2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव "युन्नानप्रान्ते महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषविनियमाः" (अतः विशेषविनियमाः इति उच्यन्ते) १४ युन्नानप्रान्तीयजनसरकारस्य ३९ तमे कार्यकारिणीसभायां समीक्षां कृत्वा अनुमोदनं कृतम्, तत् च नवम्बर् १, २०१८ दिनाङ्कात् प्रभावी भविष्यति । २०२४ तमे वर्षे । विशेषविनियमाः निर्धारयन्ति यत् भर्ती (रोजगार) प्रक्रियायाः समये मूलभूतव्यक्तिगतसूचनाः विहाय नियोक्तृभ्यः महिलानौकरीआवेदकानां विवाहस्य प्रसवस्य च स्थितिविषये अधिकं पृच्छितुं वा अन्वेषणं कर्तुं वा, यौन-उत्पीडनात् मुक्तं कार्यवातावरणं प्रदातुं वा, इत्यादिषु अनुमतिः नास्ति। तदतिरिक्तं गम्भीरं डिस्मेनोरिया-रोगेण पीडितानां महिलाकर्मचारिणां चिकित्सासंस्थायाः निदानानन्तरं मासिकधर्मकाले १ तः २ दिवसपर्यन्तं अवकाशः दीयते।
विशेषविनियमेन उक्तं यत् महिलाकर्मचारिणां श्रमसंरक्षणं सुदृढं कर्तुं, कार्ये तेषां सुरक्षा, स्वास्थ्यं अन्येषां वैध अधिकारानां हितानाञ्च रक्षणार्थं, समाजवादी आधुनिकीकरण-अभियानस्य महिलाकर्मचारिणां भूमिकां पूर्णं क्रीडां दातुं च, " महिलानां अधिकारानां हितानाञ्च संरक्षणविषये चीनगणराज्यस्य कानूनम्" "चीनगणराज्यस्य श्रमसंबन्धकानूनम्", "महिलाकर्मचारिणां श्रमसंरक्षणविषये विशेषप्रावधानाः", "युन्नानप्रान्तीयव्यापारसङ्घस्य श्रमकानूननिरीक्षणविनियमाः तथा अन्ये प्रासंगिकाः नियमाः नियमाः च अस्य प्रान्तस्य वास्तविकस्थितेः आलोके निर्मिताः सन्ति । पूर्वोक्तप्रावधानाः युन्नानप्रान्तस्य प्रशासनिकक्षेत्रस्य अन्तः राज्यसंस्थाः, उद्यमाः संस्थाः, सामाजिकसमूहाः, व्यक्तिगतआर्थिकसङ्गठनानि अन्यसामाजिकसङ्गठनानि च इत्यादिषु नियोक्तृषु, तेषां महिलाकर्मचारिषु च प्रवर्तन्ते
विशेषविनियमाः स्पष्टतया वदन्ति यत् नियुक्ति (नियुक्ति) प्रक्रियायाः समये नियोक्तारः कार्यप्रकारं विहाय लिंगस्य आधारेण महिलानां नियुक्तिं (नियुक्ति) कर्तुं वा नियुक्तौ (नियुक्तौ) महिलानां संख्यां वर्धयितुं वा न अङ्गीकुर्वन्ति अथवा राज्येन निर्धारितरूपेण महिलानां कृते उपयुक्ताः पदाः मानकानुसारं मूलभूतव्यक्तिगतसूचनाः विहाय महिलानां कार्यानुरोधकानां वैवाहिकस्य प्रसवस्य च स्थितिः अधिकं पृच्छितुं वा अन्वेषणं कर्तुं वा अनुमतिः नास्ति। तदतिरिक्तं विवाहः, गर्भावस्था, प्रसवः, स्तनपानम् इत्यादीनां कारणेन महिलाकर्मचारिणां निष्कासनं न भविष्यति अथवा तेषां वेतनं कल्याणलाभं च न्यूनीकरिष्यते, नियुक्ति, पदोन्नति, उन्नतिः, व्यावसायिकपदवीसमीक्षा इत्यादिषु कोऽपि प्रतिबन्धः न स्थापितः भविष्यति।
महिलाकर्मचारिणां श्रमसंरक्षणं सुदृढीकरणस्य दृष्ट्या नियोक्तृभिः यौन-उत्पीडन-निषेध-नियम-विधानं कार्यान्वितं कृत्वा यौन-उत्पीडन-रहितं कार्य-वातावरणं प्रदातव्यम् इति नियमः अस्ति राज्येन निर्धारितरूपेण मासिकधर्मस्य समये वर्जितश्रमस्य व्यवस्था न भविष्यति येषां नियोक्तृणां शर्ताः सन्ति ते स्वप्रत्येकं महिलाकर्मचारिणः 35 युआनतः न्यूनं न भवति इति मासिकस्वच्छताशुल्कं वा तदनुरूपमूल्यानां स्वच्छताशुल्कं वा दातुं शक्नुवन्ति, उद्यमः च दास्यति कर्मचारी कल्याणशुल्कात् व्ययः। गम्भीर-डिस्मेनोरिया-रोगेण पीडितानां महिलाकर्मचारिणां चिकित्सा-अथवा मातृ-बाल-स्वास्थ्य-सेवा-संस्थायाः निदानस्य अनन्तरं तेषां मासिकधर्मस्य कालखण्डे १ तः २ दिवसपर्यन्तं अवकाशः दीयते।
नियोक्तारः गर्भावस्थायां महिलाकर्मचारिणां कृते श्रमसंरक्षणं दातव्यम्। यथा, राज्येन निर्धारितरूपेण गर्भावस्थायां निषिद्धं कार्यं कर्तुं तेषां अनुमतिः नास्ति येषां कार्यभारः न्यूनः भविष्यति अथवा तेषां कार्यस्थानं स्वस्य आवेदनस्य निदानप्रमाणपत्रस्य च अनन्तरं समायोजितं भविष्यति द्वितीयस्तरीयचिकित्सासंस्थायाः वा ततः परं ये ३ मासाभ्यः न्यूनाः गर्भवतीः ७ मासाः च सन्ति येषां कृते कार्यसमयः न विस्तारितः अथवा रात्रौ पालिः व्यवस्थापितः भविष्यति, तथा च तस्मिन् समये निश्चितविश्रामकालस्य व्यवस्था भविष्यति कार्यसमयः यदि धमकीकृतः गर्भपातस्य इतिहासः अस्ति तर्हि द्वितीयस्तरस्य अथवा ततः अधिकस्य चिकित्सासंस्थायाः निदानप्रमाणपत्रस्य आधारेण विश्रामस्य व्यवस्था भविष्यति कार्यसमये परीक्षासमयः कार्यसमयः इति गण्यते।
तेषु विशेषविनियमानाम् उल्लेखः अपि अस्ति यत् मातृत्वावकाशस्य समाप्तेः अनन्तरं नियोक्ता मूलपदे कार्ये पुनरागमनस्य व्यवस्थां कुर्यात्। यदि वास्तवमेव पदपरिवर्तनं आवश्यकं भवति तर्हि महिलाकर्मचारिभिः सह परामर्शः करणीयः तथा च १ तः २ सप्ताहपर्यन्तं संक्रमणकालः क्रमेण मूलश्रमकोटायां प्रत्यागन्तुं अनुमन्यताम्। योग्यनियोक्तारः प्रत्येकं वर्षद्वये स्त्रीरोगाणां, स्तनरोगाणां, स्तनकर्क्कटस्य, गर्भाशयस्य कर्करोगस्य परीक्षणम् इत्यादीनां स्वास्थ्यपरीक्षाणां आयोजनं कर्तुं शक्नुवन्ति, परीक्षासमयः कार्यसमयः इति गण्यते यदि कश्चन महिला कर्मचारी प्रसवोत्तर अवसादं वा गम्भीरं रजोनिवृत्तिलक्षणं वा पीडयति तथा च द्वितीयस्तरीयचिकित्सासंस्थायाः अथवा ततः परं निदानप्रमाणपत्रं प्राप्नोति तर्हि सा स्वस्य कार्यभारं न्यूनीकर्तुं वा स्वस्य कार्यस्थानं समायोजयितुं वा आवेदनं कर्तुं शक्नोति पक्षद्वयस्य मध्ये वार्तालापद्वारा निर्धारितं भविष्यति।
यदि कश्चन नियोक्ता एतेषां नियमानाम् उल्लङ्घनं करोति तर्हि महिलाकर्मचारिणः स्वअधिकारस्य रक्षणं कथं कर्तुं शक्नुवन्ति? विशेषविनियमाः स्पष्टतया वदन्ति यत् महिलाकर्मचारिणां वैधश्रमअधिकारस्य उल्लङ्घनस्य निवारणं मानवसंसाधनेन सामाजिकसुरक्षा, विकासः सुधारश्च, स्वास्थ्यं, आपत्कालीनप्रबन्धनं, चिकित्सासुरक्षा च अन्यविभागैः जनानां सर्वकारेण काउण्टीस्तरस्य वा ततः उपरि वा भविष्यति कानूनानुसारं, तथा च कानूनपालक अखण्डतासञ्चिकासु अभिलेखितं जनसामान्यं प्रति घोषितं च भविष्यति। यदि सर्वेषु स्तरेषु प्रासंगिकसरकारीविभागानाम् कर्मचारीः स्वशक्तिस्य दुरुपयोगं कुर्वन्ति, स्वकर्तव्यस्य उपेक्षां कुर्वन्ति, अथवा पर्यवेक्षणस्य प्रबन्धनस्य च समये पक्षपातस्य अभ्यासं कुर्वन्ति तर्हि प्रत्यक्षतया उत्तरदायी व्यक्तिः अन्ये च प्रत्यक्षतया उत्तरदायी कर्मचारिणः कानूनानुसारं दण्डिताः भविष्यन्ति , आपराधिकदायित्वं कानूनानुसारं अनुसृत्य भविष्यति।