनिधिः स्टेफनी करी इत्यनेन उक्तं यत् सम्झौतेन निर्धारितं यत् राष्ट्रियकाङ्ग्रेसः सम्झौते हस्ताक्षरस्य एकसप्ताहस्य अन्तः नूतनं केन्द्रीयबैङ्कस्य गवर्नर् उपराज्यपालं च नियुक्तं करिष्यति, ततः सप्ताहद्वये केन्द्रीयबैङ्कस्य नियुक्तिं करिष्यति नवीनराज्यपालसमितेः नियुक्तिः।
करी इत्यनेन दावितं यत् सम्झौते हस्ताक्षरेण नूतनः आरम्भः अभवत् । अस्य आधारेण लीबियादेशस्य सर्वेषां पक्षैः समावेशीसंवादेन सहकार्ये च सहभागितायाः माध्यमेन अन्येषां बकायाविषयाणां समाधानं करणीयम्, येन तस्य संस्थानां एकीकरणस्य वैधतायाः पुनर्स्थापनस्य च मार्गः प्रशस्तः करणीयः। करी इत्यनेन तैलक्षेत्रस्य उत्पादनं पुनः उद्घाटितं करणीयम्, यथाशीघ्रं तैलनिर्यासः पुनः आरभ्यत इति बोधितम्।
परन्तु पूर्ववत् २६ सेप्टेम्बर् दिनाङ्के कृतः सम्झौता कम्पितमूलाधारेषु निर्मितः आसीत् । संयुक्तराष्ट्रसङ्घस्य समर्थितेन २०२० तमे वर्षे युद्धविरामेन युद्धस्य सफलसमाप्तिः अभवत्, परन्तु अद्यापि देशः राष्ट्रियनिर्वाचनं प्राप्तुं असफलः अस्ति, पूर्वपश्चिमयोः विभाजनस्य समाधानं न जातम्