समाचारं

चीनदेशे विस्तारिता परिधिः अधिकाधिकं लोकप्रियः भवति, यूरोपः, अमेरिका, जापानदेशाः च किमर्थं तत् अवहेलयन्ति?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केवलं कतिपयेषु वर्षेषु एव रेन्ज-विस्तारितवाहनानि चीनदेशे "सर्वः तेषां कृते आह्वानं कुर्वन्ति" तथा "पिछड़ाप्रौद्योगिक्याः" इत्यस्मात् "अत्यन्तं उन्नतप्रौद्योगिक्याः" सर्वाधिकविक्रयितमाडलस्य च परिवर्तनं कृतवन्तः

विक्रयणस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे विस्तारितानां विद्युत्वाहनानां विक्रयमात्रा ४६९,००० यावत् अभवत्, यत् वर्षे वर्षे १२४.२% वृद्धिः अभवत्, यत् प्लग-इन्-संकर-वाहनानां शुद्ध-विद्युत्-वाहनानां च अपेक्षया दूरम् अतिक्रान्तम्

जनमतात् न्याय्यं कृत्वा यात्रीकारसङ्घस्य पूर्वमहासचिवः कुई डोङ्गशुः विस्तारितायाः विद्युत्वाहनानां विकासस्य सम्भावनायाः पुष्टिं कृतवान् सः स्पष्टं कृतवान् यत् विस्तारितानां विद्युत्वाहनानां मूलतः विद्युत्वाहनानां वर्गे अन्तर्भवन्ति।

पश्चात् चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः याङ्ग-युशेङ्गः २०२४ तमे वर्षे चीन-(झेङ्गझौ)-नवीन-ऊर्जा-वाहन-पारिस्थितिकी-साझेदार-सम्मेलने विस्तारित-परिधि-विद्युत्-प्रौद्योगिक्याः दृढतया समर्थनं कृतवान्, आशावादी च आसीत् : "विस्तारित-परिधि-विद्युत्-प्रौद्योगिकी सर्वाधिकं वर्तते उन्नत, उत्तमप्रौद्योगिकीनां एकीकरणं, ऊर्जाबचनं उत्सर्जननिवृत्तिः च, तथा च महान् अनुप्रयोगसंभावनाः असीमिताः सन्ति।

सः अपि अवदत् यत् विस्तारिता परिधिः शुद्धविद्युत्संकरस्य परमरूपः अस्ति, विस्तारितपरिधिमाडलानाम् अपि शुद्धविद्युत्वाहनानां समाना उपचारः करणीयः इति अनुशंसितम्

आदर्शस्य संस्थापकेन ली क्षियाङ्ग इत्यनेन कतिपयवर्षेभ्यः पूर्वं कृतं वक्तव्यं स्मरणं कृत्वा संभोगस्य समाप्तिः विस्तारिता अस्ति अधुना इदं प्रतीयते यत् उद्योगे अधिकाधिकाः जनाः अस्य मतस्य सहमतिम् आरभन्ते।

परन्तु यदि रेन्ज-विस्तारित-प्रौद्योगिकी एतावत् उत्तमम् अस्ति तर्हि विदेशेषु कार-कम्पनयः किमर्थम् दुर्लभाः एव रेन्ज-विस्तारित-विद्युत्-वाहनानि स्वीकरोति, प्रबलतया च प्रवर्धयन्ति? विदेशेषु कार्यं कुर्वन्तः अध्ययनं च कुर्वन्तः मम कतिपयानां मित्राणां मतं भवद्भिः सह साझां कर्तुं शक्नोमि।

प्रथमं वदामः यत् देशे विस्तारिता व्याप्तिः किमर्थम् एतावत् लोकप्रियः अस्ति ।

रेन्ज-विस्तारितवाहनेषु गियरबॉक्स इत्यादीनि पारम्परिकसंरचना नास्ति तथा च संरचनायां सरलाः भवन्ति अतः कारकम्पन्योः अनुसंधानविकासस्य डिजाइनस्य दृष्ट्या वा उपयोक्तुः अनन्तरं अनुरक्षणस्य दृष्ट्या वा मूल्यस्य सीमा न्यूना भवति

रेन्ज एक्सटेण्डरः केवलं विद्युत् उत्पद्यते तथा च अधिकांशकालं प्रत्यक्षचालने भागं न गृह्णाति अपि च प्लग-इन्-संकरवाहनानां तुलने रेन्ज-विस्तारक-वाहनानि बृहत्तर-बैटरी-प्रयोगं कर्तुं शक्नुवन्ति, अतः प्लग-इन्-संकर-वाहनानां अपेक्षया प्रेरकस्य अनुभवः उत्तमः भवति , तथा च त्वरणप्रदर्शनं शुद्धसंकरवाहनानां अनन्तसमीपं भवितुम् अर्हति;

यतो हि रेन्ज-विस्तारित-वाहनस्य इलेक्ट्रॉनिक-नियन्त्रण-प्रणाली शुद्ध-विद्युत्-वाहनस्य सदृशी भवति, अतः सामान्यतया मन्यते यत् प्लग-अपेक्षया रेन्ज-विस्तारित-वाहने बुद्धिमान्-वाहन-इत्यादीन् अधिक-बुद्धिमान् कार्याणि कार्यान्वितुं सुकरं भविष्यति -संकरवाहने ।

एते रेन्ज एक्सटेण्डरस्य त्रयः प्रमुखाः उत्पादलाभाः सन्ति ।

तदतिरिक्तं एकः प्रमुखः आधारः यस्य अवहेलना कर्तुं न शक्यते सः अस्माकं देशस्य राष्ट्रियस्थितिः अस्ति । अस्माकं देशे विश्वस्य अग्रणी आधारभूतसंरचना, ध्वनिचार्जिंगजालं, प्रचुरं सस्तो च विद्युत्संसाधनं च अस्ति । तस्मिन् एव काले अस्माकं देशस्य विशालः प्रदेशः अस्ति, यः ५ जलवायुक्षेत्रेषु विस्तृतः अस्ति, यात्रायाः परिदृश्यानि च अधिकजटिलानि सन्ति, प्रतिवर्षं विश्वस्य बृहत्तमः "जनसंख्याप्रवासक्रियाकलापः" अपि अस्ति

एतयोः परिस्थितियोः कारणतः वयं न केवलं ट्राम-यानात् लाभं प्राप्तुम् इच्छामः, अपितु गम्भीरक्षणेषु यात्रायाः विविधप्रतिबन्धानां अधीनाः भवितुम् अपि न इच्छामः अतः तैलस्य विद्युत् च विस्तारितायाः परिधिः उभयस्य आवश्यकतायाः पूर्तये उपयोक्तुं शक्यते ।

परन्तु चीनीजनाः विस्तारिता-परिधि-संकर-प्रौद्योगिकी कियत् अपि लोकप्रियं मन्यन्ते, तथापि विस्तारित-परिधि-संकर-प्रौद्योगिक्याः प्रति यूरोप-अमेरिका-जापान-देशयोः दृष्टिकोणं परिवर्तयितुं न शक्नोति

प्रथमं यद्यपि सम्प्रति अस्माकं देशे विस्तारित-परिधि-प्रौद्योगिक्या सह "अराजकतां सम्यक् कर्तुं" प्रवृत्तिः अस्ति | परन्तु वस्तुनिष्ठरूपेण रेन्जविस्तारः नूतनं प्रौद्योगिकी नास्ति ।

वस्तुतः पोर्शे इत्यनेन १९०१ तमे वर्षे रेन्ज-विस्तारितं कारं प्रक्षेपितम्, बीएमडब्ल्यू इत्यस्य पुरातनं i3 इत्येतत् अपि रेन्ज-विस्तारितं वाहनम् उपयुज्यते स्म । परन्तु एतेषां आदर्शानां विपण्यप्रदर्शनम् अन्ततः असफलम् अभवत् ।

एतेन विदेशेषु स्थिताः कारकम्पनयः अपि अन्ततः श्रेणीविस्तारस्य तान्त्रिकमार्गस्य अन्वेषणं निरन्तरं कर्तुं न चयनं कृतवन्तः । विस्तारित-परिधि-प्रतिरूपेण विदेशेषु औद्योगिक-वातावरणं न निर्मितम् अस्य मार्गस्य विकासाय पर्याप्त-संसाधनानाम्, समयस्य च निरन्तरं निवेशः आवश्यकः, यत् विदेशेषु स्थितानां कार-कम्पनीनां कृते स्पष्टतया व्यय-प्रभावी नास्ति

द्वितीयं, यूरोप-अमेरिका-देशयोः पर्यावरणसंरक्षणस्य आवश्यकताः मम देशस्य अपेक्षया भिन्नाः सन्ति, यूरोपे जापानदेशे च वाहनस्य पर्यावरणसंरक्षणस्य मुख्यविचारः ऊर्जायाः उपभोगः अस्ति, मम देशे तु उत्सर्जनस्य मुख्यविचारः अस्ति यदि विस्तारित-परिधि-इञ्जिनं केवलं इन्धनं पूरितं भवति तर्हि विस्थापनस्य उपयोगस्य च दृष्ट्या ईंधन-कुशलं न भविष्यति, ऊर्जा-दक्षतायाः दृष्ट्या यूरोपीय-जापानी-इञ्जिनयोः अपेक्षया तस्य कोऽपि लाभः नास्ति (अवश्यं, घरेलुब्राण्ड्-संस्थाः क्रमेण अन्तिमेषु वर्षेषु प्रयत्नद्वारा अन्तरं संकुचितवन्तः।)

अतः यूरोप-अमेरिका-देशयोः बह्वीषु देशेषु विस्तारिता-परिधियुक्ताः, प्लग-इन्-संकर-वाहनानि च ये तैलस्य उपयोगं अपि कर्तुं शक्नुवन्ति, ते भविष्यस्य पर्यावरण-अनुकूल-वाहनानां श्रृङ्खलातः बहिष्कृताः सन्ति केचन जनाः अपि मन्यन्ते यत् परिधिविस्तारः पर्यावरणसंरक्षणार्थं "आलस्यपूर्णः" डिजाइनः अस्ति, यत् किञ्चित्पर्यन्तं विद्युत्करणस्य स्थगितम् अभवत् अतः विदेशेषु अपि रेन्जविस्तारस्य नीतिसमर्थनस्य अभावः अस्ति ।

तृतीयः बिन्दुः अस्ति यत् राष्ट्रियपरिस्थित्याधारितं यूरोपीय-अमेरिकन-विपण्यं व्याप्तिविस्तारे तावत् रुचिं लभते इति असम्भाव्यम् ।

यूरोप, अमेरिका, जापानदेशेषु विकसितदेशेषु अधिकांशजना: वस्तुतः ईंधनस्य उपभोगस्य विषये संवेदनशीलाः न सन्ति, यतः इन्धनस्य व्ययस्य प्रभावः तेषां आयस्य उपरि अत्यल्पः भवति तद्विपरीतम्, तेषां विद्युत्मूल्यानि अत्यल्पानि सन्ति, अपि च तस्मात् अनेकगुणानि अधिकानि सन्ति चीनदेशे । एतत् तैलं दहति, परन्तु विद्युत्प्रयोगं कर्तुं न शक्नोति, अतः यदि पर्यावरणसंरक्षणस्य महती अवधारणा न स्यात् तर्हि बहवः विदेशिनः ट्राम-वाहने तावत् रुचिं न लभन्ते स्म

केवलं कतिचन चार्जिंग-राशिः सन्ति, चार्जिंग्-मूल्यं च प्रायः इन्धन-पूरण-सदृशं भवति - किं सर्वे अद्यापि अस्य मॉडलस्य अनुकूलतां प्राप्नुवन्ति वा? निश्चितरूपेण न !

तदतिरिक्तं यूरोपीय-अमेरिका-देशयोः वाहनविपणयोः विकासः शतवर्षेभ्यः अभवत्, तुल्यकालिकरूपेण नियतं वाहनसंस्कृतेः निर्माणं च अभवत् । न्यूनतया यदा कारस्य विषयः आगच्छति तदा यूरोपीय-अमेरिकन-जापानी-कार-उत्साहिनां "नॉस्टेल्जिक" इति अनुपातः अस्मात् अपेक्षया बहु अधिकः भवति ।

न बहुकालपूर्वं सुप्रसिद्धस्य विदेशकारकार्यक्रमस्य "tgt" इत्यस्य अन्तिमप्रकरणे यदा यजमानः कार्यक्रमस्य समाप्तेः कारणस्य विषये कथयति स्म तदा सः विद्युत्वाहनानां विषये शिकायतुं न विस्मरति स्म, विद्युत्वाहनानि न्याय्यानि इति चिन्तयन् गृहोपकरणं कचराणि च। एतत् वस्तुतः अनेकेषां यूरोपीय-अमेरिकन-उपयोक्तृणां मनोवृत्तिं प्रतिनिधियति ।

एतदपि कारणं यत् चीनदेशे विस्तारितानां वाहनानां बहु लोकप्रियता अस्ति किन्तु विदेशेषु न ।

किन्तु चीनस्य विशेषराष्ट्रीयपरिस्थितौ ज़ेङ्गचेङ्ग-नगरे पोषणार्थं, समृद्ध्यर्थं च उर्वरभूमिः अस्ति । फलतः विस्तारिता परिधिः अधिका उन्नता इति तर्काः सन्ति, विस्तारिता परिधिः शुद्धः विद्युत्कारः अस्ति यस्य जनरेटरः योजितः अस्ति, यत् तियाङ्गङ्गस्य विपरीतम् अस्ति

यदि विस्तारिता श्रेणी विदेशेषु स्थापिता भवति तर्हि एतादृशं उत्तमं विकासवातावरणं न भविष्यति, साधारणतैलसंकरवत् विक्रयणं च सुलभं न भविष्यति