समाचारं

यदि भवान् गणितस्य विषये कुशलः नास्ति तर्हि भवान् चिकित्सालयं गत्वा पञ्जीकरणं कर्तुं शक्नोति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यप्रकारस्य शिक्षणकठिनता इव गणितविकारस्य चिकित्सायाः प्रभावशीलता व्यक्तितः भिन्ना भवति, सर्वे बालकाः उपचारानन्तरं "सफलाः" न भविष्यन्ति

लिखित हुआंग सियु, लिंग जून

गणिते कुशलाः न सन्ति चेदपि इदानीं चिकित्सालये पञ्जीकरणं कर्तुं शक्नुवन्ति।

२४ सितम्बर् दिनाङ्के शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य चिकित्साविद्यालयेन सह सम्बद्धेन शङ्घाई-बालचिकित्साकेन्द्रेण एकं दस्तावेजं जारीकृतम् यत् “स्थानिक-गणित-शिक्षण-कठिनता-चिकित्सालये” अक्टोबर्-मासस्य ८ दिनाङ्के उद्घाट्यते इति अस्पतालस्य मानसिकस्वास्थ्यदलेन, शङ्घाई जिओ टोङ्ग विश्वविद्यालयस्य मनोविज्ञानविद्यालयेन च संयुक्तरूपेण अस्य चिकित्सालयस्य स्थापना कृता यथा एव एषा वार्ता अभिभावकसमूहेषु व्यापकरूपेण प्रसृता, तस्याः संख्या च विक्रीतवती

स्क्रीनशॉट स्रोतः सार्वजनिक खाता "शंघाई बाल चिकित्सा केन्द्र रोगी सेवा"

परन्तु चिन्तितानां मातापितृणां विपरीतम् अनेके नेटिजनाः तस्य उपमा "iq tax" इत्यनेन कृतवन्तः, तेषां मतं यत् एतत् "कृत्रिमरूपेण निर्मितं माङ्गं" इति ।केचन सहकारिणः "उत्तमं दुष्टं वा गणितं जन्मजातजीनैः निर्धारितं भवति

वस्तुतः "गणितीयविकारस्य" निदानं नैदानिकव्यवहारे अवश्यमेव अस्ति एकः तंत्रिकाविकासविकारः अस्ति यः डिस्लेक्सिया, डिस्ग्राफिया च सह "शिक्षणविकलाङ्गता (lds)" इत्यस्य अन्तर्गतं वर्गीकृतः अस्ति ।

झेजियांग विश्वविद्यालयस्य चिकित्साविद्यालयस्य बालचिकित्सालये विकासात्मकव्यवहारविभागस्य उपनिदेशिका वु लिङ्गलिंग् इत्यनेन गणितं शिक्षितुं कष्टानि बहवः बालकाः सम्मुखीकृताः सन्ति सा "चिकित्सासमुदायम्" अवदत् यत् गणितस्य कठिनताः एकान्ते न सन्ति इति अनिवार्यम् अत्यन्तं सम्भाव्यते यत् डिस्लेक्सिया तथा ध्यानस्य न्यूनता तथा एडीएचडी तथा सामाजिक, व्यवहारिक, भावनात्मकसमस्यानां च व्यापकविश्लेषणस्य व्यक्तिगतहस्तक्षेपस्य च आवश्यकता भवति, तथा च प्रभावाः व्यक्तितः भिन्नाः भवन्ति

कथं निदानं करणीयम् ?

शङ्घाई बालचिकित्साकेन्द्रस्य लेखस्य अनुसारं अस्मिन् समये उद्घाटनीयं बहिःरोगीचिकित्सालयं "तेषां छात्राणां लक्ष्यं भवति येषां गणितं, भौतिकशास्त्रं, रसायनशास्त्रम् इत्यादीनि शिक्षितुं कष्टं भवति, विशेषापेक्षायुक्तं बहिःरोगीचिकित्सालयं च अस्ति, पञ्जीकरणशुल्कं च अस्ति ३१६ युआन् । लेखः एतदपि बोधयति यत् न केवलं १८ वर्षाणाम् अधः एव, प्रौढानां अपि स्थानिककल्पनायाः कष्टानि सन्ति ।

चीनदेशे एतत् चिकित्सालयं दुर्लभम् अस्ति, परन्तु विदेशेषु अनेके चिकित्सासंस्थाः गणितस्य शिक्षणस्य कठिनतायाः निदानं चिकित्सासेवाश्च प्रदत्तवन्तः । मेलबर्नविश्वविद्यालयस्य मनोवैज्ञानिकविज्ञानविद्यालयस्य जालपुटस्य अनुसारं संस्थायाः संचालितं डिस्कैलकुलिया-चिकित्सालयं गणितीयशिक्षण-कठिनता-युक्तानां बालकानां प्रौढानां च कृते मूल्याङ्कनं प्रदातुं शक्नोति

स्क्रीनशॉट् स्रोतः : मेलबर्न विश्वविद्यालयस्य मनोवैज्ञानिकविज्ञानविद्यालयस्य वेबसाइट्

"येषु बालकेषु मया सम्पर्कः कृतः, तेषु प्रायः १/३ गणितशिक्षणकठिनताः सन्ति, वु लिङ्गलिंग् "मेडिकल सर्किल्" इत्यस्मै अवदत् यत् चिकित्सकीयदृष्ट्या, प्रायः विद्यालये तथा च बालस्य प्रदर्शनस्य गृहकार्यस्य च आधारेण भवति home.

वू लिङ्गलिंग् इत्यनेन परिचयः कृतः यत् गणितस्य शिक्षणं प्रमुखसूचनानिष्कासनं, डिकोडिंग्, तर्कः, स्थानिकचिन्तनं, कार्यस्मृतिः, दृश्यसन्धानम् इत्यादयः अनेके महत्त्वपूर्णाः कडिः समाविष्टाः सन्ति, तथा च मस्तिष्कस्य अग्रपार्श्विकप्रकोष्ठस्य हिप्पोकैम्पसस्य च कार्येण सह सम्बद्धम् अस्ति एकदा एतानि कार्याणि अकार्याणि भवन्ति तदा गणितं शिक्षणकठिनताः दृश्यन्ते।

वु लिङ्गलिंगस्य शिक्षणविकलाङ्गचिकित्सालये गणितविकलाङ्गतायाः निदानं प्राप्ताः बालकाः बालवाड़ीवर्गे प्राथमिकविद्यालयस्य द्वितीयश्रेणीपर्यन्तं केन्द्रीकृताः भवन्ति अस्य वयसः बालकाः सांस्कृतिकज्ञानस्य सम्मुखीभवितुं आरभन्ते यदि तेषां गणितं शिक्षितुं कष्टं भवति तथा च तेषां शैक्षणिकप्रदर्शनं सहपाठिनां स्तरात् महत्त्वपूर्णतया पृष्ठतः भवति तर्हि मातापितरः प्रायः घबराहटाः भविष्यन्ति, तेषां बालकान् वैद्यं द्रष्टुं आनेतुं प्रतीक्षां कर्तुं न शक्नुवन्ति

अचिरेण पूर्वं सा गणितशिक्षणस्य कष्टेन सह बालकं प्राप्तवती । अयं बालकः प्राथमिकविद्यालयस्य प्रथमश्रेण्यां एव प्रविष्टः अस्ति तथा च मानसिकगणितद्वारा १० मध्ये योगहरणं सम्पन्नं कर्तुं न शक्नोति तस्य सहायतार्थं अङ्गुलीनां उपयोगः आवश्यकः अस्ति तस्य १ तः ५० पर्यन्तं गणने अपि कष्टं भवति, येन तस्य मातापितरौ महतीं कष्टं जनयति।

वु लिङ्गलिंग् "चिकित्सासमुदायम्" अवदत् यत् गणितीयविकलाङ्गबालानां संख्याबोधः दुर्बलः, संख्यां कण्ठस्थं कर्तुं वा गणनायां वा कष्टं, बालवाड़ीयां समयस्य दिशायाः च दुर्बलबोधः च भवितुम् अर्हति विद्यालयं गत्वा गणनायां कठिनता, दुर्बल अमूर्तसंकल्पना तर्कक्षमता, अपर्याप्तस्थानिकचिन्तनम्, सूत्रप्रयोगे कठिनता इत्यादिरूपेण प्रकटितुं शक्नोति।

गम्भीरगणितविकलाङ्गाः बालकाः चिन्ता, अवसादादिभावनासमस्याः अपि प्राप्नुवन्ति, अध्ययनं कृत्वा अपि श्रान्ताः भवेयुः बालानाम् अधिकगम्भीरप्रकरणानाम् अपि सोमाटाइजेशनलक्षणं भविष्यति "विद्यालयं प्राप्तमात्रेण शिरोवेदना, उदरवेदना च, परन्तु गृहं प्राप्तमात्रेण ते उत्तमाः भवन्ति" इति ।

ज्ञातव्यं यत् गणितविकारः शिक्षणकौशलस्य विकासात्मकः विकारः अस्ति, अतः निदानकाले बौद्धिकविकलाङ्गता, दृष्टिः श्रवणशक्तिविकारः, तंत्रिकारोगाः, अन्ये च मानसिकमनोवैज्ञानिकरोगाः अवश्यमेव बहिष्कृताः भवेयुः

तदतिरिक्तं निदानं बालस्य स्वकीयक्षमतां परिवेशं च अवश्यं गृह्णीयात् । वु लिङ्गलिंग् इत्यनेन सूचितं यत् गणितविकारस्य निदानमापदण्डेषु एकः अस्ति : शैक्षणिकं वा व्यावसायिकं वा प्रदर्शनं वा दैनन्दिनजीवनस्य क्रियाकलापैः वा महत्त्वपूर्णः हस्तक्षेपः। "अन्यशब्देषु, निदानं तदा एव कर्तुं शक्यते यदा तया रोगी अध्ययनस्य, कार्यस्य, जीवनस्य च पर्याप्तं 'कार्यक्षतिः' भवति।"

यथा, यद्यपि केषाञ्चन बालकानां गणितशिक्षणस्य कतिपयानि कष्टानि सन्ति तथापि तेषां लक्षणं तुल्यकालिकरूपेण शिथिलशिक्षणवातावरणेषु (यथा दूरस्थक्षेत्रेषु विद्यालयेषु यदि कार्यात्मकता नास्ति तर्हि निदानस्य आवश्यकता नास्ति) परन्तु यदि बालकः अधिककठोरशिक्षणवातावरणे (यथा विकसितनगरे निजीविद्यालये) प्रविशति, छात्राणां आवश्यकताः च बहुधा वर्धन्ते तर्हि गणितशिक्षणकठिनताः दृश्यन्ते, येन बालस्य दैनन्दिनशिक्षणजीवने, निदानस्य च महत्त्वपूर्णः हस्तक्षेपः भविष्यति आवश्यकं भविष्यति .

डॉ. वू लिङ्ग्लिंग् (दक्षिणे) बहिःरोगीचिकित्सालये/झेजियांग विश्वविद्यालयस्य बालचिकित्सालये प्रदत्तं छायाचित्रम्

गणितविकारस्य चिकित्सा कथं करणीयम् ?

गणितविकलाङ्गतायाः चिकित्सा कथं भवति ? वू लिङ्गलिंग् इत्यनेन परिचयः कृतः यत् यदि गणितविकारः ध्यानक्षयस्य अतिसक्रियताविकारः, टिकविकारः, मनोदशाविकारः इत्यादिभिः सह संयोजितः भवति तर्हि औषधचिकित्सायाः समुचितरूपेण उपयोगः कर्तुं शक्यते सम्प्रति शुद्धगणितविकारस्य विशिष्टं औषधं नास्ति, बालस्य आयुः, संज्ञानात्मकस्तरः, तीव्रता, सहरोगलक्षणं च आधारीकृत्य व्यक्तिगतहस्तक्षेपस्य आवश्यकता वर्तते

वयः यावत् कनिष्ठः भवति तावत् हस्तक्षेपस्य प्रभावः उत्तमः भवति । वु लिङ्ग्लिङ्ग् इत्यनेन उक्तं यत् यद्यपि विद्यालये प्रवेशात् पूर्वं यावत् गणितविकारस्य निदानं न भवति तथापि एतादृशानां बालकानां प्रारम्भिकविकासे प्रायः लेशाः भवन्ति । यदि मातापितरः उत्सुकाः सन्ति तथा च समये एव ज्ञातुं शक्नुवन्ति यत् स्वसन्ततिनां संख्या-इन्द्रियं स्थानिक-इन्द्रियं च दुर्बलम् अस्ति, तथा च लक्षितं गहनं प्रशिक्षणं कुर्वन्ति तर्हि गणितस्य कठिनतासु किञ्चित्पर्यन्तं सुधारः कर्तुं शक्यते

वु लिङ्गलिंग् इत्यनेन प्रवर्तयितव्यं यत्, दुर्बलसंख्याबोधयुक्तानां बालकानां कृते जीवने सामान्यवस्तूनि गणयितुं, घण्टासु समयं पठितुं, गृहे अधिकसङ्ख्यासज्जानां व्यवस्थापनं च भौतिकवस्तूनाम् संख्यानां च सम्बन्धं स्थापयित्वा क्रीडायाः उपयोगः कर्तुं शक्यते , बालानाम् संख्याबोधं सुदृढं कर्तुं ।

"अन्तरिक्षज्ञानं तार्किकतर्कक्षमता च दुर्बलं बालकं जिगसॉ पहेली, पहेली, निर्माणखण्डं, तार्किकतर्कक्रीडा इत्यादीनां क्रीडनेन सुधारं कर्तुं शक्यते वु लिंग्लिंग् इत्यनेन उक्तं यत् क्रीडायाः पारिवारिकदृश्यानां च माध्यमेन बालकानां प्रारम्भिकहस्तक्षेपः न केवलं मातापितरौ वर्धयितुं शक्नोति। बालसम्बन्धः संयोजनेन उत्तमहस्तक्षेपप्रभावाः अपि प्राप्तुं शक्यन्ते।

सा अपि विशेषतया दर्शितवती यत् हस्तक्षेपस्य प्रभावं द्रष्टुं विविधप्रकारस्य शिक्षणकठिनतायुक्ताः बालकाः प्रत्येकं ३-६ मासेषु समीक्षायै चिकित्सालयं गन्तव्याः। एकतः हस्तक्षेपप्रभावः अवलोकयितुं शक्यते, अपरतः हस्तक्षेपविधिः कालान्तरे समायोजितुं शक्यते ।

परन्तु वु लिङ्गलिंग् इत्यनेन एतदपि स्वीकृतं यत् गणितस्य शिक्षणकठिनतानां सहितं विविधप्रकारस्य शिक्षणकठिनतानां कृते नैदानिकहस्तक्षेपस्य प्रभावशीलता व्यक्तितः भिन्ना भवति यद्यपि मातापितरः स्वसन्ततिनां क्षमतां अधिकतमं टैपं कर्तुं शक्नुवन्ति, यदि ते स्वसन्ततिं भवितुं इच्छन्ति "छात्राः" हस्तक्षेपद्वारा, कदाचित् तत् कार्यं न करिष्यति।

केचन मातापितरः अपि सन्ति ये विधिषु ध्यानं न ददति, स्वसन्ततिभ्यः प्रश्नान् उच्चतीव्रतापूर्वकं संकुचितं कर्तुं अपेक्षन्ते । वु लिङ्ग्लिंग् इत्यस्य मतेन एतस्य दृष्टिकोणस्य न केवलं अल्पः प्रभावः भवति, अपितु वास्तवतः बालस्य चिन्ता, अवसादः, विरोधाभासः च वर्धयितुं शक्नोति, बालस्य शिक्षणस्य अरुचिं दुर्गतिम् अयच्छति, तस्य शैक्षणिकप्रदर्शनं च दुर्गतिम् अकुर्वत्

एतादृशानां चिन्तितानां मातापितृणां सम्मुखे वु लिङ्गलिंग् केवलं तान् आश्वासयितुं प्रयतितुं शक्नोति: प्रत्येकं बालकं विशिष्टं भवति, यद्यपि शिक्षणस्य काश्चन कष्टाः सन्ति तथापि अन्ये बहवः प्रकाशमानाः बिन्दवः अपि सन्ति शैक्षणिकप्रदर्शने ध्यानं न दत्त्वा दृष्टिकोणं परिवर्तयितुं, बालस्य अन्येषां सामर्थ्यानां अन्वेषणं, सकारात्मकानुशासनं च कर्तुं श्रेयस्करम्।

झेजियांग विश्वविद्यालयस्य बालचिकित्सालये विकासात्मकव्यवहारविभागः दशवर्षेभ्यः अधिकं कालात् स्थापितः अस्ति विभागः शिक्षणकठिनतानां बालकानां चिकित्सां कुर्वन् अस्ति तथा च "शिक्षणविकलाङ्गानाम्" कृते विशेषं बहिःरोगीचिकित्सालयं उद्घाटितवान् अस्ति। वू लिङ्ग्लिंग् इत्यनेन उक्तं यत् "शिक्षणविकलाङ्गता" इति विशेषज्ञचिकित्सालयं उद्घाटयितुं चिन्ता सृजति न, अपितु मातापितरौ शिक्षकौ च स्वसन्ततिं अधिकतया अवगन्तुं साहाय्यं च कर्तुं, तेषां शिक्षणकौशलं आत्मविश्वासं च सुधारयितुम्, जीवने च उत्तमरीत्या अनुकूलतां प्राप्तुं च अनुमतिं ददाति।

"आटिज्म, ध्यान-अभाव-अतिसक्रियता-विकारः इत्यादयः विकासात्मक-व्यवहार-रोगाः इव शिक्षण-अक्षमतायाः रोगजननम् अपि रहस्यं वर्तते, उपचारस्य प्रभावशीलता अपि अनिश्चिता अस्ति। वयं शङ्कितानां शिक्षण-कठिनता-युक्तानां बालकानां शीघ्र-परीक्षणस्य, शीघ्र-निदानस्य च वकालतम् कुर्मः। अस्माकं हस्तक्षेपस्य आवश्यकता वर्तते बाल्यकाले प्रारम्भे यदा मस्तिष्के प्रबलप्लास्टिसिटी भवति, परन्तु वयम् अपि आशास्महे यत् मातापितरः स्वसन्ततिनां बौद्धिकविकासस्य प्राकृतिकनियमानां सम्भाव्यसीमानां च आदरं करिष्यन्ति, अत्यधिकहस्तक्षेपस्य प्रतिउत्पादकप्रभावं च परिहरन्ति" इति वु लिङ्गलिंग् अवदत्।