2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु
महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखविषयाणां अनुकूलनस्य समायोजनस्य च आवृत्तिः महत्त्वपूर्णतया त्वरिता अस्ति
न बहुकालपूर्वम्
२४ नवीनाः प्रमुखाः आधिकारिकतया समाविष्टाः
२०२४ सामान्यमहाविद्यालयेषु विश्वविद्यालयेषु च स्नातकप्रमुखानाम् सूचीपत्रम्
तथा नामाङ्कनं कृतवान्
परन्तु तस्मिन् एव काले
अनेके विश्वविद्यालयाः आधिकारिकतया घोषितवन्तः
केचन प्रमुखाः नामाङ्कनं निवृत्तवन्तः अथवा स्थगितवन्तः
अद्यैव बीजिंग-नगरस्य विश्वविद्यालयानाम् अनेकाः प्रमुखाः “अफलाइन्” अभवन् ।
२६ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । शिक्षामन्त्रालयस्य उपमन्त्री वू यान् इत्यनेन सभायां उल्लेखः कृतः यत् अस्मिन् वर्षे तात्कालिकरूपेण आवश्यकेषु राष्ट्रियरणनीतिकपदेषु १६७३ प्रमुखपदार्थाः योजिताः सन्ति तथा च आर्थिकसामाजिकविकासाय उपयुक्ताः न सन्ति इति १६७० प्रमुखविषयाणि रद्दीकृतानि सन्ति .
अस्मिन् वर्षे जुलैमासे बीजिंगभाषासंस्कृतिविश्वविद्यालयस्य स्नातकविद्यालयेन घोषितं यत् २०२५ तमे वर्षे सप्त अनुवादप्रमुखविषयाणां नियुक्तिः स्थगयितुं योजना अस्ति, यत्र रूसीभाषायाः अनुवादः, जापानीभाषायाः अनुवादः, जापानीभाषायाः व्याख्या, जर्मनभाषायाः अनुवादः, कोरियाभाषायाः अनुवादः, कोरियाभाषायाः व्याख्याः, स्पेन्भाषायाः अनुवादः च सन्ति
केन्द्रीयसङ्गीतसंरक्षणालयस्य प्रवेशकार्यालयेन "२०२५ तमे वर्षे स्नातकनामाङ्कनार्थं महत्त्वपूर्णसूचना" जारीकृता, विद्यालयः संगीतकलाप्रबन्धनस्य, संगीतचिकित्सायाः, संगीतस्य रिकार्डिङ्गस्य च त्रयोः प्रवेशदिशासु स्नातकनामाङ्कनं स्थगयिष्यति
अगस्तमासे चीन-पेट्रोलियम-विश्वविद्यालयस्य (बीजिंग) शैक्षणिककार्यालयेन "२०२४ तमे वर्षे स्नातक-मेजरस्य प्रस्तावित-रद्दीकरणस्य सूचना" जारीकृता, यत्र वास्तुकला, दृश्यसञ्चार-निर्माणं, संगीत-विज्ञानं, सार्वजनिक-उपयोगिता-प्रबन्धनं च सहितं ९ स्नातक-मेजर-शिक्षणं रद्दं कर्तुं योजना अस्ति .
तदतिरिक्तं, अनेके घरेलुविश्वविद्यालयाः यथा लान्झौ विश्वविद्यालयः, उत्तरपश्चिमविश्वविद्यालयः, शाण्डोङ्गविश्वविद्यालयः, चोङ्गकिंग् जियाओटोङ्गविश्वविद्यालयः च क्रमशः स्वस्य प्रमुखविषयेषु समायोजनस्य घोषणां कृतवन्तः, यत्र चीनीभाषा, विज्ञापनं, सार्वजनिकउपयोगिताप्रबन्धनम् इत्यादीनां उदारकलाप्रमुखविषयाणां, तथैव विज्ञानस्य च... अभियांत्रिकी प्रमुखाः यथा सिविल अभियांत्रिकी .
सिचुआन विश्वविद्यालयः अतः अपि अग्रे गत्वा संगीतविज्ञानं, प्रदर्शनं, एनिमेशनं, बीमा, इलेक्ट्रॉनिकसूचनाविज्ञानं प्रौद्योगिकी च, गोपनीयताप्रबन्धनं, औद्योगिकनिर्माणं, संजाल-इञ्जिनीयरिङ्गं, धातुविज्ञान-इञ्जिनीयरिङ्गं, सुरक्षा-इञ्जिनीयरिङ्गं, सूचनासुरक्षा इत्यादयः ३१ प्रमुखविषयाणां रद्दीकरणस्य घोषणां कृतवान्
आँकडानुसारं २०२४ तमे वर्षे २० तः अधिकाः महाविद्यालयाः विश्वविद्यालयाः च केषुचित् प्रमुखेषु नामाङ्कनं निवृत्तं वा निलम्बयितुं वा योजनां कृतवन्तः, येषु १०० तः अधिकाः प्रमुखाः सन्ति
शिक्षामन्त्रालयेन २०१८ तः २०२२ पर्यन्तं सामान्यविश्वविद्यालयेषु स्नातकप्रमुखानाम् पञ्जीकरणस्य अनुमोदनस्य च परिणामानुसारं रद्दप्रमुखानाम् अनुशासनवर्गाणां दृष्ट्या अभियांत्रिकी ३०.९५% अनुपातेन प्रथमस्थानं प्राप्तवान्, सर्वाधिकं बृहत् अनुशासनप्रकारः अभवत् रद्दीकरणानां संख्या, यदा तु प्रबन्धनं विज्ञानं च सर्वाधिकं निवृत्तम् आसीत् । तदतिरिक्तं केषुचित् अभियांत्रिकीमहाविद्यालयेषु मानविकी, सामाजिकविज्ञानं, कलाप्रमुखाः अपि रद्दीकरणस्य केन्द्रबिन्दुः सन्ति, समग्ररूपेण रद्दीकरणस्य दरः च वर्धमानः अस्ति
रद्दः प्रमुखः "दुष्टः प्रमुखः" नास्ति ।
घरेलुमहाविद्यालयाः विश्वविद्यालयाः च अपूर्वं व्यावसायिकसमायोजनचक्रं अनुभवन्ति।
२०२३ तमस्य वर्षस्य मार्चमासे शिक्षामन्त्रालयेन अन्यैः पञ्चविभागैः च "सामान्यउच्चशिक्षायां विषयस्य प्रमुखपरिवेशानां च समायोजनस्य, अनुकूलनस्य, सुधारस्य च सुधारयोजना" जारीकृता, यत्र प्रस्तावितं यत् २०२५ तमे वर्षे महाविद्यालयेषु विषयस्य प्रमुखस्थापनस्य च प्रायः २०% भागः तथा विश्वविद्यालयाः अनुकूलिताः समायोजिताः च भविष्यन्ति, तथा च नवीनप्रौद्योगिकीनां, नूतनानां उद्योगानां, तथा च नवीनव्यापारस्वरूपाणां नूतनानां आदर्शविषयाणां प्रमुखविषयाणां च अनुकूलानां विषयाणां प्रमुखानां च नूतनः समूहः विकसितः भविष्यति, तथा च एतादृशाः विषयाः प्रमुखाः च विकसिताः भविष्यन्ति ये आर्थिकसामाजिकयोः कृते उपयुक्ताः न सन्ति विकासः समाप्तः भविष्यति।
ज्ञातव्यं यत् प्रमुखस्य निवृत्तेः अथवा निलम्बनस्य अर्थः न भवति यत् प्रमुखः "दुष्टः प्रमुखः" अस्ति वा इति रोजगारस्य गुणवत्ता, व्यावसायिकविकासः, विभागसमायोजनम् इत्यादिभिः अनेकैः कारकैः प्रभावितं भविष्यति
विश्लेषकाणां मतं यत् प्रमुखानां निरस्तीकरणस्य महत्त्वपूर्णं विचारं विशेषतया दर्शनशास्त्रम्, इतिहासः इत्यादीनां प्रमुखविषयाणां कृते यद्यपि तेषां मूल्यं अपूरणीयम् अस्ति तथापि अपेक्षाकृतं न्यूनबाजारमागधाः निरस्तीकरणस्य अभ्यर्थिनः इति सूचीकृताः सन्ति
द्वितीयं, उच्चरोजगारदरयुक्ताः केचन प्रमुखाः अपि निवृत्ताः भवितुम् अर्हन्ति, विशेषतः केचन अभियांत्रिकी प्रमुखाः, येषु अधिकांशः औद्योगिकविकासेन सह सङ्गतः नास्ति यथा, पारम्परिकनिर्माणं, जीर्णतां प्राप्ताः तान्त्रिकक्षेत्राणि च आधुनिक-उद्योगस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं न शक्नुवन्ति ।
तदतिरिक्तं अधिकांशेषु निरस्तेषु प्रमुखेषु यत्र विद्यालयाः सन्ति तत्र विशेषविशेषतानां अभावः भवति । यथा, केषुचित् व्यापकमहाविद्यालयेषु कलाप्रमुखक्षेत्रेषु स्पष्टलक्षणं नास्ति यद्यपि छात्राः यथा इच्छन्ति तथा कलाप्रमुखेषु नामाङ्कनं कर्तुं शक्नुवन्ति तथापि ते शिक्षमाणाः सामग्रीः स्नातकपदवीं प्राप्तस्य अनन्तरं तेषां सम्मुखीभवन्ति परिस्थितयः च अपेक्षितापेक्षया अधिकं जटिलाः भवन्ति
व्यावसायिकनिरस्तीकरणं अवसरः अपि च आव्हानं च
महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखविषयाणां सूचीयाः समायोजनस्य पृष्ठतः अवसराः अपि च चुनौतीः सन्ति
विश्वविद्यालयस्य प्रमुखानां स्थापनां रद्दीकरणं च इत्यादीनां विषयाणां प्रतिक्रियारूपेण चीनस्य रेनमिन् विश्वविद्यालयस्य शिक्षाविद्यालयस्य डीनः मूल्याङ्कनसंशोधनकेन्द्रस्य कार्यकारीनिदेशकः च झोउ गुआङ्गली इत्यस्य मतं यत् विश्वविद्यालयस्य प्रमुखानां समायोजनस्य विषये बहुविधपरिमाणात् विचारः करणीयः : व्यावसायिकं स्थितिनिर्धारणं, सामाजिकानि आवश्यकतानि, छात्रमूल्यांकनं, शिक्षणकर्मचारिणः, रोजगारपरिणामाः इत्यादयः अस्य कृते व्यापकं विपण्यमाङ्गविश्लेषणं परिमाणात्मकप्रभावशीलतामूल्यांकनं च आवश्यकम् अस्ति “केवलं प्रमाणाधारितनिर्णयाः यथार्थतया तर्कसंगतं भवन्ति।”.
चीनी शैक्षिकविज्ञानस्य अकादमीयाः शोधकर्त्ता चू झाओहुई इत्यनेन उक्तं यत् महाविद्यालयेषु विश्वविद्यालयेषु च प्रमुखविषयाणां गतिशीलसमायोजनाय प्रमुखविषयाणां निवृत्तिः नियमितः सौम्यः च उपायः अस्ति पूर्वं प्रचलति शैक्षिकनीतिमार्गदर्शनं, विद्यालयसञ्चालनस्य लक्षणं प्रकाशयितुं, प्रतिभाप्रशिक्षणस्य दिशायाः मेलनं च सर्वे प्रभावशालिनः कारकाः अभवन्
वू यान् इत्यनेन उक्तं यत् अग्रिमे चरणे शिक्षामन्त्रालयः विषयप्रमुखानाम् आवश्यकतानां गतिशीलरूपेण समायोजनं करिष्यति तथा च अनुकूलतायाः त्रीणि डिग्रीषु परिश्रमं करिष्यति।
1. स्नातकस्य प्रमुखनिर्माणस्य राष्ट्रियरणनीतयः च मध्ये संगततायाः प्रमाणं सुधारयितुम् आवश्यकम्।
सर्वप्रथमं अस्माभिः "चतुर्णां नवीनानाम्" निर्माणं गभीरं कर्तव्यम्, यत् नूतन-इञ्जिनीयरिङ्ग-नवीन-चिकित्सा, नूतन-कृषि-नवीन-उदार-कला-निर्माणं निर्दिशति |. द्वितीयं, विज्ञानस्य प्रौद्योगिक्याः च सीमासु प्रमुखराष्ट्रीयरणनीतिकक्षेत्रेषु च ध्यानं दत्तव्यं, उदयमानप्रमुखविषयाणां विन्यासः, विशेषतया, अस्माभिः विश्वविद्यालयस्य प्रमुखविषयाणां प्रतिक्रियाशीलतायां प्रतिभाप्रशिक्षणस्य च उच्चगुणवत्तायुक्तविकासाय सुधारः करणीयः। तथा अधिकलक्षितरूपेण राष्ट्रियरणनीतिकप्रतिभानां तात्कालिकप्रतिभानां च संवर्धनं कुर्वन्तु।
2. विश्वविद्यालयानाम्, विशेषतः स्थानीयविश्वविद्यालयानाम्, व्यावसायिकनिर्माणस्य, क्षेत्रीयविकासस्य च अनुकूलतायां सुधारः आवश्यकः।
अस्मिन् वर्षे आरम्भे हेलोङ्गजियाङ्ग, झेजियांग, हेनान्, चोङ्गकिङ्ग्, शान्क्सी इत्यादिषु प्रान्तेषु नगरेषु च विश्वविद्यालयस्य प्रमुखविषयाणां क्षेत्रीयविकासानां च मेलनस्य मूल्याङ्कनं कृतम्, आगामिवर्षे च व्याप्तिः अधिकं विस्तारिता भविष्यति। अस्याः उपक्रमस्य माध्यमेन वयं स्थानीयक्षेत्राणां सक्रियरूपेण प्रचारं करिष्यामः यत् ते क्षेत्रीयविकासस्य संयोजनाय, विशेषतः वास्तविक औद्योगिकविकासस्य, लाभप्रदं विशेषतायुक्तं च व्यावसायिकसमूहं निर्मातुं, उच्चशिक्षायाः औद्योगिकसमूहानां च मध्ये सम्बद्धविकासतन्त्रस्य निर्माणं करिष्यामः, क्षेत्रीयविकासस्य च उत्तमसेवां करिष्यामः।
3. स्नातकस्य प्रमुखनिर्माणस्य छात्राणां सर्वतोमुखविकासस्य च संगततां सुधारयितुम् आवश्यकम्
वयं व्यावसायिक-अर्थनिर्माणं सशक्तं कर्तुं, लक्षितरूपेण प्रतिभा-प्रशिक्षण-योजनानां अनुकूलनार्थं, प्रत्येकस्य प्रमुखस्य ज्ञान-नक्शे, दक्षता-नक्शे च सुधारं कर्तुं, शिक्षायाः शिक्षणस्य च गुणवत्तायां व्यापकरूपेण सुधारं कर्तुं कृत्रिमबुद्धेः उपयोगं करिष्यामः |. ज्ञानशिक्षणस्य सर्वतोमुखविकासस्य च (बौद्धिकशिक्षायाः नैतिक, बौद्धिक, शारीरिक, कलात्मक, श्रमस्य च "पञ्चशिक्षाणां" च सम्बन्धं सम्यक् ग्रहीतुं महाविद्यालयानाम् विश्वविद्यालयानाञ्च प्रचारः), मूलदक्षतानां संवर्धनं सुदृढं कर्तुं, तथा च युगस्य नूतनानां जनानां संवर्धनार्थं प्रयतन्ते येषां राजनैतिक-अखण्डता प्रतिभा च भवति, शारीरिक-मानसिकतया स्वस्थाः, ऊर्जावानाः, स्वप्नानां अनुसरणं च कुर्वन्ति |.
भवान् कोऽपि प्रमुखः अध्ययनं करोतु इति किमपि न भवतु
आशासे सर्वेषां छात्राणां सम्यक् अवगमनं भविष्यति
निरन्तरं स्वस्य व्यावसायिकक्षमतासु सुधारं कुर्वन्तु
भविष्ये प्रबलतरा स्पर्धा भविष्यति
स्रोतः - राजधानी शिक्षा वीचैट् आधिकारिक खाता
प्रक्रिया सम्पादकः u022