समाचारं

ए-शेयराः अतीव उष्णाः सन्ति: शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,२०० बिन्दुषु तिष्ठति, तथा च केचन व्यापारिक-सॉफ्टवेयर-दुर्घटना भवन्ति! अचलसम्पत् दलालीसंस्थाः सर्वत्र उफानन्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवकाशदिनात् पूर्वं अन्तिमे व्यापारदिने ए-शेयर्स्, हाङ्गकाङ्ग-स्टॉर् च तीव्ररूपेण वर्धमानाः आसन् ।

तेषु ए-शेयरस्य दृष्ट्या शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३.४७% अधिकं, शेन्झेन्-स्टॉक-एक्सचेंज-घटक-सूचकाङ्कः ४.५८% अधिकं, जीईएम-सूचकाङ्कः ५.७७% अधिकं च उद्घाटितः, २०० तः अधिकाः स्टॉक्स् ९% अधिकं च उद्घाटिताः .

प्रेससमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,२०० बिन्दुषु, शेन्झेन्-घटकसूचकाङ्कः १०,००० बिन्दुषु, जीईएम-सूचकाङ्कः च २००० बिन्दुषु अतिक्रान्तवान् उद्घाटनस्य १० निमेषेषु शङ्घाई-शेन्झेन्-शेयर-बजारेषु लेनदेनस्य परिमाणं प्रायः ४८० अरब-युआन्-रूप्यकाणि आसीत् ।

सम्पूर्णे मार्केट्-मध्ये स्टॉक् ईटीएफ-मध्ये अधुना यावत् ३६ ईटीएफ-मध्ये १०% अधिकं वृद्धिः अभवत्, १३४ ईटीएफ-मध्ये च ९% अधिकं वृद्धिः अभवत् ।

तदतिरिक्तं हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः २.६३%, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः च ४.३८% वर्धितः ।

समाचारानुसारं चीनस्य जनबैङ्कस्य मौद्रिकनीतिसमितेः २०२४ तमे वर्षे तृतीयत्रिमासे (कुलं १०६ तमे) नियमितसमागमः २५ सितम्बर् दिनाङ्के बीजिंगनगरे अभवत् सभायां दर्शितं यत् विविधविद्यमानसंरचनात्मकमौद्रिकनीतिसाधनानाम् प्रभावीरूपेण कार्यान्वयनम्, प्रतिभूतिः, निधिः, बीमाकम्पनीस्वैपसुविधाः तथा स्टॉकपुनर्क्रयणं, होल्डिङ्ग्स्, पुनः ऋणदानं च इत्यादीनां नूतनानां साधनानां कार्यान्वयनस्य प्रवर्धनं, तथा च स्थिरतां निर्वाहयितुम् आवश्यकम् अस्ति पूंजीबाजारः प्रौद्योगिकी-नवाचारं प्रवर्धयति तथा च प्रौद्योगिकी-परिवर्तनस्य पुनर्वित्तपोषणस्य च प्रक्रिया सुदृढा भविष्यति, तथा च उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-व्यापारस्य वित्तीय-समर्थनं वर्धते।

अद्यैव चीनप्रतिभूतिनियामकआयोगेन दलसमित्याः (विस्तारितं) समागमः अभवत् । सभायां एतत् बोधितं यत् अस्माभिः मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं मार्गदर्शकमतानाम् कार्यान्वयनस्य विषये ध्यानं दातव्यं, पूंजीप्रदायस्य उन्नयनस्य कुञ्जीम् आप्तुम्, इक्विटी सार्वजनिकनिधिषु सशक्ततया विकासः करणीयः, परिमाणं अनुपातं च निरन्तरं वर्धयितव्यम् इक्विटी फण्ड् इत्यस्य, निवेशकानां कृते दीर्घकालीनस्थिरतां निर्मातुं च प्रयतन्ते। सर्वेषां प्रकाराणां मध्यमदीर्घकालीननिधिनां कृते अवरोधबिन्दून् उद्घाटयितुं वर्गीकृतनीतयः कार्यान्वितुं आवश्यकाः येन तेषां विपण्यां प्रवेशः वर्धते, तथा च "दीर्घकालीनधनस्य दीर्घकालीननिवेशस्य च" नीतिव्यवस्थायाः सुधारः त्वरितः भवति "" । अस्माभिः सूचीबद्धकम्पनीनां गुणवत्तां निवेशमूल्यं च सुधारयितुम् अधिकप्रयत्नाः करणीयाः, नवविमोचितं "षट् विलयानि अधिग्रहणानि च" कार्यान्वितुं, औद्योगिकसमायोजनस्य संसाधनानुकूलनविनियोगस्य च प्रवर्धनस्य दृष्ट्या यथाशीघ्रं विशिष्टप्रकरणानाम् एकां संख्यां प्रारम्भं कर्तव्यम्, तथा च better serving the development of new productive forces , सूचीकृतकम्पनीनां कृते बाजारमूल्यप्रबन्धनमार्गदर्शिकाः शीघ्रं निर्गन्तुं तथा च नीतिसाधनानाम् सदुपयोगे सूचीकृतकम्पनीनां समर्थनं कुर्वन्ति। पार-मन्त्रालयसमन्वयं सुदृढं कर्तुं तथा च प्रतिभूति-निधि-बीमा-कम्पनीनां कृते स्वैप-सुविधाः, स्टॉक-पुनर्क्रयणानां, धारणानां च कृते विशेष-पुनः ऋणदानम् इत्यादीनां प्रासंगिक-मौद्रिक-नीति-उपकरणानाम् कार्यान्वयनार्थं सक्रियरूपेण सहकार्यं कर्तुं आवश्यकम् अस्ति तस्मिन् एव काले वयं यत्किमपि कर्तुं शक्नुमः तत् सर्वं कर्तुं आग्रहं कुर्मः, अपि च निवेशपक्षे, सम्पत्तिपक्षे, लघुमध्यमनिवेशकानां रक्षणे च अधिकव्यावहारिकप्रभावी नीतयः उपायाः च समये एव योजनां कृत्वा प्रारम्भं कुर्मः, यथा पूंजीबाजारस्य निहितस्थिरतां वर्धयन्ति तथा च अर्थव्यवस्थां, विपण्यं, स्थिरप्रत्याशान् च स्थिरीकर्तुं उत्तमरीत्या सहायं कुर्वन्ति।

क्षेत्राणां दृष्ट्या अचलसम्पत्क्षेत्रस्य सर्वत्र विस्फोटः अभवत् स्थावरजङ्गमसेवाक्षेत्रं उद्घाटने ९% अधिकं उच्छ्रितवान्, विशेषसेवासु १०% अधिकं वृद्धिः अभवत्, तथा च i love my home, world union bank इत्यादयः तेषां दैनिकसीमाम् आहतवन्तः।

अचलसम्पत्विकासक्षेत्रे प्रायः ८% वृद्धिः अभवत्, यत्र चाइना फॉर्च्यून लैण्ड् डेवलपमेण्ट्, ओसीटी ए, गेमडेल् ग्रुप् इत्यादीनां १० तः अधिकाः स्टॉक्स् स्वस्य दैनिकसीमाम् अवाप्तवन्तः

वार्तायां २९ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन वाणिज्यिकव्यक्तिगतगृहऋणानां व्याजदरमूल्यनिर्धारणतन्त्रे सुधारं कर्तुं घोषणा जारीकृता। तस्मिन् एव काले केन्द्रीयबैङ्केन "विद्यमानगृहऋणव्याजदराणां बैचसमायोजनस्य उपक्रमः" निर्गन्तुं मार्केटव्याजदरमूल्यनिर्धारणस्य स्व-अनुशासनतन्त्रस्य मार्गदर्शनं कृतम्, स्पष्टीकृत्य यत् सिद्धान्ततः सर्वेषां वाणिज्यिकबैङ्कानां विद्यमानगृहस्य व्याजदराणि एकीकृतानि भवेयुः ऋणं (प्रथमगृहाणि, द्वितीयगृहाणि च ततः परं च) 31 अक्टोबर् 2024 इत्यस्मात् पूर्वं बैचसमायोजनं कार्यान्वितम्।

तस्मिन् एव काले केन्द्रीयबैङ्कः तथा वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन संयुक्तरूपेण "कतिपय-अचल-सम्पत्-वित्तीय-नीतीनां अवधि-विस्तारस्य सूचना" जारीकृता, यत्र विद्यमान-वित्तपोषणस्य तथा परिचालन-सम्पत्ति-ऋण-नीतेः कृते उचित-विस्तार-नीतेः प्रयोज्य-अवधिं विस्तारितम् मूल "16 वित्तीय लेख" तः दिसम्बर 2026. मार्च 31st. केन्द्रीयबैङ्कः तथा च वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन "व्यक्तिगतगृहऋणानां न्यूनतम-अवस्था-भुक्ति-अनुपात-नीतिं अनुकूलितुं सूचना" अपि जारीकृता, यत्र स्पष्टीकृतं यत् राष्ट्रियस्तरस्य ऋणेन सह आवासक्रयणं कुर्वतां गृहेषु वाणिज्यिकव्यक्तिगत-आवास-ऋणं न भविष्यति प्रथमद्वितीयगृहयोः भेदं कुर्वन्ति न्यूनतमः पूर्वभुक्तिः अनुपातः समानरूपेण १५% तः न्यूनः नास्ति । तदतिरिक्तं केन्द्रीयबैङ्केन एकं सूचना अपि जारीकृतं यत् वित्तीयसंस्थाभ्यः किफायती आवासपुनर्ऋणस्य अनुपातं ऋणमूलस्य ६०% तः १००% यावत् वर्धयिष्यति।

दलाली-भण्डारः निरन्तरं सुदृढः अभवत्, यत्र ९% अधिकं क्षेत्रं वर्धितम् । प्रेससमये ओरिएंटल फॉर्च्यून इत्यस्य वृद्धिः प्रायः २०% अभवत्, तथा च तियानफेङ्ग् सिक्योरिटीज, गुओहाई सिक्योरिटीज इत्यादीनां बहवः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः ।

ज्ञातव्यं यत् ३० सितम्बर् दिनाङ्के प्रातःकाले नेटिजनाः गुओसेन् सिक्योरिटीज इत्यस्य अन्तर्गतं गोल्डन् सन एप् इत्यस्य मार्केट् इन्टरफेस् रिक्तं व्यापारं कर्तुं असमर्थाः इति पोस्ट् कृतवन्तः। एकः निवेशकः परामर्शार्थं गुओसेन् सिक्योरिटीज ग्राहकसेवाम् आहूतवान् ग्राहकसेवा अवदत् यत् व्यापारिकसॉफ्टवेयरं दुर्घटनाम् अभवत् यतः आदेशः अतीव विशालः आसीत्। सम्प्रति पीयर मर्चेंट्स्, हुआताई इत्यादीनां प्रतिभूतिसंस्थानां कृते अपि एतादृशी समस्या भवति निवेशकाः ९५५३६ इति क्रमाङ्कं कृत्वा दूरभाषेण आदेशं दातुं शक्नुवन्ति ।