2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अचलसम्पत्-उद्योगस्य उचितवित्तपोषण-आवश्यकतानां पूर्तये केन्द्रीयबैङ्केन राज्यवित्तनिरीक्षणप्रशासनेन च नूतनाः नीतयः निर्गताः
२९ सितम्बर् दिनाङ्के सायं चीनस्य जनबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च केषाञ्चन अचलसम्पत्वित्तीयनीतीनां समयसीमाविस्तारार्थं द्वौ सूचनाः जारीकृतौ प्रथमं "चीनस्य जनबैङ्कः चीनबैङ्किंगबीमानियामकीयः च" इति अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासाय वर्तमानवित्तीयसमर्थने उत्तमं कार्यं कर्तुं आयोगस्य सूचना" सूचना" (यिन्फा [2022] सं. 254) विकासऋणं न्यासऋणं च इत्यादीनां विद्यमानवित्तपोषणस्य उचितविस्तारस्य समर्थनार्थं। प्रयोज्यकालः ३१ दिसम्बर २०२६ यावत् विस्तारितः अस्ति, द्वितीयं, "चीनस्य जनबैङ्कस्य सामान्यकार्यालयः तथा च वित्तीयनिरीक्षणप्रशासनस्य राज्यप्रशासनम्" यदि वाणिज्यिकसंपत्तिऋणप्रबन्धनविषये सामान्यकार्यालयस्य सूचनायाः प्रासंगिकनीतयः ( यिनबन्फा [२०२४] नम्बर ८) इत्यस्य प्रयोज्यकालः अस्ति, प्रयोज्यकालः ३१ दिसम्बर २०२६ यावत् विस्तारितः भविष्यति ।
२०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्के केन्द्रीयबैङ्कः पूर्व-चीन-बैङ्किंग्-बीमा-नियामक-आयोगः च संयुक्तरूपेण "यिन्फा [२०२२] क्रमाङ्कः २५४" जारीकृतवान् यत् विकासऋणं, न्यासऋणं च इत्यादीनां विद्यमानवित्तपोषणस्य उचितविस्तारस्य समर्थनं कृतवान् अचलसम्पत्कम्पनीनां कृते विकासऋणं, न्यासऋणं च इत्यादीनां विद्यमानवित्तपोषणस्य कृते, ऋणदातृणां अधिकारानां सुरक्षां सुनिश्चित्य, वित्तीयसंस्थाः, अचलसम्पत्कम्पनयः च व्यावसायिकसिद्धान्ताधारितं स्वतन्त्रतया वार्तालापं कर्तुं प्रोत्साहिताः भवन्ति, तथा च विद्यमानऋणविस्तारद्वारा सक्रियरूपेण समर्थनं प्रदास्यन्ति , परियोजनानां प्रवर्धनार्थं पुनर्भुक्तिव्यवस्थानां समायोजनं इत्यादीनां वितरणं सम्पन्नम्। अस्याः सूचनायाः निर्गमनदिनात् आरभ्य यदि अग्रिमषड्मासेषु ऋणस्य परिपक्वता भवति तर्हि मूलविनियमात् परं एकवर्षं यावत् तस्य विस्तारः कर्तुं शक्यते, ऋणवर्गीकरणं च समायोजितं न भवितुम् अर्हति ऋणप्रतिवेदनव्यवस्था तया सह सङ्गता भविष्यति।
अस्य अर्थः अस्ति यत् २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य २३ दिनाङ्कतः २०२३ तमस्य वर्षस्य मे-मासस्य २३ दिनाङ्कपर्यन्तं देयानि विकासऋणानि, न्यासऋणानि च इत्यादीनां वित्तपोषणस्य परिशोधनार्थं एकवर्षं यावत् विस्तारः कर्तुं शक्यते
अधुना केन्द्रीयबैङ्केन राज्यवित्तीयनिरीक्षणप्रशासनेन च केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिविस्तारार्थं सूचना जारीकृतस्य अनन्तरं यावत् उपर्युक्तऋणानां मूलधनं व्याजं च न परिशोधितं तावत्पर्यन्तं वाणिज्यिकबैङ्काः अधिकं विस्तारं कर्तुं शक्नुवन्ति उपर्युक्तविकासऋणानि न्यासऋणानि च 2026 तमस्य वर्षस्य अन्ते यावत् एतत् कदमः अचलसंपत्तिकम्पनीनां नकदप्रवाहस्य स्थितिं ऋणमूलधनं व्याजं च पुनर्भुक्तिदाबं च अधिकप्रभावितेण न्यूनीकरिष्यति।
संवाददाता ज्ञातवान् यत् अस्य पृष्ठतः एतत् न निराकर्तुं शक्यते यत् अचलसंपत्तिपरियोजनानां विक्रयदबावस्य कारणेन विकासकानां विक्रयपुनर्भुक्तिः तुल्यकालिकरूपेण मन्दः अभवत् कम्पनीषु, तथा च स्थावरजङ्गमकम्पनीभ्यः स्थिरं समर्थनं प्रदाति।
राष्ट्रीयसांख्यिकीयब्यूरोद्वारा प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमाष्टमासेषु राष्ट्रव्यापिरूपेण नवनिर्मितव्यापारिकआवासानाम् विक्रयक्षेत्रं ६०६ मिलियनवर्गमीटर् आसीत्, यत् विक्रयमात्रायां वर्षे वर्षे १८.०% न्यूनता अभवत् नवनिर्मितव्यापारिक आवासस्य ५.९७ खरब युआन् आसीत्, यत् २३.६% न्यूनता अभवत् । अस्मिन् एव काले अचलसम्पत्निवेशः, निर्माणस्य समाप्तिः, अचलसम्पत्कम्पनीनां कृते स्थापिताः निधिः इत्यादयः सूचकाः नकारात्मकवृद्धिं दर्शयन्ति स्म, यत् सूचयति यत् अचलसम्पत्कम्पनयः तुल्यकालिकरूपेण उच्चवित्तीयदबावे सन्ति, तेषां वित्तीयसुलभतायै अधिकनीतिसमर्थनस्य आवश्यकता वर्तते बाधाः ।
तस्मिन् एव काले केन्द्रीयबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिविस्तारार्थं जारीसूचना अचलसम्पत्विकासकम्पनीभ्यः विद्यमानसम्पत्त्याः अधिकं पुनरुत्थानं कर्तुं अपि च सहायतां करिष्यति तथा च पूंजीप्राप्त्यर्थं परिचालनस्थानं वर्धयिष्यति येन उपशमनं भवति पूंजी कारोबार दबाव।
संवाददाता अवलोकितवान् यत् २४ जनवरी २०२४ दिनाङ्के जारीकृते "यिनबनफा [२०२४] क्रमाङ्के ८" इति उल्लेखः अस्ति यत् परिचालनकालस्य मध्ये सम्पत्तिसम्बद्धस्य एव अनुरक्षणस्य, परिवर्तनस्य, अलङ्कारस्य, अन्यस्य च परिचालनस्य कृते परिचालनसम्पत्त्याः ऋणस्य उपयोगः कर्तुं शक्यते , सम्पत्तिनिर्माणार्थं वा क्रयणार्थं वा प्रतिस्थापनऋणग्राहकेन निर्मितं भागधारकऋणम् इत्यादीनि भूक्रयणार्थं, नवीननिर्माणपरियोजनायै वा अन्यप्रतिबन्धितक्षेत्रेषु वा न उपयुज्यन्ते। परिचालनसम्पत्त्याः ऋणस्य विस्तारात् पूर्वं तस्य उद्देश्यं स्पष्टतया वक्तव्यम् । २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं मानकीकृतसञ्चालनस्य उत्तमविकाससंभावनायुक्तानां च अचलसंपत्तिविकास उद्यमानाम् कृते राष्ट्रियव्यापारिकबैङ्काः उद्यमस्य तस्य समूहधारककम्पनीनां (समेकितसहायककम्पनीनां च) विद्यमानस्य अचलसम्पत्सम्बद्धानां ऋणानां मुक्तबाजारस्य च परिशोधनार्थं परिचालनसंपत्तिऋणं अपि निर्गन्तुं शक्नुवन्ति बन्धनम् ।
पूर्वं स्थावरजङ्गम-उद्योगस्य केचन जनाः संवाददातृभ्यः अवदन् यत् विगत-कतिपयेषु वर्षेषु बहवः अचल-सम्पत्-विकास-कम्पनयः कतिपयेषु नगरेषु केन्द्रीयक्षेत्रेषु नूतनानां च होटेल्-शॉपिङ्ग्-मॉल-कार्यालय-भवनानां अन्येषां वाणिज्यिक-अचल-सम्पत्त्याः निर्माणे निवेशं कृतवन्तः | बृहत् यात्रिकप्रवाहयुक्ताः नगरीयक्षेत्राणि/पर्यटनस्थलानि। अधुना बहवः परियोजनाः परिचालनकाले सन्ति यदि एताः सम्पत्तिः प्रभावीरूपेण पुनः सजीवीकरणं कर्तुं शक्नुवन्ति तथा च विकासकाः नूतनानि ऋणनिधिं प्राप्तुं शक्नुवन्ति तर्हि तेषां ऋणस्य परिशोधनस्य चूकस्य जोखिमः निःसंदेहं न्यूनीकरिष्यते।
२९ सितम्बर् दिनाङ्कस्य सायं नूतना नीतिः बहिः आगमिष्यति, वाणिज्यिकबैङ्काः नियन्त्रणीयजोखिमस्य आधारेण २०२६ तमस्य वर्षस्य समाप्तेः पूर्वं (मूलनीत्याः २ वर्षाणि यावत् विस्तारिता) उपर्युक्तशर्ताः पूरयन्तः अचलसम्पत्विकासकम्पनीभ्यः परिचालनऋणं निर्गन्तुं शक्नुवन्ति तथा स्थायिव्यापार। एतत् कदमः अचलसंपत्तिविकासकानाम् वाणिज्यिकबैङ्कानां च व्यावसायिकवार्तालापं कर्तुं दीर्घकालं प्राप्तुं साहाय्यं करिष्यति तथा च वाणिज्यिकअचलसम्पत्परियोजना यथायोग्यं परिश्रमं सम्पत्तिमूल्यमूल्यांकनं च सम्यक् सम्पन्नं करिष्यति, येन कम्पनीनां कृते विद्यमानसञ्चालनसम्पत्त्याः पुनः सजीवीकरणाय वित्तपोषणमार्गाणां विस्ताराय च अधिकविपुलानि अवसरानि सृज्यन्ते पर्यावरणं कृत्वा अचलसम्पत् उद्यमानाम् वर्तमानपूञ्जीकारोबारस्य अटङ्कस्य समाधानं कुर्वन्ति।
संवाददातारः अनेकेभ्यः स्रोतेभ्यः ज्ञातवन्तः यत् २९ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च एकतः बकायाविकासऋणानां पुनर्भुक्तिकालस्य विस्तारार्थं सूचना जारीकृता अचलसम्पत्कम्पनीनां कृते न्यासऋणं, अचलसम्पत्कम्पनीनां उपरि भारं महत्त्वपूर्णतया न्यूनीकरोति एकतः, अचलसम्पत्कम्पनीभ्यः "विद्यमानसञ्चालनसम्पत्त्याः पुनरुत्थानाय" तथा च परिचालनसंपत्तिऋणवित्तपोषणमार्गान् अधिकं विस्तारयितुं बैंकसंस्थाभिः सह वार्तालापं कर्तुं अधिकं समयं ददाति ऋणस्य बन्धकस्य च मूलधनं व्याजं च परिशोधयन्तु एतेन अचलसम्पत्बाजारे ऋणस्य जोखिमः पूंजीतरलता च दबावः न्यूनीकरिष्यते तथा च अचलसंपत्तिबाजारस्य स्थिरविकासं प्रवर्तयिष्यति।
दैनिक आर्थिकवार्ता