समाचारं

byd: सर्वाधिकं अनुसंधानविकासव्ययः व्यययन्तु, अधिकतमं धनं च अर्जयन्तु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अनेके सूचीकृताः कारकम्पनयः वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनदत्तांशं प्रकाशितवन्तः, तेषु byd "सर्वतोऽपि नेत्रयोः आकर्षकः बालकः" अभवत्

यद्यपि सर्वे उत्तीर्णाःवर्षस्य प्रथमार्धे byd इत्यस्य कारविक्रयः वर्षे वर्षे 28.5% वर्धितः, यत्र सञ्चितविक्रयः 1.61 मिलियनं वाहनानां अधिकः अभवत् तथापि byd इत्यस्य "रिपोर्ट् कार्ड्" इत्यस्य कृते २०२४ तमस्य वर्षस्य प्रथमार्धे अद्यापि बहवः जनाः आश्चर्यचकिताः अभवन्, अनेके जनाः अपि आश्चर्यचकिताः अभवन् ।

byd इत्यस्य वित्तीयप्रतिवेदनानुसारं वर्षस्य प्रथमार्धे byd group इत्यस्य कुलराजस्वं प्राप्तम्प्रायः ३०१.१२६ अरब युआन्, वर्षे वर्षे प्रायः १५.७६% वृद्धिः, शुद्धलाभः च प्रायः १३.६३१ अरब युआन्, वर्षे वर्षे २४.४४% वृद्धिः, यस्मिन् वाहनसम्बद्धव्यापार-आयः २२८.३१७ अरब-युआन्, क वर्षे वर्षे ९.३३% वृद्धिः अभवत् ।

तथा च याङ्गवाङ्ग, फाङ्गबाओ इत्यादीनां उच्चस्तरीयमाडलानाम् सफलतायाः कारणात् byd इत्यस्य वाहनव्यापारस्य सकललाभमार्जिनं २३.९७% इत्येव अधिकम् अस्ति, यत् वर्षे वर्षे ३.३% वृद्धिः अस्ति, यत् मोटरवाहनक्षेत्रे प्रबलस्थाने स्थापयति उद्योग।

परन्तु यदा मूलदत्तांशः वर्धितः तदा byd इत्यस्य सायकललाभः न्यूनः अभवत्, २०२३ तमे वर्षे ८६०० युआन् इत्यस्मात् अस्मिन् वर्षे प्रथमार्धे ८५०० युआन् यावत् अभवत् । समग्रवित्तीयप्रतिवेदनदत्तांशस्य वर्धनेन सह तथा च विपण्यां उच्चस्तरीयमाडलस्य संख्यायाः कारणात्, घटमानस्य सायकललाभस्य एतत् प्रदर्शनं सर्वथा असामान्यम् अस्ति

यदि भवान् byd इत्यस्य कार-निर्माण-तर्कस्य परिचितः अस्ति तर्हि एतां स्थितिं अवगन्तुं भवतः कृते कठिनं न भवति । यतः byd इत्यनेन सर्वदा "तकनीकी समानतायाः" आग्रहः कृतः अस्ति तथा च अधिकांशजनानां सामर्थ्यं भवति इति उत्तमाः काराः प्रदाति । byd उन्नतप्रौद्योगिकीम् न गोपयिष्यति, परन्तु शीघ्रमेव अत्यन्तं मुख्यधारा-उत्पादानाम् प्रचारं करिष्यति, "लघुलाभानां परन्तु द्रुत-कारोबारस्य" माध्यमेन अनुसंधान-विकास-व्ययस्य साझेदारी करिष्यति, तथा च प्रौद्योगिक्याः आनयितव्यय-लाभांशं शीघ्रमेव टर्मिनल-मूल्ये प्रतिबिम्बयिष्यति विक्रयस्य प्रवर्धनार्थं प्रौद्योगिकीप्रगतेः उपयोगेन ततः उच्चविक्रयद्वारा व्ययस्य पुनर्प्राप्त्यर्थं byd इत्यनेन उच्चप्रौद्योगिक्याः एकीकरणं उच्चलाभप्रदर्शनस्य च प्राप्तिः अभवत्

सामान्यतया उत्पाद-एकक-मूल्यानां निरन्तरं न्यूनीकरणं, सायकल-लाभस्य न्यूनता च अस्य अर्थः अस्ति यत् कम्पनीयाः परिचालन-स्थितौ समस्या अस्ति, यतः कार-विक्रयणं कार-कम्पनीनां मूल-आयः भवति आदर्शः इव अस्य वर्षस्य प्रथमार्धे इतिहासे सर्वोत्तमवित्तीयप्रतिवेदनं दत्तवान् चेदपि सायकलमूल्यानां न्यूनतायाः लाभस्य च कारणेन तस्य स्टॉकमूल्यं क्षीणं जातम् परन्तु यदा byd इत्यस्य विषयः आगच्छति तदा सर्वे आशावादी मनोवृत्तिं स्थापयितुं शक्नुवन्ति।

रहस्यं byd इत्यस्य ऊर्ध्वाधर-आपूर्ति-शृङ्खलायां अस्ति । औद्योगिकशृङ्खलां उपरि विस्तारं कृत्वा मूल्ययुद्धस्य कारणेन कारस्य मूल्यं न्यूनीकृत्य अपि, यावत् विक्रयमात्रा पर्याप्तं उत्तमः भवति, तावत्पर्यन्तं स्केलप्रभावस्य पूर्णतया उपयोगः कर्तुं शक्यते तथा च सम्पूर्णे औद्योगिकक्षेत्रे उचितलाभः अर्जितुं शक्यते श्रृङ्खला, कम्पनी उत्तमं गतिं निर्वाहयितुं शक्नोति।

अतः अन्याः कारकम्पनयः byd इत्यस्य कार्यस्य प्रतिलिपिं किमर्थं न कुर्वन्ति? किं त्वं न इच्छसि ? उत्तरं वस्तुतः byd इत्यस्य वित्तीयप्रतिवेदने अन्यस्मिन् प्रमुखे आकृतौ निगूढम् अस्ति - अनुसन्धानविकासव्ययः।

byd धनं दहनं जानाति

अतीव क्रूरं तथ्यं अस्ति यत् यद्यपि अद्यत्वे बहवः कारकम्पनयः स्वसंशोधनस्य प्रचारं कुर्वन्ति तथापि वस्तुतः अधिकांशकारकम्पनीनां शोधविकासव्ययः अद्यापि तेषां विपणनव्ययात् न्यूनः एव अस्ति अपि च, अधिकाधिकं अनुसंधानविकासव्यययुक्ताः अधिकांशकम्पनयः नवीनशक्तयः सन्ति येषां आदर्शवास्तुकला, आपूर्तिशृङ्खला च तुल्यकालिकरूपेण अपरिपक्वाः सन्ति । पारम्परिककारकम्पनीषु केवलं byd इत्यस्य अनुसंधानविकासनिवेशः एव तस्य विपणननिवेशात् बहु अधिकः अस्ति ।

यद्यपि विपणनव्ययेषु अनुसंधानविकासव्ययेषु च समाविष्टाः विशिष्टवस्तूनि असङ्गतसांख्यिकीयकैलिबर्-कारणात् भिन्नानि सन्ति तथापि एषः आँकडा पूंजीनिवेशस्य अनुपातं सर्वाधिकं यथार्थतया न प्रतिबिम्बयति, परन्तु एतत् अनुसंधानविकासे byd-संस्थायाः बलं अपि प्रतिबिम्बयितुं शक्नोति byd इत्यस्य "नवाचार-आधारित" दर्शनं यत् अधिकं सहजतया प्रतिबिम्बयितुं शक्नोति तत् तस्य अनुसंधानविकासनिवेशस्य शुद्धलाभस्य अनुपातः अस्ति ।

वर्षस्य प्रथमार्धे byd इत्यनेन कुलम् १३ अरब युआन् इत्येव धनं प्राप्तम्, यत् चीनीयसूचीकृतकारकम्पनीषु सर्वाधिकम् अस्ति तथापि तस्मिन् एव काले अनुसन्धानविकासयोः अधिकं धनं निवेशितं, २० अरब युआन् इत्येव धनं प्राप्तम् byd न केवलं सर्वाधिकं धनं अर्जयति, अपितु अनुसन्धानविकासयोः सर्वाधिकं व्ययः अपि करोति।

अपि च, byd इत्यस्य अनुसंधानविकासव्ययः तस्य शुद्धलाभात् अधिकः इति तथ्यं केवलं 2011 तः अधुना 2024 तमे वर्षे यावत् byd इत्यस्य शुद्धलाभात् अधिकः अस्ति।अद्यपर्यन्तं byd इत्यनेन अनुसन्धानविकासयोः १५० अरब युआन् अधिकं निवेशः कृतः, एषः आकङ्कः अनेकेषां कारकम्पनीनां विपण्यमूल्यं अपि अतिक्रमयति ।

नवीनता राजा

अनुसंधानविकासस्य निवेशात् वयं द्रष्टुं शक्नुमः यत् byd इत्यस्य सफलता न केवलं तत्कालीनस्य लाभांशस्य कारणेन अस्ति, अपितु वाङ्ग चुआन्फु इत्यनेन आरम्भादेव एतस्य पटलस्य पहिचानः कृतः इति कारणतः अपि अस्ति। वस्तुतः २००२ तमे वर्षे २००३ तमे वर्षे च आरभ्य byd क्रमशः विद्युत् बैटरी तथा संकरप्रौद्योगिक्याः अनुसन्धानविकासनिधिषु बहुधा निवेशं कर्तुं आरब्धवान् । यदि नूतनाः ऊर्जावाहनानि दीर्घकालं यावत् विपणेन न मान्यतां प्राप्नुवन्ति, केवलं निवेशः, निर्गमः च नास्ति, चेदपि byd मोबाईलफोन-पेचकानां निर्माणेन धनं अर्जयति, तथा च नूतनानां ऊर्जावाहनानां "निर्वाहं" कर्तुं निश्चितः अस्ति

२०२० तमे वर्षे byd इत्यस्य प्रौद्योगिकीसञ्चयः अन्ततः गुणात्मकं परिवर्तनं प्राप्तवान् चीनस्य वाहन-उद्योगस्य ।

विगतवर्षे byd इत्यनेन प्लग-इन्-हाइब्रिड्-वाहनानां ईंधन-उपभोग-मानकं "2-युगे" आनयत् तथा च यी सिफाङ्ग-प्रौद्योगिक्याः निलम्बनस्य मोटर-टोर्क्-इत्यस्य च सटीकं नियन्त्रणं प्राप्तम् . byd इत्यनेन मुख्यधाराविपण्ये लोकप्रियाः qin श्रृङ्खलाः song श्रृङ्खलाः च निर्मिताः, तथैव उच्चस्तरीयविपण्ये सफलतां प्राप्तवन्तः dengshi, yangwang, fangbao इत्यादयः अपि निर्मिताः सन्ति

तथा च तल-स्तरीय-बैटरी-शक्ति-अर्धचालकात् आरभ्य उच्च-स्तरीय-स्मार्ट-केबिन-प्रणाली, मेघ-चैसिस्, यी सिफाङ्ग-इलेक्ट्रॉनिक-नियन्त्रणम् इत्यादिषु यावत्, byd-इत्यनेन पूर्ण-स्टैक्-स्व-विकसित-प्रौद्योगिकी-प्रणाल्याः निपुणता प्राप्ता अस्ति, या "अटन्" भवितुं न बिभेति "" ।

एकस्मिन् अर्थे चीनस्य वाहन-उद्योगाय byd इत्यस्य महत्त्वपूर्णं महत्त्वं चीनस्य वाहन-बाजारे स्वतन्त्र-कार-कम्पनीनां प्रथम-क्रमाङ्कस्य विक्रय-मात्रायां भवितुं न अनुमन्यते, अपितु स्वतन्त्रतया अभिनव-नवीन-ऊर्जा-प्रौद्योगिकीनां माध्यमेन चीनीय-मानक-वाहन-उद्योग-प्रणालीनां समुच्चयस्य विकासः अस्ति

वाहनक्षेत्रे विलम्बेन विकसितः देशः इति नाम्ना चीनदेशः विदेशीयकारकम्पनीनां छायायां बहुकालात् अस्ति विदेशेभ्यः बाधाः।

इदानीं नूतनानां ऊर्जावाहनानां परिवर्तनस्य अवसरं गृहीत्वा चीनदेशेन स्वकीया तान्त्रिकव्यवस्था स्थापिता, जर्मनी-जापानी-अमेरिकन-वाहनानां तुलने चीनदेशे स्वायत्तवाहनानां विपण्यं प्रौद्योगिकी-स्थितिं च अपि विपर्यस्तं कृतम् अस्ति एते सर्वे चीनीयकारकम्पनीनां समूहस्य दीर्घकालीनस्य निरन्तरस्य च प्रयत्नस्य कारणेन सन्ति ये सक्रियरूपेण नवीनतां कुर्वन्ति, यथा byd।

अन्ते लिखन्तु

byd इत्यनेन यत् भग्नं तत् न केवलं चीनस्य वाहनानां विकासे बाधां जनयन्तः तान्त्रिकबाधाः, अपितु स्वातन्त्र्यं परिचयात् न्यूनम् इति वाहन-उद्योगस्य वैचारिक-मुद्रा अपि अस्ति

वाहनम् एकः प्रौद्योगिकी-प्रधानः उद्योगः अस्ति, विपण्य-प्रतियोगिता च प्रौद्योगिकी-प्रतियोगिता भवितुम् अर्हति । परन्तु विगतदशकद्वये यथा केवलं परिपक्वविदेशीयप्रौद्योगिकीनां आयातेन लाभः प्राप्तुं शक्यते, चीनीयवाहनविपणनं अनुसंधानविकासापेक्षया विपणनविषये अधिकं केन्द्रितं जातम्, निर्माणं च क्रयणवत् महत्त्वपूर्णं नास्ति byd इत्यादिषु स्वसंशोधनेषु दीर्घकालं यावत् आग्रहं कुर्वन्तः कारकम्पनीनां समूहस्य सफलतायाः कारणात् अधिकानि चीनीयकारकम्पनयः, तथैव चीनदेशे सट्टेबाजीं कुर्वन्तः विदेशीयाः कारकम्पनयः च अन्ततः जागृत्य स्थानीयसंशोधनेषु बहुधा निवेशं कर्तुं आरभन्ते तथा च विकासः, यः विपण्यप्रवृत्तेः उत्पत्तिं अनुसन्धानं कर्तुं भूमिकां निर्वहति । अस्यैव कारणात् विगतवर्षद्वये वयं चीनस्य नूतनानां ऊर्जावाहनानां प्रफुल्लतां द्रष्टुं समर्थाः अस्मत्, स्वविकसितप्रौद्योगिक्याः गभीरता, विस्तारः च निरन्तरं सुधरति |.