समाचारं

एतावत् उष्णम् ! ए-शेयर्स् तथा हाङ्गकाङ्ग-स्टॉक्स् सम्पूर्णे बोर्ड्-मध्ये उच्छ्रिताः, इतिहासे द्रुततम-१ खरब-व्यवहारस्य नूतन-अभिलेखं स्थापितवन्तः

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयराः एतावत् उष्णाः सन्ति! ए-शेयरविषये चर्चाः उच्छ्रिताः, प्रमुखसामाजिकमञ्चेषु उष्णसन्धानसूचौ प्रत्यक्षतया शीर्षस्थाने अभवन् ।

इतिहासस्य साक्षी

सप्ताहान्ते अचलसम्पत्नीतिभिः उत्साहितः ए-शेयरः, हाङ्गकाङ्ग-स्टॉकः च ३० सितम्बर्-दिनाङ्के तीव्ररूपेण अधिकतया उद्घाटितः । प्रेससमये gem सूचकाङ्कः ७% अधिकं वर्धितः, शेन्झेन् घटकसूचकाङ्कः ५% अधिकं वर्धितः च ।

शङ्घाई समग्रसूचकाङ्कः ३,२०० अंकाः अस्ति, यत् प्रायः एकवर्षे नूतनं उच्चतमम् अस्ति! दलाली, सॉफ्टवेयर, रियल एस्टेट् इत्यादयः क्षेत्राणि सर्वे मिलित्वा कार्यं कुर्वन्ति।

व्यापारस्य उद्घाटनस्य एकघण्टायाः अपि न्यूनतया शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः लेनदेनस्य परिमाणं १ खरब-युआन्-अधिकं जातम्, यत् कालस्य मात्रायाः तुलने ४१० अरब-युआन्-अधिकं जातम्, येन इतिहासे द्रुततमस्य १ खरब-युआन्-व्यवहारस्य नूतनः अभिलेखः स्थापितः

सम्पूर्णे मार्केट्-मध्ये स्टॉक् ईटीएफ-इत्येतत् निरन्तरं उच्छ्रितं भवति, प्रेस-समयपर्यन्तं ३६ ईटीएफ-मध्ये १०% अधिकं वृद्धिः अभवत्, १३४ ईटीएफ-मध्ये च ९% अधिकं वृद्धिः अभवत् । सामूहिक उद्यमशीलतायाः नवीनतायाः च विषयः लाभस्य नेतृत्वं कृतवान्, एकदा जीईएम ईटीएफ २०% यावत् वर्धितः । प्रमुखः जन-उद्यम-नवाचार-ईटीएफ तथा च शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग ५०० ईटीएफ-सूचकाङ्कः इत्यादीनां निधिषु १०% अधिकं प्रीमियमः भवति ।

अचल सम्पत्तिक्षेत्रे उछालः

सप्ताहान्ते सम्पत्तिविपण्ये केन्द्रीयबैङ्कस्य नूतननीतिः "चत्वारि बाणाः" आसीत्: विद्यमानबन्धकव्याजदराणां न्यूनीकरणं, पूर्वभुगतानानुपातानाम् न्यूनीकरणं, किफायती आवासपुनर्वित्तपोषणस्य अनुकूलनं, तथा च केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिं विस्तारयितुं च। प्रथमस्तरीयनगरैः एकस्य पश्चात् अन्यस्य "सहायता" कृता ग्वाङ्गझौ-नगरेण क्रयप्रतिबन्धाः पूर्णतया रद्दाः कृताः, शङ्घाई-शेन्झेन्-नगरे च क्रयणप्रतिबन्धाः शिथिलाः अभवन् ।

एतया सकारात्मकवार्ताया उत्तेजितः ए-शेयर-अचल-सम्पत्त्याः क्षेत्रेण दैनिक-सीमा-अप-प्रवृत्तिः आरब्धा, यत्र विशेषसेवा २० से.मी.

हाङ्गकाङ्गस्य रियल एस्टेट्-समूहस्य वृद्धिः निरन्तरं भवति स्म, यत्र कैसा-समूहः ४०% अधिकं वर्धितः, ग्रीनलैण्ड् हाङ्गकाङ्ग्, आर एण्ड एफ प्रॉपर्टीज, फैन्टासिया होल्डिङ्ग्स्, हॉप्सन् डेवलपमेण्ट् ग्रुप् इत्यादीनां स्टॉक्स् २०% अधिकं वर्धितः

अनेकाः मार्केट् सॉफ्टवेयर् दुर्घटनाम् अभवत्

३० सितम्बर् दिनाङ्के प्रातःकाले केषाञ्चन प्रतिभूतिसंस्थानां व्यापारसेवाप्रदातृणां च लेनदेनविलम्बः, प्रवेशविफलता, सामान्यतया आँकडानां प्रदर्शनं कर्तुं असमर्थता च अभवत् । फ्लशः अपि अल्पकालं यावत् प्रवेशसमस्याः व्यवहारविलम्बः च अनुभवति स्म, अनेके निवेशकाः आदेशाः व्यवहाराः च विफलाः इति अवदन् ।

नेटिजन्स् इत्यनेन पोस्ट् कृतं यत् गुओसेन् सिक्योरिटीज इत्यस्य अन्तर्गतं गोल्डन् सन एप् इत्यस्य मार्केट् इन्टरफेस् रिक्तं व्यापारं कर्तुं असमर्थम् अस्ति। एकः निवेशकः परामर्शार्थं गुओसेन् सिक्योरिटीज ग्राहकसेवाम् आहूतवान् ग्राहकसेवा अवदत् यत् व्यापारिकसॉफ्टवेयरं दुर्घटनाम् अभवत् यतः आदेशः अतीव विशालः आसीत्।

सम्प्रति पीयर मर्चेंट्स्, हुआताई इत्यादीनां प्रतिभूतिसंस्थानां कृते अपि एतादृशी समस्या भवति निवेशकाः ९५५३६ इति क्रमाङ्कं कृत्वा दूरभाषेण आदेशं दातुं शक्नुवन्ति ।

प्रमुखाः आर्थिकदत्तांशः अपेक्षां अतिक्रमयति

३० सितम्बर् दिनाङ्के प्रारम्भिकव्यापारे राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितेन आर्थिकदत्तांशैः ज्ञातं यत् सितम्बरमासे घरेलुनिर्माणबाजारः अपेक्षां अतिक्रान्तवान् : सितम्बरमासे चीनस्य विनिर्माणक्रयणप्रबन्धकानां सूचकाङ्कः (पीएमआई) ४९.८% आसीत्, यत् ०.७ प्रतिशताङ्कानां वृद्धिः सितम्बरमासे अभवत् पूर्वमासे विनिर्माणस्य उल्लासः पुनः उत्थापितः, विपण्यस्य अपेक्षां अतिक्रम्य।

उद्यमस्य आकारस्य दृष्ट्या बृहत्, मध्यम, लघु उद्यमानाम् पीएमआई क्रमशः ५०.६%, ४९.२%, ४८.५% च आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२, ०.५, २.१ प्रतिशताङ्कस्य वृद्धिः अभवत्

उत्पादनसूचकाङ्कः ५१.२% आसीत्, यत् पूर्वमासस्य अपेक्षया १.४ प्रतिशताङ्कस्य वृद्धिः अभवत् तथा च महत्त्वपूर्णबिन्दुतः उपरि वर्धमानः, यत् सूचयति यत् निर्माणोद्यमानां उत्पादनक्रियाकलापाः त्वरिताः अभवन्

नूतनादेशसूचकाङ्कः ४९.९% आसीत्, यत् पूर्वमासस्य अपेक्षया १.० प्रतिशताङ्कस्य वृद्धिः अभवत्, यत् सूचयति यत् निर्माणविपण्ये माङ्गस्य उल्लासः सुधरितः अस्ति

रोजगारसूचकाङ्कः ४८.२% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्कस्य वृद्धिः अभवत्, यत् सूचयति यत् निर्माणकम्पनीनां रोजगारस्य उल्लासः किञ्चित् पुनः प्राप्तः अस्ति

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य सेवाउद्योगसर्वक्षणकेन्द्रस्य वरिष्ठः सांख्यिकीविदः झाओ किङ्घे इत्यनेन सितम्बर २०२४ तमे वर्षे चीनक्रयणप्रबन्धकसूचकाङ्कस्य व्याख्या कृता तथा च उक्तं यत् सितम्बरमासे सर्वेषां आकारानां उद्यमानाम् पीएमआई पुनः उत्थापितः। बृहत्-मध्यम-लघु-उद्यमानां उत्पादन-सूचकाङ्कः सर्वः विस्तार-परिधि-मध्ये अस्ति, मे-मासात् परं प्रथमवारं लघु-उद्यमानां उत्पादन-सूचकाङ्कः महत्त्वपूर्ण-बिन्दुतः उपरि वर्धितः अस्ति