2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/चेन लैन, observer.com इत्यस्य स्तम्भकारः
अस्मिन् सेप्टेम्बरमासे यथा क्रमेण आगच्छन्ति आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य वाणिज्यिकविमानमण्डलम् अपि अत्यन्तं सजीवम् अस्ति । केवलं दशदिनानन्तरं वयं अन्यं भारीभारयुक्तं रॉकेटपुनर्प्राप्तिपरीक्षाविमानं दृष्टवन्तः ।
२२ सितम्बर् दिनाङ्के १३:४० वादने जियाङ्गसु डीप् ब्लू एरोस्पेस् कम्पनी लिमिटेड् इत्यनेन आन्तरिकमङ्गोलियादेशस्य "डीप् ब्लू एरोस्पेस् एजिना बैनर स्पेसपोर्ट्" इत्यत्र नेबुला-१ इत्यस्य प्रथमं उच्च-उच्चतायां ऊर्ध्वाधर-पुनर्प्राप्ति-उड्डयनपरीक्षणं कृतम् परन्तु दुर्भाग्येन अन्तिमे क्षणे रॉकेटः न्यूनः अभवत्, प्रायः सिद्धः उड्डयनः दुर्भाग्येन प्लवमानः अग्निग्रहणं च कृत्वा समाप्तः ।
चित्रम् १ उड्डयनकाले नेबुला-१ पुनर्प्राप्तिपरीक्षणबाणः (स्रोतः: deep blue aerospace)
चित्रम् २ नेबुला-१ पुनर्प्राप्तिपरीक्षा बाणः अग्निम् आदाय अवतरणस्य अनन्तरं भूमौ पतितः (स्रोतः: deep blue aerospace)
आधिकारिकपत्रविज्ञप्तौ उक्तं यत् - पुनःप्रयोगयोग्यस्य एकचरणीयस्य रॉकेटशरीरस्य उड्डयनपरीक्षायाः अन्तिम-अवरोहण-पदे असामान्यता अभवत्, परीक्षण-अभियानं च पूर्णतया सफलं न अभवत् "नेबुला-१ प्रथमा उच्च-उच्च-पुनर्प्राप्ति-उड्डयन-परीक्षण-रूपरेखा" इत्यस्य अनुसारं कुलम् ११ प्रमुखाः परीक्षण-सत्यापन-कार्यं भवति अस्मिन् उड्डयन-परीक्षणे तेषु १० सफलतया सम्पन्नम्, केवलं एकं बन्द-अवरोहणं च सम्पन्नं न जातम् .
चित्रम् ३ नेबुला-१ परीक्षणरॉकेटपुनर्प्राप्तिमिशनस्य समाप्तिः (स्रोतः: डीप ब्लू एरोस्पेस्)
वस्तुतः अनेकेषां एयरोस्पेस्-उत्साहिनां कृते एतत् अत्यन्तं परिचितं चित्रम् अस्ति । अस्माभिः सर्वैः अद्यापि स्मर्तव्यं यत् भिन्न-भिन्न-अपलिंग-स्थानैः, भिन्न-भिन्न-शूटिंग्-कोणैः च विडियोषु विशाल-रॉकेट-ज्वालायां पतितानां आश्चर्यजनक-दृश्यानि |. परन्तु तत् बहुवर्षपूर्वम् आसीत्, तत् स्थानं पृथिव्याः परे पार्श्वे आसीत्, तस्य रॉकेटस्य स्थाने फाल्कन् ९ इति स्थापनीयम् आसीत् ।
चित्रम् ४ बाजः ९ अवतरितुं असफलः अभवत् (स्रोतः: spacex)
चीनस्य पुनःप्रयोगयोग्यानां रॉकेटानां कृते फाल्कन् ९ इति आदर्शः सन्दर्भः च इति वक्तुं नावश्यकता वर्तते । अन्तरं तु एतत् यत् तस्मिन् समये फाल्कन ९ एकः एव आसीत्, पराजयं च इच्छति स्म, परन्तु अद्य चीनदेशे शतं पुष्पाणि प्रफुल्लितानि सन्ति, अनेकानि कम्पनयः च युगपत् उन्नतिं कुर्वन्ति
यत् आनन्ददायकं तत् अस्ति यत् यद्यपि नेबुला-१ अस्मिन् समये अवतरितुं असफलः अभवत् तथापि अत्यन्तं समीक्षकैः नेटिजनैः सह मीडिया-जनतायाः च सर्वसम्मत्या प्रशंसा प्राप्ता अस्ति वर्तमान-अन्तर्जाल-पारिस्थितिकीतन्त्रे यत्र ट्रोल्-इत्यस्य प्रचलनं वर्तते, सर्वत्र ट्रोल्-इत्यस्य च प्रचलनं वर्तते, तत्र एतत् अत्यन्तं दुर्लभम् अस्ति ।
एतेन इदमपि ज्ञायते यत् मस्केन एरोस्पेस् क्षेत्रे वकालतम्, सफलतया च अभ्यासितं परीक्षण-त्रुटि-पुनरावृत्ति-विकास-प्रतिरूपं चीनीय-अन्तरिक्षयात्रिकैः, नियामक-अधिकारिभिः, माध्यमैः, जनसामान्यैः च स्वीकृतम् अस्ति अस्माकं विश्वासस्य कारणम् अपि अस्ति यत् नूतना परीक्षण-त्रुटि-संस्कृतिः जडं कृतवती अस्ति, सा पारम्परिक-शून्य-प्रतिगमन-व्यवस्थायाः पूरकं भविष्यति, वाणिज्यिक-वायु-अन्तरिक्षस्य त्वरिततायै च सहायकं भविष्यति |.
पारम्परिकपरिभाषया पूर्णविफलतां प्राप्तस्य तारापोतस्य प्रथमं उड्डयनं सफलतां वक्तुं कस्तूरी कर्तुं शक्नोति । अतः, डीप ब्लू एरोस्पेस् इत्यस्य एतस्य परीक्षणस्य सफलता इति परिभाषितुं अतिशयोक्तिः न कर्तव्या अपि च, अस्य उड्डयनस्य तकनीकीविस्तारः, आव्हानानि च सामान्यानि न सन्ति ।
डीप् ब्लू एरोस्पेस् इत्यस्य अन्तिमपुनर्प्राप्तस्य परीक्षणरॉकेटस्य नेबुला एम इत्यस्य तुलने नेबुला-१ रॉकेटस्य व्यासः एकमीटर् इत्यस्मात् न्यूनात् ३.३५ मीटर् यावत् वर्धितः, ऊर्ध्वता ७ मीटर् तः प्रायः २१ मीटर् यावत् वर्धिता, तथा च टेक् -off thrust ५ टनतः ३.३५ मीटर् यावत् विस्तारितः अस्ति । अयं व्याप्तिः अत्यन्तं चुनौतीपूर्णः अस्ति । वर्षद्वयाधिकपूर्वं नेबुला एम-किलोमीटर्-पुनर्प्राप्तिपरीक्षायाः अनन्तरं अष्टम-अकादमी आफ् एयरोस्पेस्-विज्ञान-प्रौद्योगिकी, ब्लू एरो एरोस्पेस् च तत् गृहीतवन्तः । अधुना डीप् ब्लू एरोस्पेस् न केवलं शीर्षत्रयेषु पुनः आगतः, अपितु अनेकेषु पक्षेषु अपि अतिक्रान्तवान् ।
नेबुला-१ चीनस्य प्रथमः उच्च-उच्चता-पुनर्प्राप्ति-परीक्षणः अस्ति यत् कक्षायां स्थापयितुं शक्यते इति प्रक्षेपण-वाहनस्य, अपि च एषः विश्वस्य एकमात्रः पुनर्प्राप्ति-परीक्षण-रॉकेटः अस्ति यः प्रत्यक्षतया कक्षायां स्थापयितुं शक्यते इति रॉकेटस्य उप-चरणस्य उपयोगं करोति . इदं २०१४ तमे वर्षे spacex इत्यनेन परीक्षितस्य f9r dev (पूर्वं grasshopper v1.1 इति नाम्ना प्रसिद्धस्य) इत्यस्य बहु सदृशम् अस्ति ।रॉकेटस्य शरीरं प्रत्यक्षतया कक्षीयरॉकेटस्य प्रथमचरणस्य उपयोगं करोति, तन्तुयुक्तैः विमोचनीयैः अवरोहणपदैः सुसज्जितः अस्ति, ग्रहीतुं त्रीणि इञ्जिनानि उपयुज्यते off, अवतरितुं च एकस्य इञ्जिनस्य उपयोगं करोति । अस्मिन् परीक्षणविमानयाने घरेलुपुनर्प्राप्तिपरीक्षायां प्रथमवारं वायुतले इञ्जिनं निरुद्धं कृत्वा एकस्मिन् इञ्जिने परिणतम्
चित्र 5 spacex f9r dev पुनर्प्राप्ति परीक्षण बाण (स्रोतः: spacex)
नेबुला-१ उपचरणस्य परीक्षणरॉकेटः डीप् ब्लू एरोस्पेस् इत्यनेन पूर्णतया स्वतन्त्रतया विकसितैः थण्डर्-आर द्रव-आक्सीजन-मिट्टीतेल-इञ्जिनैः त्रीभिः सुसज्जितः अस्ति । इदं चीनस्य प्रथमं पुनः उपयोगयोग्यं तरलरॉकेटइञ्जिनम् अस्ति यस्मिन् मुख्यसंरचनायाः ९०% अधिकं भागः उच्चतापमानस्य मिश्रधातुः 3d मुद्रणप्रौद्योगिक्याः उपयोगेन अभिन्नरूपेण निर्मितः अस्ति इदं परीक्षणं चीनदेशे मुक्तचक्रस्य द्रवस्य आक्सीजनस्य मट्टीतेलस्य सुई बोल्ट् इञ्जिनस्य प्रथमः उड्डयनपरीक्षा अपि अस्ति । मट्टीतेलस्य इञ्जिनस्य थ्रस्ट् समायोजनस्य समस्यायाः समाधानार्थं सर्वोत्तमः अभियांत्रिकी-अभ्यासः इति नाम्ना पिनबोल्ट्-प्रौद्योगिकी मुक्तचक्र-द्रव-इञ्जिनस्य प्रौद्योगिकी-शिखरेषु अन्यतमम् अस्ति अस्य परीक्षणस्य केन्द्र-इञ्जिनेन १७९ सेकेण्ड्-पर्यन्तं यावत् उड्डयनस्य कालखण्डे ११०% तः ५८% पर्यन्तं, १% इत्यस्मात् उत्तमसटीकतायां, थ्रस्ट्-समायोजनं कृतम्
चित्र 6 थण्डर-आर द्रव आक्सीजन मट्टीतेल इञ्जिन (स्रोतः: deep blue aerospace)
नियन्त्रणप्रौद्योगिक्याः दृष्ट्या अस्मिन् परीक्षणे उच्च-उच्चतायाः ऊर्ध्वाधर-पुनर्प्राप्ति-स्थितौ प्रणोदकस्य १/५ तः न्यूनस्य उथले टङ्कस्य कम्पनस्य अवस्थायाः सटीक-वृत्ति-नियन्त्रणस्य सफलतया सत्यापनम् अभवत् तस्मिन् एव काले चल-आधार-आधारित-उच्च-सटीक-स्व-संरेखण-प्रौद्योगिक्याः उपयोगः तथा च टेक-ऑफ्-रोल्-टू-इञ्जेक्शन-प्रक्षेपण-प्रौद्योगिक्याः उपयोगेन रॉकेटस्य सीधा-स्थापन-स्थितौ परिवर्तनं विना सर्वेषु दिक्षु प्रक्षेपण-आवश्यकताम् पूरयितुं शक्यते भविष्ये, भिन्न-भिन्न-उड्डयन-मिशन-सज्जीकरणं बहु सरलं कर्तुं शक्नोति, अनुकूलनक्षमतायां च सुधारं कर्तुं शक्नोति । तदतिरिक्तं, इष्टतमनियन्त्रणाधारितं पुनर्प्राप्तिप्रक्षेपवक्रअनुकूलनं मीटरस्तरीयं परिशुद्धतामार्गदर्शन-एल्गोरिदम् च प्रारम्भिकरूपेण सत्यापितं, तदनन्तरं कक्षाप्रवेश + पुनर्प्राप्ति इष्टतमनियन्त्रणपद्धतेः कृते अभियांत्रिकीसत्यापनं च कृतम्
डीप् ब्लू एरोस्पेस् इत्यनेन उक्तं यत् नेबुला-१ इत्यस्य लैण्डिंग् लेग् चीनदेशे अभियांत्रिकी-अनुप्रयोगे प्रवेशं कृत्वा प्रथमं लैण्डिंग् बफर-यन्त्र-उत्पादम् अस्ति । कक्षा-चरणस्य रॉकेटस्य कठोरभार-आवश्यकतानां पूर्तये सर्वकार्बन-तन्तु-संरचनायाः सह तन्त्रस्य निर्माणं भवति । १.२ टनतः अधिकं न भारं कृत्वा रॉकेटस्य रिक्तभारस्य १०% तः न्यूनं भवति इति व्ययेन शेषप्रणोदकेन सह रॉकेटस्य प्रथमस्य उपचरणस्य कुलभारः १५ टनात् अधिकं न भवति, वेगः अधिकः नास्ति ३ मीटर्/सेकेण्ड् इत्यस्मात् अधिकं, तथा च मनोवृत्तिकोणः ५ ° प्रकरणात् अधिकः नास्ति, सुरक्षितः, विश्वसनीयः, मृदुः च अवरोहणः ।
एकः उदयमानः निजी-वाणिज्यिक-रॉकेट-कम्पनी इति नाम्ना तस्याः प्रथमः पूर्ण-परिमाणस्य बाण-पुनर्प्राप्ति-परीक्षायाः ९०% अधिकं तान्त्रिक-लक्ष्यं प्राप्तम्, तथा च समाप्तेः प्रमाणं तारा-पोतस्य प्रथम-उड्डयनात् दूरम् अतिक्रान्तवान्
परन्तु चीनदेशस्य रॉकेट्-पुनर्प्राप्ति-दौडः ज्वर-क्षेत्रे प्रविष्टा अस्ति । डीप ब्लू, ब्लू एरो तथा अष्टम अकादमी, स्टार ग्लोरी, एयरोस्पेस साइंस एण्ड इण्डस्ट्री इत्येतयोः अतिरिक्तं एयरोस्पेस् विज्ञानं प्रौद्योगिकी च प्रथमा अकादमी चीन एरोस्पेस् विज्ञानं प्रौद्योगिकी च, गैलेक्सी पावर इत्यादयः निकटतया अनुसरणं कुर्वन्ति। तियानबिङ्ग्-प्रौद्योगिकी, पूर्वीय-अन्तरिक्षं, एयरोस्पेस्-इञ्जिनं, बाण-प्रौद्योगिकी इत्यादयः अपि सन्ति । ते अपि सज्जाः सन्ति, शीघ्रमेव पुनःप्रयोगस्य पायलट् क्लबे सम्मिलिताः भविष्यन्ति।
विश्वस्य वायु-अन्तरिक्ष-उद्योगस्य इतिहासे एतादृशी विशाल-परिमाणस्य विपण्य-प्रतियोगिता कदापि न अभवत्, यत्र उच्च-रणनीतिक-महत्त्वं, तान्त्रिक-सामग्री च अस्ति शीतयुद्धकाले अमेरिका-सोवियत-सङ्घयोः मध्ये अन्तरिक्ष-दौडः वाणिज्यिक-लक्ष्याणां विरुद्धं आसीत्, अमेरिकन-महाद्वीपे स्पेस-एक्स्-ब्लू-ओरिजिन्-योः मध्ये असममित "दौडः" एकपक्षीयः परिणामः अभवत् अस्माकं कृते अपेक्षायाः सर्वकारणानि सन्ति यत् चीनस्य पुनःप्रयोगयोग्यः रॉकेट-दौडः सम्यक् प्रतिस्पर्धात्मक-विपण्य-आधारितः विश्वस्य सर्वाधिकं व्यय-प्रभावी अन्तरिक्ष-प्रक्षेपण-वाहनं उत्पादयिष्यति |.
एतादृशे सम्यक् प्रतिस्पर्धात्मके विपण्ये कुशलं "परीक्षण-त्रुटि-पुनरावृत्तिः" अनिवार्यतया स्वाभाविकः विकल्पः भविष्यति ।
दशवर्षपूर्वं फाल्कन ९ इत्यस्य क्रमशः अवरोहणविफलतायाः चित्राणि विश्वस्य एरोस्पेस् प्रेक्षकाणां कृते महत् दृश्यप्रभावं जनयन्ति स्म । मस्कः अधिकाधिकं रूढिवादीनां वायु-अन्तरिक्ष-उद्योगाय नूतनं विचारं आनयत् । स्पेसएक्स् इत्यस्य सफलता सिद्धयति यत् वाणिज्यिक-वायु-अन्तरिक्षस्य क्रीडायाः भिन्नाः मार्गाः भवितुम् अर्हन्ति, नवीनता च अनिवार्यम् अस्ति ।
स्पेसएक्स् इत्यनेन वैश्विक-वायु-अन्तरिक्ष-प्रक्रिया प्रभाविता, परन्तु चीन-देशात् अधिकं कोऽपि प्रभावः न अभवत् । यदा अन्तर्जालः मस्कस्य विषये निन्दात्मकतायाः परिपूर्णः अस्ति, तदा वाणिज्यिक-वायु-अन्तरिक्षस्य बीजानि केषाञ्चन जनानां हृदयेषु पूर्वमेव मूलं स्थापितानि सन्ति । २०१५ तमे वर्षे दशकैः बन्दं नीति-जालकं उद्घाटितम्, ततः परं चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगः वन्यरूपेण चालयितुं आरब्धवान्
दशकैः वयं आयाते, पचने, आत्मसातीकरणे, ततः पुनः सृष्टौ च निपुणाः अस्मत् । मस्क इत्यस्य समानैः आदर्शैः चीनस्य स्टार्टअप एरोस्पेस् उद्यमिनः अनिवार्यतया फाल्कन ९ इत्यस्य तकनीकीविचारं ज्ञात्वा सूचनाप्रौद्योगिकी-उद्योगात् उत्पन्नस्य नित्यं परीक्षणस्य त्रुटिस्य च द्रुतपुनरावृत्तेः विकासस्य प्रतिरूपं शीघ्रमेव आलिंगितवन्तः दिग्गजानां स्कन्धेषु स्थित्वा अस्माभिः चक्रस्य पुनराविष्कारः न करणीयः ।
परन्तु परीक्षण-त्रुटियोः उच्चदक्षता उच्चनिवेशस्य मूल्येन आगच्छति, अतः महत् जोखिमं ग्रहीतुं आवश्यकम् अस्ति । उत्तरदायित्वस्य ऐतिहासिकजडतायाः च कारणात् सुरक्षितं विश्वसनीयं च शून्यकरणपरम्परां प्रथमं भङ्गं कर्तुं राष्ट्रियदलस्य सम्भावना नास्ति । स्टार्टअप-संस्थासु नियामकानाम्, पूंजी-विश्वासस्य च क्रमेण स्थापनस्य आवश्यकता वर्तते । प्रारम्भिकवर्षेषु अदम्यप्रयत्नानाम् माध्यमेन चीनदेशस्य वाणिज्यिक-अन्तरिक्षयात्रिकाः स्वक्षमताम् मूल्यं च सिद्धवन्तः, परीक्षण-त्रुटि-प्रतिरूपेण च नियामक-पूञ्जी-समर्थनं प्राप्तम् एतत् महत्त्वपूर्णं कारणं यत् अन्तिमेषु वर्षेषु रॉकेट्-कम्पनयः स्वस्य विकासं त्वरितवन्तः, द्रव-रॉकेट्-समूहाः क्रमेण उद्भूताः, पुनःप्रयोगयोग्य-रॉकेटस्य दौडः च निरन्तरं तापितः अस्ति
भवान् अवलोकितवान् स्यात् यत् सितम्बरमासे ब्लू एरो तथा डीप ब्लू एरोस्पेस् इत्येतयोः पुनःप्रयोगपरीक्षायोः मध्ये केवलं २ मासाभ्यः अधिकं समयः आसीत् तथा च ३० जून दिनाङ्के तियानबिङ्ग् प्रौद्योगिक्याः "परीक्षणधावनं परीक्षणविमानरूपेण परिणतम्" इति दुर्घटना। एतेन पूर्णतया ज्ञायते यत् चीनस्य वायु-अन्तरिक्ष-नियामक-अधिकारिणः न केवलं नित्य-परीक्षण-दोषस्य, द्रुत-पुनरावृत्तेः च विकास-प्रतिरूपं स्वीकुर्वन्ति, प्रोत्साहयन्ति च, अपितु वाणिज्यिक-वायु-अन्तरिक्ष-विकासस्य प्रति सकारात्मकं मुक्तं च दृष्टिकोणं निरन्तरं निर्वाहयन्ति, तेषां कार्यदक्षता अपि उच्चा अस्ति एषा स्वागतयोग्या प्रगतिः अस्ति।
अस्मिन् वर्षे आरभ्य ओरिएंटल स्पेस, इन्टरस्टेलर ग्लोरी, चाइना साइंस एण्ड् टेक्नोलॉजी एरोस्पेस् इत्यादीनां बहूनां रॉकेटकम्पनीनां वित्तपोषणं बृहत् परिमाणं प्राप्तम् अस्ति । मेमासात् आरभ्य डीप् ब्लू एरोस्पेस् इत्यनेन वित्तपोषणस्य चत्वारि नवीनपरिक्रमाः, बी, बी१, बी२, बी३ च ३ मासानां अन्तः सम्पन्नाः, येन एकबिलियनयुआन्-अधिकं धनं ताडितम् यदा वर्तमान उद्यमपुञ्जबाजारः न्यूनतया क्षीणः अस्ति तथा च नूतनाः स्टार्टअप-संस्थाः वित्तपोषण-कठिनतानां सामनां कुर्वन्ति, तदापि प्रमुखाः रॉकेट-कम्पनयः पूंजी-समर्थनं प्राप्तुं शक्नुवन्ति तथा च परीक्षण-त्रुटि-पुनरावृत्ति-मार्गं अविचलतया अनुसरणं कर्तुं शक्नुवन्ति, येन चीनस्य वाणिज्यिक-वायु-अन्तरिक्षस्य भविष्ये अस्मान् विश्वासः भवति | उद्योग।
मस्क तथा स्पेसएक्स इत्येतयोः धन्यवादेन वर्षाणां कृते "परीक्षण-त्रुटि"-शिक्षणस्य माध्यमेन नित्यं परीक्षण-उड्डयनस्य माध्यमेन तथा च फाल्कन-9 तथा स्टारशिप-इत्यस्य उच्च-प्रोफाइल-विफलतायाः, अस्माकं मीडिया-जनता च स्वाभाविकतया चीनीय-वायु-अन्तरिक्ष-उद्यमानां परीक्षण-त्रुटि-विफलतां स्वीकुर्वन्ति |. असफलता एव सफलतायाः माता इति वयं बाल्यकालात् एव जानीमः। परन्तु यदि प्रत्येकं असफलतायाः कृते पर्याप्तं वास्तविकं धनं दातव्यं भवति, यथा पूर्वं यदा रॉकेट-प्रक्षेपणं विफलं जातम् आसीत्, तर्हि अद्यापि तस्य बदनाम कर्तुं बहु जनाः धावन्ति भविष्यन्ति अधुना, तेषां प्रतिक्रियादातारः न्यूनाः न्यूनाः भवन्ति ।
नेबुला-१ इत्यस्य पुनर्प्राप्तिः असफलः अभवत्, सर्वेभ्यः पक्षेभ्यः प्रतिक्रिया अपि अत्यन्तं सकारात्मका आसीत्, येन परीक्षण-त्रुटि-प्रतिरूपस्य स्वीकारः अधिकं वर्धयितुं शक्नोति । एकदा परीक्षणदोषः संस्कृतिः जातः तदा कार्यक्षमतायाः महती उन्नतिः भविष्यति, भविष्यं च अधिकं प्रतीक्षितुम् अर्हति ।
अस्य परीक्षणस्य अनन्तरं डीप् ब्लू एरोस्पेस् इत्यनेन घोषितं यत् अस्य परीक्षणस्य सारांशस्य आधारेण तथा च तकनीकीदोषाणां शून्यीकरणस्य आधारेण नवम्बरमासे पुनः उच्च-उच्चतायाः ऊर्ध्वाधर-पुनर्प्राप्ति-मिशनं करिष्यति केवलं मासद्वयस्य पुनरावृत्तिसमयः, एषः परीक्षणदोषस्य कार्यक्षमता । वयं निर्दोषप्रक्षेपणं पुनर्प्राप्तिः च अपेक्षयामः।
आगामिवर्षे नेबुला-१ इत्यस्य प्रथमं कक्षायां उड्डयनम् अपि वयं प्रतीक्षामहे। अस्य सर्वाधिकं आकर्षणं यत् प्रथमस्य उड्डयनस्य अनन्तरं तत्क्षणमेव पुनः प्राप्तं भविष्यति चीनस्य प्रथमस्य कक्षीयरॉकेटस्य प्रथमचरणस्य पुनर्प्राप्तिः नेबुला-१ इत्यनेन अधिकतया प्राप्ता भविष्यति।
चित्र 7 केचन घरेलुनिजीस्वामित्वयुक्ताः पुनःप्रयोगयोग्याः रॉकेट् (सत्यपरिमाणं न) (स्रोतः लेखकः/सम्बद्धाः रॉकेटकम्पनयः)
न च अन्येषां प्रतियोगिनां बलं न्यूनीकर्तुं अर्हति। ब्लू एरो इत्यस्य सुजाकु ३, गैलेक्सी पावर इत्यस्य पल्लास् १, तियानबिङ्ग् टेक्नोलॉजी इत्यस्य तियानलोङ्ग ३ च सर्वाणि प्रथमस्तरीयं पुनःप्रयोगयोग्यं भवितुं डिजाइनं कृतम् अस्ति तथा च सर्वे आगामिवर्षे प्रथमं विमानं करिष्यन्ति। यद्यपि प्रथमं उड्डयनं पुनः न प्राप्स्यति तथापि पुनर्प्राप्त्यर्थं एतत् महत्त्वपूर्णं सोपानम् अस्ति । यथा इन्टरस्टेलर ग्लोरी इत्यस्य हाइपरबोलिक ३ इत्यस्य विषये, नेबुला १ इव, प्रथमे उड्डयनसमये पुनः प्राप्तुं योजना अस्ति । यदि सर्वं सम्यक् भवति तर्हि आगामिवर्षस्य अन्ते यावत् प्रक्षेपणं कृत्वा पुनः प्राप्तं भविष्यति।
चीनदेशस्य पुनःप्रयोगयोग्यरॉकेटस्य दौडः वस्तुतः अधुना एव आरब्धः, रोमाञ्चकारी च पराकाष्ठा अद्यापि आगमिष्यति । कः उत्तिष्ठन् अग्रणीः भवितुम् अर्हति, कः अन्त्यपर्यन्तं धैर्यं धारयितुं शक्नोति, जगतः गर्वं च कर्तुं शक्नोति, अद्यापि अज्ञाताः सन्ति। परन्तु एकं वस्तु निश्चितं यत् पुनःप्रयोज्य-रॉकेटानाम् साक्षात्कारः परिपक्वता च दीर्घकालीन-उच्च-प्रक्षेपण-व्ययस्य महतीं न्यूनीकरणं करिष्यति, तथा च विविध-वायु-अन्तरिक्ष-अनुप्रयोगानाम् प्रचारं लोकप्रियीकरणं च महतीं प्रवर्धयिष्यति |. अन्तरिक्षपर्यटनात् आरभ्य मंगलग्रहस्य उपनिवेशीकरणपर्यन्तं, विशालसौरविद्युत्केन्द्रेभ्यः चन्द्राधारपर्यन्तं, क्षुद्रग्रहखननात् आरभ्य ताराान्तरविमानपर्यन्तं ताराणां उपरि दृष्टिः अस्माकं विविधाः स्वप्नाः अपि शीघ्रमेव साकाराः भविष्यन्ति |.
नेबुला-१ इत्यस्य उच्च-उच्चतायाः ऊर्ध्वाधर-पुनर्प्राप्ति-उड्डयनपरीक्षा चीनस्य वाणिज्यिक-वायु-अन्तरिक्ष-विकासस्य इतिहासे "सफल-विफलता" इति अभिलेखिता भविष्यति भविष्यत्पुस्तकानि यत् स्मरिष्यन्ति तत् तस्य अग्रणीभावना, ऐतिहासिकं महत्त्वं च भविष्यति ।