समाचारं

पूर्णा अग्निशक्तिः ! सत्रस्य कालखण्डे शङ्घाई-समष्टिसूचकाङ्कः ३२०० बिन्दुषु पुनः आगतः, दलालीसंस्थाः, अचलसम्पत्त्याः स्टॉक्स् च सामूहिकरूपेण विस्फोटं कृतवन्तः ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने ए-शेयर-सूचकाङ्काः त्रयः अपि सुदृढाः अभवन् समये ३,१८० बिन्दुषु ज्ञातम् । प्रतिभूति, मद्य, अचलसम्पत्, सॉफ्टवेयर इत्यादयः दिशाः शीर्षलाभकारिषु अन्यतमाः आसन् ।

उद्घाटनस्य १५ निमेषेषु एव शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य परिमाणं ५०० अरब-युआन्-अधिकं जातम्, पूर्वव्यापारदिवसस्य तुलने १७५ अरब-युआन्-अधिकं च अभवत्

▲स्रोतः : पवनस्य स्क्रीनशॉट् (अधः समानः)

क्षेत्राणां दृष्ट्या प्रारम्भिकव्यापारे सामूहिकरूपेण अचलसम्पत्क्षेत्रस्य तीव्रवृद्धिः अभवत्, यत्र वैन्के ए, गेमडेल् ग्रुप्, फाइनेन्शियल स्ट्रीट्, ओसीटी, ग्रीनलैण्ड् होल्डिङ्ग्स्, सनशाइन होल्डिङ्ग्स् इत्यादयः दशाधिकाः स्टॉकाः स्वस्य दैनिकसीमां प्राप्तुं बोलीं कृतवन्तः

दलाली-स्टॉकेषु दैनिक-सीक्युरिटीज-वृद्धेः प्रवृत्तिः अपि आरब्धा, तियानफेङ्ग-सिक्योरिटीज, गुओहाई-सिक्योरिटीज, सिटिक-सिक्योरिटीज, गुओलियन-सिक्योरिटीज, सिण्डा-सिक्योरिटीज, चाइना-गैलेक्सी इत्यादीनां सर्वेषां दैनिक-सीमायाः वृद्धिः अभवत्, तथा च ओरिएण्ट्-सिक्योरिटीज-इत्यादीनां सामूहिकरूपेण वृद्धिः अभवत् तीक्ष्णतया उत्थितः।

समाचारस्य दृष्ट्या २९ तमे दिनाङ्के सम्पत्तिविपण्यस्य अनुकूलनीतयः गहनतया प्रवर्तन्ते स्म, प्रथमस्तरीयाः त्रयः प्रमुखाः नगराः सामूहिकरूपेण सम्पत्तिविपण्यस्य कृते नूतनाः नीतयः प्रवर्तन्ते स्म

विशेषतः, २.शङ्घाईप्रस्तावितं यत् ये परिवाराः एकलव्यक्तिः च अस्य नगरस्य निवासी न सन्ति तथा च बाह्य-रिंग-मार्गात् बहिः आवासं क्रियन्ते, तेषां कृते गृहक्रयणार्थं सामाजिकबीमा वा व्यक्तिगत-आयकरं वा दातुं आवश्यकं वर्षाणां संख्या एकवर्षं यावत् समायोजिता भविष्यति अथवा क्रयणस्य तिथ्याः पूर्वं निरन्तरं भुगतानस्य अधिकं प्रथमं गृहं व्यक्तिनां कृते वाणिज्यिकं भवति आवासऋणानां कृते न्यूनतमं पूर्वभुगतानानुपातं 15% तः न्यूनं न भवति, तथा च द्वितीयगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातः भवति २५% तः न्यूनं न भवति इति समायोजितम् ।शेन्झेन्प्रस्तावितं यत् प्रथमगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः १५% यावत् समायोजितः भवतु, द्वितीयगृहेषु वाणिज्यिकव्यक्तिगतगृहऋणस्य न्यूनतमपूर्वभुगतानानुपातः २०% यावत् समायोजितः भवतु, वाणिज्यिकस्य स्थानान्तरणस्य प्रतिबन्धः च आवासस्य व्यापारस्य च अपार्टमेण्टस्य रद्दीकरणं करणीयम्।गुआंगझौगृहक्रयणार्थं गृहेषु विविधाः क्रयप्रतिबन्धनीतयः रद्दाः कर्तुं प्रस्ताविताः सन्ति ।

चीनस्य जनबैङ्कः एकं उपक्रमं निर्गन्तुं मार्केटव्याजदरमूल्यनिर्धारणतन्त्रस्य मार्गदर्शनं करोति यत् सर्वेषां वाणिज्यिकबैङ्कानां कृते विद्यमानबन्धकऋणानां (प्रथम, द्वितीयं, उपरि च सहितम्) व्याजदरेषु बैचसमायोजनं एकरूपेण कार्यान्वितं कर्तव्यम्। तथा च तान् एलपीआर माइनस ३० आधारबिन्दुभ्यः न्यूनं न भवति, प्रमुखव्यापारिकबैङ्काः सिद्धान्ततः १२ अक्टोबर् तः परं परिचालननियमान् निर्गमिष्यन्ति।

तस्मिन् एव दिने सायंकाले चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीननिर्माणबैङ्कः, चीनस्य बैंकः, संचारबैङ्कः, चीनस्य डाकबचतबैङ्कः च इत्यादयः षट् प्रमुखाः बङ्काः सर्वे घोषणां कृतवन्तः यत् ते एव सन्ति इति विद्यमानबन्धकव्याजदराणां समायोजनं व्यवस्थितरूपेण अग्रे सारयन्। षट् बङ्काः घोषणायाम् उल्लेखं कृतवन्तः यत् ते १२ अक्टोबर् दिनाङ्के विशिष्टसञ्चालनविषयान् घोषयितुं योजनां कुर्वन्ति तथा च ३१ अक्टोबर् तः पूर्वं विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कार्यान्वितुं योजनां कुर्वन्ति।

सीआईसीसी मन्यते यत् हाले एव विपण्यां तीव्रगत्या वर्धमानस्य अनन्तरं अपेक्षा अस्ति यत् मूल्याङ्कनानाम् अल्पकालीनलाभनिर्माणनिधिनां च तीव्रपुनरुत्थानेन ऐतिहासिकः अनुभवः न निराकर्तुं शक्नोति यत् अल्पकालीनः ऊर्ध्वगामिनी प्रवणता मन्दं भविष्यति अथवा मोडाः भविष्यन्ति तथा च turns, but combined with policy signals, the process is still emerging , वर्तमान विपण्यस्य ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि निरन्तरं भविष्यति। तथा च केषाञ्चन प्रकारेषु निधिषु, यथा निजीइक्विटीनिधिषु, येषां व्यवहारः तुल्यकालिकरूपेण लचीलः भवति, ऐतिहासिकरूपेण न्यूनाः स्थितिस्तराः अधिकांशसंस्थागतनिवेशकानां स्थितिस्तरस्य प्रतिबिम्बं भवितुम् अर्हन्ति इति अपेक्षा अस्ति यत् अद्यापि केचन निधयः भवितुम् अर्हन्ति to be added during this rapid rise. अयं भागः निधिः विपण्यां सम्भाव्यदीर्घस्थानानि भवितुम् अर्हति।

रियल एस्टेट् स्टॉक्स् विषये एवरब्राइट सिक्योरिटीज इत्यनेन उक्तं यत्, निरन्तरं मात्रायां वर्धमानस्य अनन्तरं, तेजीः इति आह्वानं दिने दिने वर्धमानं वर्तते, यत् विपण्यां प्रवेशार्थं अधिकानि प्रतीक्षा-दृष्टि-निधिं आकर्षयिष्यति इति अपेक्षा अस्ति। तथा च अचलसम्पत् उद्योगः मूल्याङ्कनपुनर्स्थापनस्य यात्रां आरभेत इति अपेक्षा अस्ति।

citic securities इत्यनेन एतदपि दर्शितं यत् प्रथमवारं क्षयस्य निवारणं स्थिरीकरणं च स्थावरजङ्गमनीतेः लक्ष्यं जातम्, आवासक्रयणप्रतिबन्धनीतेः समायोजनस्य संकेतः च महत्त्वपूर्णः अस्ति। नीतिः अचलसम्पत्-विपण्ये चरणबद्ध-आपूर्ति-माङ्ग-विषयेषु अधिकं ध्यानं ददाति, तथा च वृद्धेः प्रति दृष्टिकोणः अनुकूलनात् कठोरनियन्त्रणं प्रति परिवर्तितः अस्ति तस्मिन् एव काले नीतिः उन्नतमागधस्य विमोचनं प्रोत्साहयति, परन्तु नीतिः इतिहासस्य पुरातनमार्गं न अनुसरति अचलसम्पत्विपण्यस्य नूतनप्रतिरूपस्य निर्माणं, अचलसम्पत्विपण्ये माङ्गल्यस्य पुनर्प्राप्तिः च सह-अस्तित्वं प्राप्स्यति।

बङ्कानां दृष्ट्या, सीआईटीआईसी सिक्योरिटीजस्य मतं यत् विद्यमानस्य बंधकव्याजदरसमायोजनस्य कार्यान्वयनेन वाणिज्यिकबैङ्कानां वार्षिकसम्पत्त्याः प्रतिफलनदरेण प्रायः ४.६बीपीएसपर्यन्तं नकारात्मकः प्रभावः भविष्यति इति अनुमानितम् अस्ति तदनन्तरं एलपीआर-कमीकरणं तथा देयता-व्यय-बचतयोः ध्यानं दत्त्वा , व्याजमार्जिनस्य समग्रप्रभावः सीमितः भविष्यति इति अपेक्षा अस्ति . बहुविध-अचल-सम्पत्-नीतीनां कार्यान्वयनेन अचल-सम्पत्त्याः क्षेत्रे जोखिमानां न्यूनीकरणे सहायता भविष्यति, तथा च बैंकस्य शुद्ध-सम्पत्त्याः स्थिरतां वर्धयिष्यति |.

हुआताई सिक्योरिटीज इत्यनेन इदमपि उक्तं यत् विद्यमानस्य बंधकऋणानां न्यूनीकरणेन बैंकिंग-स्टॉकेषु निवेश-भावनायां अल्पकालीन-प्रभावः भवितुम् अर्हति, परन्तु आरआरआर-सङ्घस्य संयुक्त-प्रभावं विचार्य निवासिनः व्याज-भारं ​​न्यूनीकर्तुं, शीघ्रं पुनर्भुक्तिं कर्तुं दबावं न्यूनीकर्तुं च अपेक्षा अस्ति कटौतीं कृत्वा निक्षेपव्याजदरे कटौतीं कृत्वा समग्रप्रभावः नियन्त्रणीयः भवितुम् अर्हति, तथा च लघुमध्यम-आकारस्य बङ्कानां कृते संरचनात्मक-अवकाशान् जब्धं कर्तुं अनुशंसितम् अस्ति।

"वृषभबाजारस्य ध्वजवाहकस्य" दलाली-स्टॉकस्य विषये तियानफेङ्ग-प्रतिभूति-संस्थायाः कथनमस्ति यत् यथा यथा मार्केट्-भावना उष्णतां प्राप्नोति तथा तथा ग्राहकानाम् खातान् उद्घाटयितुं इच्छा महती वर्धिता, खाता-उद्घाटनस्य औसत-दैनिक-सङ्ख्या वर्धिता, तथा च ऑनलाइन-खातेः पङ्क्तयः अभवन् उद्घाटनानि अस्मिन् एव काले अस्य मासस्य पूर्वकालस्य तुलने सुप्तग्राहकानाम् स्वायत्तक्रियाकलापः वर्धितः अस्ति, व्यक्तिगत-संस्थागतग्राहकानाम् विपण्यां प्रवेशस्य प्रबलः इच्छा अस्ति। विपण्यप्रतिबिम्बस्य समर्थनेन विपण्यव्याख्यायाः तीव्रता, गतिः च विपण्यस्य अपेक्षां अतिक्रमितुं शक्नोति अग्रणीप्रतिभूतिकम्पनीषु ध्यानं दातुं अनुशंसितम्।