2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ तमे दिनाङ्के सायं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणराज्यप्रशासनेन सह मिलित्वा स्थावरजङ्गमस्य कृते चत्वारि वित्तीयसमर्थननीतयः निर्गताः तेषु "व्यक्तिगत-आवास-ऋणानां न्यूनतम-अवधि-भुगतान-अनुपात-नीतेः अनुकूलन-विषये सूचना" दर्शयति यत् दल-केन्द्रीय-समितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च कार्यान्वितुं नगरीय-नगरस्य कठोर-विविध-आवास-आवश्यकतानां समर्थनं करणीयम् इति ग्रामीणनिवासिनः, तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्ति, व्यक्तिगतगृहऋणः अधुना आवासऋणनीतिसम्बद्धाः प्रासंगिकाः विषयाः निम्नलिखितरूपेण सूचिताः सन्ति: ये परिवाराः ऋणेन गृहं क्रियन्ते, तेषां कृते वाणिज्यिकव्यक्तिगतगृहऋणानां मध्ये भेदः न भवति प्रथमं द्वितीयं च गृहं भवति, तथा च न्यूनतमं पूर्वभुक्ति-अनुपातं १५% तः न्यूनं न भवति इति एकीकृतं भवति ।
"दैनिक आर्थिकसमाचार" इत्यस्य एकः संवाददाता विशेषतया शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकं यान् युएजिनं सूचनायाः अनन्यव्याख्यां दातुं आमन्त्रितवान्
सूचनायां एतदपि दर्शितं यत् राष्ट्रिय एकीकृतन्यूनतमपूर्वभुगतानानुपातस्य आधारेण चीनस्य जनबैङ्कस्य सर्वाणि प्रान्तीयशाखाः राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो इत्यस्य सर्वाणि प्रेषितकार्यालयाः च स्वतन्त्रतया अन्तर्गतप्रत्येकनगरस्य पूर्वभुगतानानुपातं निर्धारयिष्यन्ति नगरविशिष्टनीतिकार्यन्वयनस्य सिद्धान्तानुसारं तेषां अधिकारक्षेत्रं तथा च तेषां अधिकारक्षेत्रेण प्रत्येकस्य नगरस्य सर्वकाराणां नियामकआवश्यकतानां अनुसारं विभेदितन्यूनतमपूर्वभुगतानानुपातनीतिः निर्धारयितुं प्रत्येकस्मिन् न्यूनतमपूर्वभुगतानानुपातस्य निम्नसीमा निर्धारयितुं वा न्यायक्षेत्रस्य अन्तर्गतं नगरं ।
संवाददाता अवलोकितवान् यत् २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः घोषितवान् यत् नगरीयग्रामीणनिवासिनां कठोरविविधगृहाणां आवश्यकतानां उत्तमसमर्थनार्थं वाणिज्यिकव्यक्तिगतः राष्ट्रीयस्तरस्य आवासऋणं न प्राप्यते प्रथमद्वितीयगृहयोः भेदं कृत्वा न्यूनतमः पूर्वभुक्तिः अनुपातः एकरूपेण १५% भवति।
पान गोङ्गशेङ्गः अवदत् यत्, "अचलसम्पत्बाजारस्य स्थितिः भिन्ननगरेषु क्षेत्रेषु च बहु भिन्ना भवति। स्थानीयसरकाराः विभेदितव्यवस्थां स्वीकुर्वन्ति तथा च राष्ट्रियतलरेखायाः आधारेण स्वक्षेत्रस्य अन्तः न्यूनतमपूर्वभुगतानानुपातस्य निम्नसीमा निर्धारयितुं शक्नुवन्ति। तदतिरिक्तं वाणिज्यिकबैङ्काः ग्राहकस्य जोखिम-प्रोफाइलस्य आधारेण न्यूनतमं पूर्व-भुगतान-अनुपातं निर्धारयिष्यति तथा च विशिष्टं पूर्व-भुगतान-अनुपातं निर्धारयितुं ग्राहकेन सह वार्तालापं कर्तुं इच्छा भवति यतोहि 15% केवलं न्यूनतम-पूर्व-भुगतान-अनुपातः अस्ति, अतः वाणिज्यिक-बैङ्काः अस्य स्तरस्य आधारेण अधिकं भवितुम् अर्हन्ति ग्राहकस्य जोखिमस्य तेषां मूल्याङ्कनं केचन ग्राहकाः वदन्ति यत् मम धनं अस्ति, तत् दातुं शक्नुवन्ति च
एनबीडी: वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः मध्ये भेदं न कुर्वन्ति।
यान युएजिन् : १.केन्द्रीयबैङ्केन पूर्वमेव २४ सितम्बर् दिनाङ्के पत्रकारसम्मेलने प्रासंगिकाः विचाराः प्रस्ताविताः आसन्। प्रथमद्वितीयगृहयोः भेदः न करणं वस्तुतः द्वितीयगृहस्य सुधारस्य माङ्गल्याः समर्थनम् अस्ति । अतः बृहत् अपार्टमेण्ट्, द्वितीयसुइट् च युक्तानां केषाञ्चन विपणानाम् व्यवहारप्रदर्शनं तुल्यकालिकरूपेण उत्तमं भविष्यति । विपण्यस्य कृते केचन बृहत् अपार्टमेण्ट्-गृहाणि निरन्तरं तापयिष्यन्ति ।
एनबीडी: न्यूनतमं पूर्वभुक्ति-अनुपातं १५% तः न्यूनं न भवति इति एकीकृतं भवति अस्य सेटिंग्-कृते किं किं विचाराः सन्ति?
यान युएजिन् : १.अस्य अनुपातस्य निर्धारणस्य अत्यन्तं महत्त्वपूर्णः कोरः अस्ति यत् प्रत्येकं गृहक्रेतारं न्यूनतमं प्राधान्यं च पूर्वभुगतानानुपातं भोक्तुं शक्नोति। अतः १५% न्यूनतमः पूर्वभुक्ति-अनुपातः अस्ति, प्रथम-द्वितीय-गृहयोः कृते अपि समानः अस्ति, येन सर्वत्र गृहक्रेतारः न्यूनतमं छूटं भोक्तुं शक्नुवन्ति
एनबीडी: न्यूनतम-पूर्व-भुगतान-अनुपातस्य सूचनायां "नगर-विशिष्ट-नीति-कार्यन्वयनस्य सिद्धान्तस्य" अपि उल्लेखः अस्ति एकं विभेदितं न्यूनतमं पूर्वभुक्तिं अनुपातं नीतिं, तथा च न्यायक्षेत्रस्य अन्तर्गतं प्रत्येकस्मिन् नगरे न्यूनतमं पूर्वभुक्तिं निर्धारयति । एतत् सेटिंग् क्षेत्राणां कृते किं नीतिस्थानं आरक्षितं करोति, तथा च विभिन्नेषु प्रदेशेषु स्थावरजङ्गमनीतिविनियमने तस्य किं प्रभावः भवितुम् अर्हति?
यान युएजिन् : १.नगरविशिष्टनीतीनां कार्यान्वयनस्य नीतेः विषये विभिन्नाः स्थानीयताः एतत् एवं अवगन्तुं अर्हन्ति यत् प्रथमं प्रत्येकं स्थानीयतां अचलसम्पत्विनियमने स्वस्य स्वायत्ततां गृह्णीयात्, यत् अतीव महत्त्वपूर्णं भवति, द्वितीयं, नियमनस्य स्वायत्ततां नगर-सहितं संयोजितं भवितुमर्हति विशिष्टानि नीतयः, यतः प्रत्येकस्य स्थानीयतायाः भिन्नानि लक्षणानि सन्ति । अवश्यं अधिकांशस्थानेषु निरन्तरनीतिशिथिलतायाः मार्गदर्शनं अवश्यमेव अनुसरणं करणीयम्, परन्तु नीतेः केचन लक्षणानि भवितुम् अर्हन्ति ।
एनबीडी - भविष्ये विभिन्नेषु प्रदेशेषु आवासमूल्यानां प्रवृत्तिः कथं पश्यति?
यान युएजिन् : १.आवासमूल्यानि सामान्यतया स्थिराः भविष्यन्ति, किञ्चित् वर्धयिष्यन्ति च। यतः अद्यतन-अचल-सम्पत्-विपणात् अधिकं सकारात्मकं परिवर्तनं जातम् इति द्रष्टुं शक्यते । सम्पूर्णस्य स्थावरजङ्गमविपण्यस्य प्रदर्शनं दृष्ट्वा अहं मन्ये समग्ररूपेण गृहमूल्यानां प्रवृत्तिः उत्तमः भवितुमर्हति। विपण्यां आपूर्ति-माङ्ग-सम्बन्धे क्रमेण सुधारः अभवत्, यस्य सकारात्मकः प्रभावः आवासमूल्यानां स्थिरीकरणे भवति । अतः अधुना विपण्यं तलस्थाने अस्ति, अथवा क्षयस्य निवारणस्य, स्थिरीकरणस्य च सुस्थितौ अस्ति ।
दैनिक आर्थिकवार्ता