समाचारं

चिकित्सासंस्थानां कृते "प्रथमं कोटिं करोतु" इति प्रचारः किमर्थं असहजः।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापारस्य आरम्भात् पूर्वं डींगं मारयित्वा चिकित्सालयस्य नामधेयेन अभिनयं कृत्वा किं अस्मिन् मिथ्याप्रचारः अन्तर्भवति? किं चिकित्सासौन्दर्यसंस्थाः पर्यवेक्षणात् पलायित्वा यथाशक्ति फलानां कटनीं कुर्वन्तु इति वक्तुं शक्यते? तस्य अर्थः नास्ति।

ड्रैगन झू丨मीडिया टिप्पणीकार

▲▲▲

"लक्ष्यं प्रथमं १० कोटिं अर्जयितुं वर्तते!"

"प्रथमं शतकोटिरूप्यकाणि कुर्वन्तु" इति आक्रोशस्य अर्थः स्यात् यत् संलग्नस्य चिकित्सालये कृते तस्य अर्थः स्वसमवयस्कानाम् मर्दनस्य गौरवः, बहु धनं अर्जयितुं च आनन्दः, परन्तु सामान्यजनस्य कृते अतीव कठोरः हृदयविदारकः च अस्ति चिकित्सासंस्थानां कृते १० कोटिरूप्यकाणां "लघुलक्ष्यस्य" अन्तर्गतं सहस्राणि जनाः वेदनाम् अपि च आपदां प्राप्नुयुः । किम् एतादृशं किमपि विषये स्मितं कृत्वा उद्घोषयितुं युक्तम् ?

अस्मिन् विषये २८ सितम्बर् दिनाङ्के गुइझोउ प्रान्ते गुइयाङ्ग नगरस्वास्थ्यब्यूरो इत्यस्य एकः प्रासंगिकः व्यक्तिः अवदत् यत् "सिन्जुक्सिङ्गे गुइयाङ्ग अस्पताल" गुइयाङ्ग नगरस्वास्थ्यब्यूरो इत्यस्य पर्यवेक्षणसूचौ न समाविष्टम्, स्वास्थ्यब्यूरो इत्यनेन च एतस्य चिकित्सायाः अनुमोदनं न कृतम् संस्था।प्रतिष्ठानं व्यापाराय उद्घाटितं नास्ति। पूर्वं ज़िन् जक्सिङ्ग् संस्थापकश्च सामाजिकमञ्चेषु प्रतिक्रियाम् अददुः यत्, "वयं सौन्दर्यचिकित्सायाः चिकित्सालयः अस्मत्, न तु जीवनरक्षकचिकित्सालये" इति ।

उभयपक्षयोः प्रतिक्रियाभिः नूतनाः प्रश्नाः उत्थापिताः - यद्यपि चिकित्सासौन्दर्यचिकित्सालयाः जनानां सामान्यबोधेन चिकित्सालयात् भिन्नाः सन्ति तथापि ते चिकित्साक्षेत्रस्य एव सन्ति, तेषां स्थापना च तदनुरूपनियमानां विनियमानाञ्च अनुसरणं करणीयम् यत् तत्र सम्बद्धाः संस्थाः शल्यक्रियायाः अनुमोदनं पारितवन्तः वा इति योग्यता अनुमोदनम् ? व्यापारस्य आरम्भात् पूर्वं डींगं मारयित्वा चिकित्सालयस्य नामधेयेन अभिनयं कृत्वा किं अस्मिन् मिथ्याप्रचारः अन्तर्भवति? किं चिकित्सासौन्दर्यसंस्थाः पर्यवेक्षणात् पलायित्वा यथाशक्ति फलानां कटनीं कुर्वन्तु इति वक्तुं शक्यते? तस्य अर्थः नास्ति।

व्यावसायिकनीतिशास्त्रस्य स्तरं प्रति पुनः। स्वास्थ्यं स्वास्थ्यस्य कुञ्जी अस्ति तथा च जीवनं परस्परं निर्भरं भवति; एते शब्दाः प्रत्येकस्य चिकित्साशास्त्रस्य छात्रस्य परिचिताः भवेयुः। अस्य अर्थः अस्ति यत् वैद्याः, चिकित्सालयाः च परामर्शशुल्कात् अविच्छिन्नाः न सन्ति, परन्तु ते धनं प्राप्तुं मुक्ततया वक्तुं न शक्नुवन्ति । सामान्ये स्वस्थे च समाजे चिकित्सालयेषु वैद्येषु च अवश्यमेव उत्तमं प्रतिफलं भवितुमर्हति, यत् सामाजिकसञ्चालनस्य तर्कस्य पूर्णतया अनुरूपं भवति तथापि उपर्युक्तस्य चिकित्सालयस्य नग्नलाभस्य अन्वेषणं जनान् वैद्यानां व्यावसायिकतायाः व्यावसायिकनीतिशास्त्रस्य च विषये शङ्कां जनयति .

एकदा कस्यचित् चिकित्सालयस्य प्राथमिकं साधनं धनं प्राप्तुं भवति तदा तस्य दैनन्दिनव्यवहारः अवश्यमेव विकृतः भविष्यति तदतिरिक्तं चिकित्सायाः निहितव्यावसायिकसीमायाः कारणात् सामान्यजनानाम् कृते एतत् ज्ञातुं असम्भवं यत् चिकित्सालयः लाभाय चिकित्सां करोति वा इति। अधिकं धनं प्राप्तुं केचन चिकित्सालयाः निदानस्य चिकित्सायाः च वस्तूनाम्, परीक्षायाः आवश्यकतायाः, शुल्कस्य मानकानां इत्यादिषु अनेकेषु पक्षेषु छेदनं कृतवन्तः यद्यपि चिकित्सालयाः बहु धनं अर्जयन्ति तथापि रोगिणां अविश्वासः अपि वर्धमानः अस्ति । लाभार्थिनः वृत्तिः उद्योगस्य उत्तरदायित्वं अभिभूतं कर्तुं अनुमन्यते चेत् रोगानाम् चिकित्सायाः, जीवनरक्षणस्य च विपरीतम् भविष्यति इति निःसंदेहम्।

वस्तुतः वर्षेषु एतादृशः लाभस्य कोलाहलः असामान्यः न अभवत् । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं २०२२ तमस्य वर्षस्य जनवरीमासे गुआङ्गडोङ्ग-नगरस्य डोङ्गुआन्-नगरस्य काङ्गहुआ-अस्पतालस्य सारांशसमागमस्य चित्रं अन्तर्जाल-माध्यमेन प्रसारितम् । चित्रे एकस्मिन् भोजनालये भोजनं कुर्वन्तः जनानां समूहः दृश्यते, तथा च बैनरेण लिखितम् अस्ति यत् "नववर्षस्य स्वागतं महता बलेन, तथा च शल्यक्रियाकक्षः धनेन परिपूर्णः अस्ति!"; news" to celebrate "the door of our hospital" आपत्कालीनसेवानां संख्या २० लक्षं अधिका अभवत्।" "सर्वं धनम्" अत्र, "२० लक्षं" तत्र, एतादृशी मनमाना प्रायः जनस्य भावनां तर्कशीलतां च दंशयति, वैद्यानां रोगिणां च मध्ये पूर्वाग्रहं विरोधं च वर्धयति।

कालः परिवर्तमानः अस्ति, चिकित्साशृङ्गारः खलु जीवनस्य उत्तमतायै उद्दिश्यते, तत् च केकस्य उपरि आइसिंग् अस्ति । परन्तु सर्वथा धनस्य अनुसरणार्थं कानूनी नैतिकतलरेखाः उपेक्षमाणः एतादृशः व्यवहारः चिकित्सा-उद्योगः यथा भवितुम् अर्हति तथा न भवेत्