2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नेटकॉम नवीन कार २९ सितम्बर् दिनाङ्के लिंग न्यू एनर्जी इत्यस्य वाणिज्यिकवाहनानां मूलवास्तुकलानां अन्तर्गतं प्रथमं मॉडलं वुलिंग् होङ्गगुआङ्ग् शुद्धविद्युत्संस्करणं आधिकारिकतया प्रक्षेपितम् श्रेणी ६९,८००-७२,८०० युआन् अस्ति । नूतनं कारं नूतनं व्यावहारिकरूपं डिजाइनसंकल्पनाम् अङ्गीकुर्वति तथा च पञ्चषट् आसनानां द्वौ स्थानविन्यासविकल्पौ अपि प्रदाति। शक्तिदृष्ट्या अस्य कारस्य पृष्ठभागस्य उत्पादनमोटरः अस्ति यस्य अधिकतमशक्तिः ७५ किलोवाट् अस्ति ।
wuling hongguang शुद्धविद्युत् संस्करणस्य आधिकारिकविक्रयमूल्यम् | |
कार मॉडल | विक्रयमूल्यं (१०,००० युआन्) २. |
३००कि.मी.व्यावहारिकम् | 6.98 |
३००कि.मी.मानकप्रकारः | 7.28 |
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी |
तस्मिन् एव काले नूतनकारेन प्रक्षेपणउपहारानाम् अपि धनं प्रक्षेपितम् । इतः परं देशे सर्वत्र उपयोक्तारः wuling auto app, wuling auto mini program इत्यादीनां आधिकारिक-ऑनलाइन-चैनेल्-माध्यमेन wuling hongguang शुद्ध-विद्युत्-संस्करणस्य आदेशं दातुं शक्नुवन्ति, तथा च नूतन-ऊर्जायाः उच्च-गुणवत्ता-विकास-परिणामान् साझां कर्तुं शक्नुवन्ति, तत्क्षणमेव प्रक्षेपण-उपहारस्य आनन्दं च लब्धुं शक्नुवन्ति |. एकं जादुई कार प्रतिस्थापन उपहाररूपेण, भवन्तः पुरातनं कारं प्रतिस्थापयन् 5,000 युआन प्रतिस्थापन अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति, आर्थिकशक्ति-उपहाररूपेण, भवन्तः कारं क्रीणन्ते (स्थापनं विहाय) 3.5kw एसी चार्जिंग ढेरं प्राप्नुवन्ति। अत्र विशेषः राष्ट्रियदिवसस्य उपहारः अपि अस्ति अधुना 7 अक्टोबर् पर्यन्तं यदि भवान् आधिकारिकमञ्चे wuling hongguang शुद्धविद्युत्संस्करणं आदेशयति तर्हि 1,000 युआन् निक्षेपं 2,000 युआन् द्वारा प्रतिपूर्तिं कर्तुं शक्नोति। तदतिरिक्तं, व्यापकस्य नवीन ऊर्जा वाणिज्यिकवाहनविपण्यस्य आवश्यकतानां पूर्तये अधिकधननिर्मातृणां शुद्धविद्युत्वाहनानां उपयोगं कर्तुं अनुमतिं दातुं, wuling hongguang शुद्धविद्युत्संस्करणेन स्वस्य प्रक्षेपणलाभेषु राष्ट्रियनीतिछूटं योजितम् अस्ति यदि भवान् अधुना आदेशं ददाति। भवन्तः अधिकतमं व्यापकं छूटं 32,200 युआन् आनन्दं प्राप्तुं शक्नुवन्ति।
रूपस्य दृष्ट्या, wuling hongguang शुद्धविद्युत् संस्करणं नूतनं व्यावहारिकं डिजाइनसंकल्पनं स्वीकरोति तथा च आगमनात्मकतत्त्वानि समाविष्टानि सन्ति, यत् 14 न्यूनवायुप्रतिरोधविवरणैः सह अपि अनुकूलितं कृतम् अस्ति, यत् न केवलं दृश्यानुभवं अधिकं फैशनं करोति, अपितु अधिकं सुधारयति वाहनस्य सहनशक्तिप्रदर्शनम्। तस्मिन् एव काले नूतनकारः उपयोक्तृभ्यः चयनार्थं त्रयः कारवर्णाः अपि प्रदाति : पोलर व्हाइट्, क्लियर स्काई सिल्वर, टङ्गस्टन् ग्रे च । शरीरस्य आकारस्य दृष्ट्या अस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४५१५/१७२५/१७९०मि.मी., चक्रस्य आधारः २८५०मि.मी.
आन्तरिकस्य दृष्ट्या नूतनं कारं तुल्यकालिकं सरलं आन्तरिकं डिजाइनं स्वीकुर्वति तथा च अधिकव्यावहारिकतायै ८-इञ्च् प्लवमानं केन्द्रीयनियन्त्रणपर्दे सुसज्जितम् अस्ति तदतिरिक्तं नूतनकारः अद्यापि केन्द्रीयनियन्त्रणे वातानुकूलननियन्त्रणार्थं भौतिकगुटिकां धारयति । सुरक्षायाः दृष्ट्या नूतनं कारं एबीएस एण्टी-लॉक ब्रेकिंग सिस्टम्, ईबीडी इलेक्ट्रॉनिक ब्रेक फोर्स डिस्ट्रीब्यूशन सिस्टम्, एलईडी हेडलाइट् इत्यादिभिः सक्रियसुरक्षाविन्यासैः सुसज्जितम् अस्ति, तथा च वैकल्पिकेन मुख्यचालकवायुबैगेन सुसज्जितम् अस्ति
wuling hongguang शुद्धविद्युत्संस्करणं वैकल्पिकं 2+3 पञ्चसीटरं 2+2+2 षड्सीटरं च विन्यासं प्रदाति । तेषु पञ्च-आसनीयस्य मॉडलस्य द्वितीयपङ्क्ति-आसनानि लचीलतया गुठितुं शक्यन्ते, तथा च ट्रंक-स्थानं ३.३m3 यावत् विस्तारयितुं शक्यते, यदा तु षड्-आसनीयस्य मॉडलस्य त्रिपङ्क्ति-आसनानि लचीलतया गुठितुं शक्यन्ते, अधिकतमं च विस्तारस्थानं २.८m3 यावत् भवितुम् अर्हति । तदतिरिक्तं नूतनकारेन आन्तरिकविन्यासः अधिकं अनुकूलितः अस्ति, येन न केवलं आन्तरिकस्थानस्य उपयोगे सुधारः भवति, अपितु अधिकं आरामदायकं सवारीनुभवः अपि प्राप्यते
शक्तिस्य दृष्ट्या वुलिंग् होङ्गगुआङ्ग शुद्धविद्युत्संस्करणं ७५ किलोवाट् अधिकतमशक्तियुक्तेन पृष्ठनिर्गममोटरेन सुसज्जितम् अस्ति, यस्य मेलनं ३२.६ किलोवाट्घण्टायाः "वुलिंग् रेड् नम्बर १ बैटरी" इत्यनेन सह अस्ति, तथा च ३०० किलोमीटर् यावत् शुद्धविद्युत्क्रूजिंग्-परिधिः अस्ति सीएलटीसी शर्तौ अन्तर्गतम्। तदतिरिक्तं, एतत् कारं द्रुतगतिना मन्दं च चार्जिंग् इत्यनेन सह मानकरूपेण अपि आगच्छति, सामान्यतापमानस्य परिस्थितौ द्रुतचार्जिंग् इत्यनेन ३० निमेषेषु बैटरी ३०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्यते ।
(फोटो/वेन्दु जिन्यी)