समाचारं

अचलसम्पत्वित्तीयपरिहारस्य एकं संकुलं त्वरितम् अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् २९ दिनाङ्कः : अचलसंपत्तिवित्तीयपरिहारस्य संकुलस्य कार्यान्वयनम् त्वरितम् अभवत्
सिन्हुआ न्यूज एजेन्सी संवाददाता वु यू, रेन् जुन् च
२९ तमे दिनाङ्के वित्तीयप्रबन्धनविभागेन पूर्वं घोषितस्य अचलसंपत्तिवित्तीयउपायानां संकुलं कार्यान्वितम्, यत्र विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं, व्यक्तिगतगृहऋणानां न्यूनतमपूर्वभुगतानानुपातस्य अनुकूलनं, वाणिज्यिकव्यक्तिगतगृहऋणव्याजदरमूल्यनिर्धारणे सुधारः च अन्तर्भवति तन्त्रम्, केषाञ्चन अचलसम्पत्वित्तीयनीतीनां अवधिं विस्तारयन्, किफायती आवासपुनर्वित्तपोषणस्य प्रासंगिकावश्यकतानां अनुकूलनं अन्येषां च उपायानां कृते।
विद्यमान बंधकव्याजदराणां विषये चीनस्य जनबैङ्केन बाजारव्याजदरनिर्धारणस्वयं नियामकतन्त्रस्य मार्गदर्शनं कृतम् यत् सिद्धान्ततः सर्वेषां वाणिज्यिकबैङ्कानां विद्यमानबन्धकऋणानां व्याजदरेषु बैचसमायोजनं कार्यान्वितं भवेत् ( including first, second and above) before october 31, 2024. एलपीआर माइनस 30 आधारबिन्दुभ्यः अधिकं बिन्दुवृद्ध्या विद्यमानानाम् बंधकानाम् कृते, एतत् एलपीआर माइनस 30 आधारबिन्दुभ्यः न्यूनं न भवति, तथा च नूतनानां कृते निम्नसीमायाः न्यूनं न भविष्यति वाणिज्यिकव्यक्तिगतगृहऋणव्याजदराणि वर्तमानकाले यस्मिन् नगरे नगरं स्थितम् अस्ति (यदि सन्ति) तस्मिन् कार्यान्विताः .
पूर्वभुक्ति-अनुपातस्य विषये चीनस्य जनबैङ्कः वित्तीयनिरीक्षणस्य राज्यप्रशासनं च संयुक्तरूपेण एकं सूचनां जारीकृतवन्तः यत् ऋणेन सह आवासक्रयणं कुर्वतां गृहेषु वाणिज्यिकव्यक्तिगतगृहऋणेषु प्रथमद्वितीयगृहयोः भेदः न भविष्यति, न्यूनतमपूर्वभुगतानानुपातः च १५% तः न्यूनं न यावत् एकीकृतं भविष्यति।
सूचनायाः अनुसारं राष्ट्रिय एकीकृतन्यूनतमपूर्वभुगतानानुपातस्य आधारेण चीनस्य जनबैङ्कस्य सर्वाणि प्रान्तीयशाखाः वित्तीयनिरीक्षणराज्यप्रशासनस्य सर्वाणि प्रेषितकार्यालयाः च स्वतन्त्रतया निर्धारयिष्यन्ति यत् स्वस्य अधिकारक्षेत्रस्य अन्तः प्रत्येकं नगरेण न्यूनतमं निर्धारितं कृतम् अस्ति वा इति नगरविशिष्टनीतिकार्यन्वयनस्य सिद्धान्तस्य अनुरूपं तथा च तस्य अधिकारक्षेत्रस्य प्रत्येकस्य नगरस्य सर्वकारस्य नियामकावश्यकतानां अनुरूपं विभेदितन्यूनतमपूर्वभुगतानानुपातनीतिषु तथा च अधिकारक्षेत्रेण प्रत्येकस्मिन् नगरे न्यूनतमपूर्वभुगतानानुपातस्य निम्नसीमा निर्धारयति .
तस्मिन् एव दिने चीनस्य जनबैङ्केन वाणिज्यिकव्यक्तिगतगृहऋणानां व्याजदरमूल्यनिर्धारणतन्त्रस्य सुधारस्य घोषणा अपि कृता, यत्र स्वतन्त्रवार्तालापः, विपण्योन्मुखसिद्धान्ताधारितं गतिशीलसमायोजनं च बलं दत्तम्
नवीनतमविनियमानाम् अनुसारं बंधकव्याजदरपुनर्मूल्यनिर्धारणचक्रस्य न्यूनतमं एकवर्षं यावत् प्रतिबन्धः निष्कासितः अस्ति। नवम्बर्-मासस्य १ दिनाङ्कात् आरभ्य नवहस्ताक्षरित-अनुबन्धैः सह प्लवमान-दर-बंधकाः बंधकं विहाय अन्यैः प्लवङ्ग-दर-ऋणैः सह सङ्गताः भविष्यन्ति, पुनः मूल्यनिर्धारणचक्रं च ऋणग्राहकेन ऋणग्राहकेन च स्वतन्त्रवार्तालापद्वारा निर्धारितं कर्तुं शक्यते विद्यमान बंधकऋणयुक्ताः पात्रऋणग्राहकाः बंधकव्याजदरेषु बिन्दुवृद्धिं समायोजयितुं वाणिज्यिकबैङ्कैः सह वार्तालापं कुर्वन्तः पुनः मूल्यनिर्धारणचक्रं समायोजयितुं शक्नुवन्ति।
तस्मिन् एव दिने चीनस्य जनबैङ्केन वित्तीयनिरीक्षणस्य राज्यप्रशासनेन च एकं सूचनां जारीकृतं यत् विकासऋणं, न्यासऋणं च इत्यादीनां विद्यमानवित्तपोषणस्य उचितविस्तारस्य समर्थनं कुर्वतीनां नीतीनां कृते प्रयोज्यकालः २०२६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं विस्तारितः अस्ति ;
तदतिरिक्तं चीनस्य जनबैङ्कस्य सामान्यकार्यालयेन २९ तमे दिनाङ्के सूचना जारीकृता यत् यत् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनार्थं किफायती आवासरूपेण उपयोगाय उचितमूल्येन सम्पन्नानाम् अविक्रीतव्यापारिकभवनानां अधिग्रहणे तथा च विपण्य-उन्मुख-प्रोत्साहनं अधिकं वर्धयितुं वित्तीयसंस्थानां अधिग्रहणसंस्थानां च कृते चीनस्य जनबैङ्केन किफायती आवासस्य पुनर्वित्तपोषणसम्बद्धानां विषयाणां समायोजनं अनुकूलनं च कर्तुं निर्णयः कृतः। वित्तीयसंस्थाभिः निर्गतानाम् योग्यऋणानां कृते चीनस्य जनबैङ्केन वित्तीयसंस्थानां कृते पुनः ऋणस्य अनुपातः ऋणमूलस्य ६०% तः १००% यावत् वर्धितः भविष्यति।
पूर्वं चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः २४ सितम्बर् दिनाङ्के राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने अचलसम्पत्समर्थनार्थं वित्तीयपरिहारस्य नूतनपरिक्रमस्य घोषणां कृतवान्, येन अचलसम्पत्विपण्यं स्थिरीकर्तुं स्पष्टसंकेतः प्रेषितः। (उपरि)
प्रतिवेदन/प्रतिक्रिया