2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वेभ्यः नमस्कारः ! अस्मिन् सप्ताहे एकमात्रः व्यापारदिवसः, आगत्य प्रातःकाले मार्केट्-स्थितौ नवीनतम-वार्तासु च ध्यानं ददातु~
प्रथमं एशिया-प्रशांत-विपण्ये ध्यानं दद्मः : ३० सितम्बर-दिनाङ्के जापानी-शेयर-बजारः उद्घाटनानन्तरं ४% अधिकं पतितः, सत्रस्य कालखण्डे टॉपिक्स-सूचकाङ्कः ३८,००० बिन्दुभ्यः न्यूनः अभवत् व्यक्तिगत-भण्डारस्य दृष्ट्या टोक्यो-इलेक्ट्रॉनिक्स्, मित्सुबिशी-मोटर्स्, इसेटन-मित्सुकोशी इत्यादीनां जापानी-समूहानां क्रमेण तीव्रं पतनं जातम् ।
वार्तायां जापानस्य अग्रिमः प्रधानमन्त्री भवितुम् उद्यतः लिबरल डेमोक्रेटिक पार्टी इत्यस्य नूतनः नेता शिगेरु इशिबा इत्यनेन जापानदेशस्य शिथिलमौद्रिकनीतिं निरन्तरं कार्यान्वितुं आवश्यकम् इति बोधितम्। रविवासरे वदन् इशिबा आर्थिकस्थिरतां स्थापयितुं जापानस्य बैंकस्य सर्वकारस्य च सहकार्यस्य महत्त्वं बोधयति स्म।
ए-शेयर-विपण्यं प्रति प्रत्यागत्य, यथा हालस्य प्रमुखाः लाभाः निरन्तरं मूर्तरूपं प्राप्नुवन्ति, ए-शेयराः ३० सितम्बर् दिनाङ्के प्रातःकाले तीव्ररूपेण अधिकं उद्घाटिताः: शङ्घाई-समष्टि-सूचकाङ्के ३१९४.७२ अंकाः, शेन्झेन्-समष्टि-घटक-सूचकाङ्के ३.४७% वृद्धिः अभवत् %, and the gem सूचकाङ्कः ५.७७% वर्धितः, प्रातःकाले प्रायः ५,३०० स्टॉक्स् अधिकं उद्घाटिताः, सर्वे ३१ शेनवान् प्रथमस्तरीयाः उद्योगक्षेत्राणि च लालवर्णे आसन्
उद्घाटनस्य अनन्तरं सत्रस्य आरम्भे शङ्घाई कम्पोजिट् सूचकाङ्कः प्रायः ६% वर्धितः, चिनेक्स्ट् सूचकाङ्कः च ९% अधिकं वर्धितः । प्रेससमयपर्यन्तं प्रमुखेषु ए-शेयरसूचकाङ्केषु लाभः न्यूनीकृतः, परन्तु अद्यापि महत्त्वपूर्णलाभः अस्ति, यत्र द्वयोः नगरयोः प्रायः ५,३०० स्टॉकाः रक्तवर्णे सन्ति
व्यापारस्य परिमाणस्य दृष्ट्या, व्यापारस्य उद्घाटनस्य दशनिमेषेभ्यः न्यूनेन समये, शङ्घाई-शेन्झेन्-शेयर-बजारयोः व्यापार-मात्रा ४०० अरब-युआन्-अधिकं जातम्, यत् गतशुक्रवासरस्य अपेक्षया महत्त्वपूर्णतया अधिकम् आसीत् प्रेससमयपर्यन्तं ए-शेयरव्यापारस्य मात्रा १ खरबं अतिक्रान्तवती अस्ति ।
विपण्यां अचलसम्पत्, गैर-बैङ्क-वित्तं, सौन्दर्य-सेवा, सङ्गणकम् इत्यादयः क्षेत्राणि संयुक्तरूपेण वर्धितानि, हुवावे-संकल्पना-समूहाः प्रयत्नाः कृतवन्तः, केन्द्रीय-उद्यमानां, बङ्कानां च किञ्चित् न्यूनता अभवत्
हाङ्गकाङ्ग-नगरस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः प्रातःकाले तीव्ररूपेण अधिकतया उद्घाटिताः, गतवर्षस्य मार्चमासस्य अनन्तरं प्रथमवारं हाङ्ग-सेङ्ग-सूचकाङ्कः २.७३% वर्धितः प्रौद्योगिकीसूचकाङ्कः ४.३८% अधिकः अभवत् । प्रातःकाले हाङ्गकाङ्ग-नगरस्य स्टॉक्स् एकत्रैव वर्धिताः, पतिताः च अभवन्, यत्र वेइलाई २२% अधिकं वर्धितः, येन हाङ्ग सेङ्ग-प्रौद्योगिक्याः अग्रणी अभवत् ।
विवरणं पश्यामः——
"वृषभविपण्यध्वजवाहकाः" सामूहिकरूपेण उच्छ्रिताः
सङ्गणकः उन्मत्तः भूत्वा 20cm इत्यस्य दैनिकसीमाम् धक्कायति स्म
वृषभविपण्यम् अत्र अस्ति, "वृषभविपण्यमानकवाहकः" दलाली-समूहः अपि "उन्मत्तः" वर्धमानः अस्ति!
३० सितम्बर दिनाङ्के ए-शेयर-गैर-बैंक-वित्तीयक्षेत्रं सत्रस्य समये २०सीएम-दैनिकसीमायाः समीपं गतः अन्ये स्टॉक्स् सामूहिकरूपेण दैनिकसीमाम् आहतवन्तः .
अधुना ए-शेयरस्य व्यापारस्य परिमाणं निरन्तरं एकं खरबं युआन् अतिक्रान्तम् अस्ति, दलालीखातानां उद्घाटनस्य संख्या अपि निरन्तरं वर्धिता अस्ति, ग्राहकानाम् अपि बहूनां संख्यायां ऑनलाइन खातानि उद्घाटितानि सन्ति "मौसमस्य आधारेण" ये दलालीसंस्थाः सन्ति, तेषु अपि कार्यप्रदर्शनस्य तरङ्गः अभवत् । "वृषभविपण्यमानकवाहकः" इति नाम्ना दलाली-समूहाः अपि "आदरार्थं प्रथमं उपरि गच्छन्ति" ।
तदतिरिक्तं सङ्गणकक्षेत्रं प्रातःकाले वृषभविपण्यस्य नेतृत्वं कृतवान्, यत्र अन्शुओ इन्फॉर्मेशन, रुन्हे सॉफ्टवेयर, यिन्झिजी इत्यादयः दशाधिकाः स्टॉकाः सत्रस्य समये २०cm इत्यस्य दैनिकसीमाम् आहतवन्तः, लाभस्य उफानेन च। खण्डितक्षेत्राणां दृष्ट्या हुवावे कुन्पेङ्ग्, हुवावे होङ्गमेङ्ग्, हुवावे एच् एम एस, जीपीयू, डाटा एलिमेण्ट् इत्यादयः मार्केट्-मध्ये अग्रणीः सन्ति ।
समाचारे २९ सितम्बर् दिनाङ्कस्य अपराह्णे हुबेईप्रान्तीयसर्वकारेण हुवावे टेक्नोलॉजीज कम्पनी लिमिटेडेन च व्यापकं गहनं च सामरिकसहकार्यसम्झौते हस्ताक्षरं कृतम्। हुबेई प्रान्तीयदलसमितेः उपसचिवः हुबेईप्रान्तस्य राज्यपालः च वाङ्ग झोङ्गलिन् आशां प्रकटितवान् यत् हुवावे हुबेईदेशे स्वस्य निवेशं अधिकं वर्धयिष्यति तथा च उच्च ऊर्जायुक्तं विज्ञानं प्रौद्योगिकी च नवीनता मञ्चं निर्मास्यति, डिजिटल आधारभूतसंरचनानिर्माणं, डिजिटलरूपेण सशक्तं उद्योगपरिवर्तनं, कृत्रिमबुद्धिविकासः, तथा च डिजिटलसर्वकारस्य निर्माणं मध्यक्षेत्रस्य उदयाय महत्त्वपूर्णस्य सामरिकस्य धुरीयाः विकासाय हुबेई-सङ्घस्य कृते सशक्तं समर्थनं प्रदातुं सर्वतोमुखं सहकार्यं कर्तुं।
महती शुभसमाचारः बहिः अस्ति
अचलसम्पत्त्याः स्टॉकाः सर्वत्र उष्णाः सन्ति
अधुना एव अचलसम्पत्-उद्योगे निरन्तरं सुसमाचाराः प्राप्यन्ते, येन अचल-सम्पत्त्याः स्टॉक्-विपण्ये सहायता कृता अस्ति । ३० सितम्बर् दिनाङ्के सत्रस्य आरम्भे ए-शेयर-अचल-सम्पत्-क्षेत्रे ८% अधिकं वृद्धिः अभवत् ।
व्यक्तिगत-स्टॉकस्य दृष्ट्या विशेष-मुद्दा-सेवा बहुवारं 20cm-दैनिक-सीमाम् आहतवती, तथा च दशाधिकाः स्टॉकाः यथा ओसीटी ए, सनशाइन-शेयर्स्, फाइनेन्शियल-स्ट्रीट्, गेम्डेल्-समूहः च दैनिक-सीमां मारितवान् तेषु सनशाइन कम्पनी लिमिटेड् इत्यस्य क्रमशः ५ बोर्डाः, फाइनेंशियल स्ट्रीट्, हेफेई अर्बन् कन्स्ट्रक्शन् इत्यस्य क्रमशः ४ बोर्डाः, ग्रीनलैण्ड् होल्डिङ्ग्स्, ओसीटी ए, गेमडेल् ग्रुप् इत्यादयः ३ क्रमशः बोर्डाः सन्ति
हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य रियल एस्टेट् क्षेत्रं एकदा सत्रस्य कालखण्डे प्रायः ७४% वृद्धिः अभवत् the hang seng index इति सूचकाङ्कः ।
२९ सितम्बर् दिनाङ्कस्य सायं केन्द्रीयबैङ्केन वित्तीयनिरीक्षणराज्यप्रशासनेन च अचलसम्पत्स्य स्थिरीकरणाय चत्वारि नीतयः जारीकृताः, यत्र अक्टोबर्मासस्य अन्ते पूर्वं विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं कृत्वा बंधकानां न्यूनतमपूर्वभुगतानानुपातं १५ यावत् एकीकृत्य %, केषाञ्चन अचलसंपत्तिवित्तीयनीतिदस्तावेजानां अवधिं विस्तारयितुं, तथा च सस्ती आवासपुनर्वित्तपोषणनीतेः अनुकूलनं कृत्वा इत्यादि।
तदतिरिक्तं चीन-अचल-सम्पत्-सङ्घः सम्पूर्ण-उद्योगाय "शत-नगरानां वाणिज्यिक-आवास-प्रवर्धन-क्रियाकलापानाम्" आरम्भार्थं एकां उपक्रमं जारीकृतवान् तथा च अस्मिन् वर्षे अक्टोबर्-मासे प्रासंगिक-सामाजिक-सङ्गठनानां एकीकरणे स्वप्रयत्नाः केन्द्रीकृत्य १००-तमेभ्यः अधिकेभ्यः नगरेभ्यः भागं ग्रहीतुं समर्थनं च कृतवान् वाणिज्यिक आवासप्रवर्धनक्रियाकलापाः। 70 बृहत्-मध्यम-आकारस्य नगरेषु अचल-सम्पत्-उद्योग-सङ्गठनानां उद्यमानाञ्च परिचालनं कृत्वा सक्रियरूपेण प्रचार-क्रियाकलापानाम् आयोजनं कर्तुं, यथा अचल-सम्पत्त्याः प्रदर्शनीनां आयोजनं, स्थल-स्थल-दर्शनस्य आयोजनं च इत्यादिषु, अचल-संपत्ति-बाजारस्य स्थिरतायै प्रचारार्थं ध्यानं दत्तव्यम् तथा उद्योगं स्थिरं कुर्वन्ति, उद्योगस्य स्वस्थविकासं च प्रवर्धयन्ति।
कालः सायं शाङ्घाई, ग्वाङ्गझौ, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु नूतनाः सम्पत्तिविपण्यनीतिः आरब्धाः। शाङ्घाई-नगरे शेन्झेन्-नगरे च पूर्व-भुगतान-अनुपातः न्यूनीकृतः, ग्वाङ्गझौ-नगरे च गुआङ्गझौ-नगरे आवासक्रयण-गृहेषु विविध-क्रय-प्रतिबन्ध-नीतयः रद्दीकरणस्य घोषणा कृता