समाचारं

शङ्घाईनगरस्य नूतना सम्पत्तिविपण्यनीतिः रात्रौ विलम्बेन आरब्धा प्रथमवारं १० लक्षं गृहऋणं १६०,००० युआन् यावत् व्याजं रक्षितुं शक्नोति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ सितम्बर् दिनाङ्के सायं शाङ्घाई-नगरे आवासऋणनीतीनां अनुकूलनार्थं नूतना स्थावरजङ्गमनीतिः प्रकाशिता ।

नवीननीतिः प्रस्ताविता अस्ति यत् विद्यमानबन्धकव्याजदराणां न्यूनीकरणविषये राष्ट्रियनीतिः कार्यान्वितुं तथा च वाणिज्यिकबैङ्कानां मार्गदर्शनं कृत्वा विद्यमानबन्धकव्याजदराणां नूतनऋणव्याजदराणां समीपं यावत् निरन्तरं व्यवस्थिततया च न्यूनीकरणं करणीयम्, येन गृहक्रेतृणां बंधकव्याजव्ययस्य अधिकं न्यूनीकरणं भवति।

सम्प्रति शङ्घाईनगरे प्रथमगृहऋणस्य व्याजदरः lpr-45bp अस्ति अस्मिन् वर्षे सितम्बरमासे 3.85% lpr इत्यस्य आधारेण नवनिर्गतस्य प्रथमगृहऋणस्य व्याजदरः 3.85%-45bp अथवा 3.4% अस्ति।

सम्प्रति, शङ्घाई-नगरस्य प्रथमगृहेषु विद्यमानस्य बंधकव्याजदराणां कृते द्वौ परिदृश्यौ स्तः: एकः २४ जुलै २०२१ तः १४ दिसम्बर् २०२३ पर्यन्तं गृहक्रयणव्याजदरः, यः lpr+35bp, अथवा ४.२% अस्ति purchase interest rate in december 2023 15 तः मे 27, 2024 पर्यन्तं lpr-10bp अस्ति, यत् 3.75% अस्ति ।

कल्पयतु यत् ऋणदातुः विद्यमानः बंधकव्याजदरः lpr+35bp अस्ति, अर्थात् 3.85%+35bp=4.2% इति समायोजनस्य अनन्तरं नूतनस्य प्रथमगृहऋणव्याजदरस्य कृते प्रायः 3.4% यावत् न्यूनीकरिष्यते, ऋणस्य मूलधनं च भविष्यति 30 वर्षस्य अवधिमध्ये 1 मिलियन युआन् ऋणमूलधनेन तथा समानमूलधनेन व्याजेन च परिशोधितुं शक्यते एतस्याः पद्धत्याः उपयोगेन गणना कृता, ऋणग्राहकः प्रतिमासं 455.9 युआन् व्याजस्य रक्षणं कर्तुं शक्नोति, तथा च कुलम् 164,100 युआन् व्याजव्ययस्य रक्षणं कर्तुं शक्नोति।

नवीनसौदानां कार्यान्वयनानन्तरं प्रथमगृहव्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः २०% तः १५% यावत् न्यूनीकृतः, द्वितीयगृहव्यापारिकव्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः ५ प्रतिशताङ्कस्य न्यूनता अभवत् ३५% तः २५% यावत् न्यूनीकृतम्, यत् १० प्रतिशताङ्कानां न्यूनता अभवत् %, १० प्रतिशताङ्कस्य न्यूनता ।

५० मिलियन युआन् कुलमूल्येन प्रथमगृहस्य, एककोटियुआन् कुलमूल्येन द्वितीयगृहस्य च क्रयणं उदाहरणरूपेण गृहीत्वा ५० मिलियन युआन् कुलमूल्येन प्रथमगृहस्य १० मिलियन युआन् इत्यस्य पूर्वभुक्तिः आवश्यकी भवति समायोजनात् पूर्वं, एतत् 750,000 युआन् अस्ति, यत् प्रथमं गृहक्रयणमूल्यं भवति 250,000 युआनस्य पूर्वभुक्तिं रक्षन्ति एकं द्वितीयं गृहं कुलमूल्येन 10 मिलियन युआन् पूर्वं 3.5 मिलियन युआनस्य पूर्वभुक्तिः आवश्यकी भवति समायोजनं, समायोजनं च २५ लक्षं युआन् भवति, गृहक्रेतुः कृते १० लक्षं युआन् पूर्वभुक्तिं रक्षति ।

"पुनः गृहक्रेतृणां पूर्वभुक्ति-अनुपातस्य न्यूनीकरणेन कठोर-सुधार-आवास-आवश्यकता-उभयोः अधिक-सकारात्मकः प्रभावः भविष्यति। विशेषतः आवास-माङ्गल्याः सुधारस्य कृते, शङ्घाई-एजु-रियलस्य उपाध्यक्षः यान् युएजिनः अधिकं न्यूनीकृतः अस्ति एस्टेट रिसर्च इंस्टीट्यूट एक्सप्रेस।

शङ्घाई सामान्यविश्वविद्यालयस्य अचलसम्पत्-नगरविकाससंशोधनकेन्द्रस्य निदेशकः कुई गुआङ्गकान् इत्यस्य मतं यत् एतत् नीति-अनुकूलनं कार्य-आवास-सन्तुलनं प्रवर्धयितुं तथा च उन्नत-आवासस्य माङ्गल्याः अधिकं समर्थनं कर्तुं माङ्ग-पक्षतः आरभ्यते तदतिरिक्तं ऋणपक्षे द्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः विभेदितरूपेण कार्यान्वितः भवति, आवासक्रयणप्रतिबन्धनीतिः च विभेदितरूपेण क्षेत्रीयरूपेण च अनुकूलितः भवति

अस्मिन् वर्षे आरम्भात् शाङ्घाई-नगरस्य सम्पत्ति-विपण्ये बहुधा नूतनाः नीतयः निर्गताः, परन्तु विपण्य-पुनरुत्थानम् अद्यापि दुर्बलम् अस्ति । तदनुसारम्अञ्जुकेशङ्घाई-नगरस्य आँकडानुसारं अगस्तमासे शाङ्घाई-नगरे १७,८८४ सेकेण्ड्-हैण्ड्-आवास-युनिट्-विक्रयणं जातम्, यत् जुलै-मासे २०,३८०-युनिट्-विक्रयात् १२.२% न्यूनम् अस्ति तदतिरिक्तं नूतनगृहव्यवहारस्य मात्रा अपि न्यूनीभूता । अगस्तमासे शाङ्घाई-नगरे कुलम् १३,७०९ नवीनगृहाणि विक्रीताः, यत् जुलैमासे १६,०८७ यूनिट्-गृहेभ्यः १४.८% न्यूनम् अस्ति ।

२९ तमे दिनाङ्के सायं शङ्घाई-नगरे नूतननीतिः निर्गतस्य अनन्तरं ग्वाङ्गझौ-नगरेण सर्वाणि क्रयप्रतिबन्धानि स्पष्टतया रद्दीकृतानि, क्रयप्रतिबन्धनीत्याः पूर्णतया निवृत्तं प्रथमं प्रथमस्तरीयं नगरं जातम् तदनन्तरं शेन्झेन् इत्यनेन अञ्चलीकरणगृहक्रयणप्रतिबन्धनीतिः अनुकूलितं कृत्वा प्रथमगृहस्य न्यूनतमं पूर्वभुगतानानुपातं १५% यावत् समायोजितम् ।

यान युएजिनः भविष्यवाणीं करोति यत् राष्ट्रियदिवसस्य अवकाशस्य अनन्तरं देशे सर्वत्र गृहक्रयणनीतिषु समायोजनस्य अनुकूलनस्य च गतिः त्वरिता भविष्यति विभिन्नाः नवीननीतयः अचलसम्पत्बाजारस्य उत्तमविकासाय उत्तमं आधारं निर्मास्यन्ति तथा च "वास्तविक" निर्माणं निरन्तरं करिष्यन्ति सम्पत्ति वृषभ"।

(अयं लेखः china business news इत्यस्मात् आगतः)