2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड स्टार न्यूज इत्यस्य अनुसारं अद्यैव शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य एकस्य छात्रस्य ऑनलाइन पोस्ट् इत्यनेन उष्णचर्चा उत्पन्ना।
कारणं यत् बालिका १८ सेप्टेम्बर् दिनाङ्के कक्षायां स्वस्य बटुकं त्यक्त्वा तत् चोरितं न अभवत्, अतः सा प्रधानाध्यापकाय परामर्शपत्रं लिखितवती।
पश्चात् क्षियान् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य अध्यक्षः वु याओवुः कक्षायां आगत्य छात्रान् स्थितिं व्याख्यातवान् ।अहं स्वस्य जेबतः नष्टस्य १५०० युआन्-रूप्यकाणां मूल्यं दत्तवान् ।
२४ सेप्टेम्बर् दिनाङ्के सम्बद्धः छात्रः यत् घटितं तत् कथयित्वा सामाजिकमञ्चेषु दर्शितवान् ।प्राचार्यः वू याओवु इत्यनेन लिखितः आशीर्वादसन्देशः।
छात्रः अवदत् यत् २२ सितम्बर् दिनाङ्के तस्य बटुकात् १५०० युआन्-रूप्यकाणि चोरितानि इति ज्ञातवान्, परामर्शदातृणा सह सम्पर्कं कृत्वा तत् सावधानीपूर्वकं स्मरणं कृत्वा सः निर्धारितवान् यत् १८ सेप्टेम्बर् दिनाङ्के शिक्षणभवनस्य एरिया बी इत्यत्र तत् चोरितम् अस्ति ।तस्मिन् एव सहपाठिनः द्वौ class were also stolen. , सौभाग्येन हानिः महती नासीत्।
२२ सितम्बर् दिनाङ्के अपराह्णे तत्र सम्बद्धः छात्रः घटनायाः सूचनां दातुं पुलिस-स्थानम् अगच्छत्, ततः परं पुलिसैः पुनः विद्यालयं गत्वा निगरानीयता-परीक्षणं कर्तुं पृष्टम्। विद्यालयं प्रत्यागत्य तस्मै व्यक्तिं कथितं यत् केवलं स्मार्टकक्षायाः निरीक्षणं भवति, यत्र धनं नष्टं भवति तत्र नियतकक्षायाः निरीक्षणं न भवति इति। "मया विचित्रं मन्यते यतोहि कक्षायां कॅमेरा-यंत्राणि सन्ति, अतः अहं पुनः गलियारे निगरानीयताम् अवलोकयितुं पृष्टवान्। यतः मया लक्षितं यत् गलियारे बहवः कॅमेरा-यंत्राः सन्ति, परन्तु गलियारनिरीक्षणस्य दायित्वं सूचनाकेन्द्रस्य नास्ति इति उक्तम्, तथा शिक्षकः मां सुरक्षाकार्यालयेन सह सम्पर्कं कर्तुं पृष्टवान्।"
तदनन्तरं तत्र संलग्नाः छात्राः सुरक्षाकार्यालयं विद्यालये अन्यं निरीक्षणकक्षं च गतवन्तः, "निरीक्षणस्य व्यावहारिकः प्रभावः नास्ति" इति वा उक्तं वा द्वारं ठोकितवान् परन्तु कोऽपि उत्तरं न दत्तवान् तदनन्तरं छात्रः प्राचार्याय परामर्शपत्रं लिखित्वा विवेकपूर्वकं सुझावम् अयच्छत्-आशास्ति यत् विद्यालयः यथाशीघ्रं शिक्षणभवनानां निरीक्षणं पुनः आरभेत, निगरानीयविभागस्य उत्तरदायित्वं स्पष्टं करिष्यति, छात्रैः निवेदितानां समस्यानां निराकरणं च त्यक्ष्यति।
२४ सितम्बर् दिनाङ्के प्राचार्यः वु याओवुः तस्मिन् कक्षायां आगत्य सहपाठिभ्यः विषयं व्याख्याय छात्रस्य नष्टं १५०० युआन् इत्येव धनं अग्रिमम् अयच्छत् प्रधानाध्यापकात् अग्रिमदेयस्य विषये तत्र सम्बद्धः व्यक्तिः पोस्ट् मध्ये अवदत् यत् “अहं यथार्थतया स्पृष्टः अस्मि तथा च मम अपेक्षायाः परं आसीत् ।अहं न मन्ये यत् एतत् प्रधानाध्यापकस्य दायित्वं मम स्वकीया समस्या अस्ति यदा प्रधानाध्यापकः मम हानिः क्षतिपूर्तिं कर्तुं प्रस्तावम् अयच्छत्।मया अपि मम अस्वीकारः प्रकटितः,परन्तु प्रधानाध्यापकः एतस्याः घटनायाः कारणात् अहं विद्यालये असन्तुष्टः भवेयम् इति न इच्छति स्म ।कक्षायाः पूर्वं आसीत्,प्राचार्यः मां सर्वत्र कक्षायां अनुधावतु, धनं च ददातुअतीव अशोभनम् अपि आसीत्, अतः अहं तत् स्वीकुर्वन् आसीत् यतः तस्मिन् समये मम मनः सर्वथा निरुद्धम् आसीत्, अहं च कथं निरन्तरं निराकरणं कर्तव्यम् इति न जानामि स्म । " " .
सहपाठी अपि अवदत् यत् सः निगरानीयव्यवस्थायाः विषये पृष्ट्वा प्रधानाध्यापकाय परामर्शपत्रं लिखितवान् परन्तु तस्य लाभः नासीत्, निगरानीयव्यवस्थायाः समस्यासु केन्द्रितः।तस्याः इव अन्येषां छात्राणां चोरणं निवारयितुं आसीत् ।विद्यालयं धनं प्रत्यागन्तुं याचयितुम् अभिप्रायः नास्ति।
२७ सेप्टेम्बर् दिनाङ्के अपराह्णे विद्यालयस्य एकः अधिकारी अवदत्विद्यालयः विषयं सम्पादयति।भविष्ये प्रासंगिकाः उपायाः सुदृढाः भविष्यन्ति। क्षियान् चाङ्गआन्-मण्डलस्य आधिकारिकविभागात् संवाददाता ज्ञातवान् यत् सम्प्रति छात्राणां धनं चोरितं भवति।अन्वेषणाधीन।
"५१५ प्राचार्यः" एकदा स्नातकसमारोहे कार्यचैट्-स्क्रीनशॉट् प्रकाशितवान्
शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य आधिकारिकजालस्थले "वर्तमाननेतारः" इति स्तम्भः दर्शयति: वू याओवु, प्राध्यापकः (स्तरः ३), डॉक्टरेट्, डॉक्टरेट् पर्यवेक्षकः च।
राष्ट्रीय अनुवादकसङ्घस्य परिषदः कार्यकारीनिदेशकः, राष्ट्रीयअनुवादव्यावसायिकयोग्यता (प्रवीणता) परीक्षाविशेषज्ञसमितेः उपनिदेशकः, चीनस्य आङ्ग्ल-चीनी तुलनात्मकशोधसङ्घस्य भाषासेवासंशोधनव्यावसायिकसमितेः कार्यकारीनिदेशकः, प्रभारी व्यक्तिः राष्ट्रीय प्रथमश्रेणी प्रमुख (अनुवाद प्रमुख), तथा शान्क्सी प्रान्ते उच्चस्तरीय दुभाषिया प्रतिभापूलस्य विशेषज्ञसदस्यः, शान्क्सी विश्वविद्यालयस्य अनुवादव्यावसायिकसमुदायसमितेः निदेशकः, यूरोपीयसङ्घस्य erasmus+ परियोजनायाः आगन्तुकविद्वान् च।मुख्यतया अनुवादसिद्धान्तः व्यवहारः च, आङ्ग्लशिक्षणं परीक्षणं च इति क्षेत्रेषु शोधकार्यं कुर्वन् आसीत् ।
२०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के शीआन-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयेन चाङ्ग-आन्-परिसरस्य कार्यकर्तृसभा आयोजिता प्रान्तीय-दल-समितेः संगठन-विभागस्य सम्बद्धैः उत्तरदायी-सहचरैः प्रान्तीय-दल-समितेः निर्णयस्य घोषणा कृताकामरेड् वू याओवु शीआन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य पार्टीसमितेः अध्यक्षः उपसचिवः च अस्ति ।
जिमु न्यूजस्य अनुसारं वु याओवु "आङ्ग्लवृत्ते" अत्यन्तं प्रसिद्धः अस्ति । स्नातकोत्तरप्रवेशपरीक्षां ग्रेडस्तरीयपरीक्षां च दत्तवन्तः बहवः छात्राः वु याओवुमहोदयेन पाठितानि आङ्ग्लभाषायाः कक्षाः गृहीतवन्तः। नामस्य समरूपतायाः अनुसारं सर्वे स्नेहेन तत् आह्वयन्ति"५१५ प्रधानाध्यापक" ।
अचिरेण पूर्वं मध्यशरदमहोत्सवे बहवः नेटिजनाः साझां कृतवन्तःप्राचार्यः वू याओवु भोजनालये छात्राणां कृते चन्द्रकेकं वितरतिचित्र।
२०२४ तमे वर्षे शी’आन् अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य स्नातकपदवीप्रदानसमारोहे,वू याओवु इत्यनेन कार्यसमूहे गपशपस्य स्क्रीनशॉट् प्रकाशितम् ।सः व्यज्यते स्म, विद्यालयस्य प्रथमदिनात् आरभ्य अहं मम सहकारिभिः सह दिवारात्रौ परिश्रमं कृतवन्तौ, मौनेन पश्यन्, सर्वेषां प्रक्रियायां यावत् सफलतया स्नातकपदवीं न प्राप्तवन्तः तावत् यावत् परिचर्या कृता
स्रोतः चीनयुवा दैनिकः (id: zqbcyol आयोजकः: चेन कियान) रेड स्टार न्यूज, जिमु न्यूज, वेइबो @xi’an अन्तर्राष्ट्रीय अध्ययन विश्वविद्यालय, दलानाम् खाता इत्यादिभ्यः व्यापकम्।