2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युवा उद्यमी लियू वुबियाओ इत्यस्य कारावासस्य पञ्चदिनानन्तरं तस्य परिवारेण १२,००० युआन् इत्यस्य आग्रहः कृतः रहस्यपूर्णः नोटः प्राप्तः यत् ४७ दिवसेभ्यः अनन्तरं लियू वुबियाओ इत्यस्य रोगस्य कारणेन चिकित्सालयं प्रेषितः, ततः २ वर्षेभ्यः ३९ दिवसेभ्यः अनन्तरं तस्य मृत्युः अभवत्
२०२४ तमे वर्षे अगस्तमासस्य २६ दिनाङ्के ताइयुआन्-नगरस्य लोङ्गशान्-अन्तिमसंस्कारगृहे लियू वुबियाओ इत्यस्य शवस्य दाहसंस्कारः कृतः ।
शान्क्सी-प्रान्तस्य ताइयुआन्-नगरस्य प्रथमक्रमाङ्कस्य कारागारस्य "दाहसंस्कारसूचना" इति उक्तं यत् लियू वुबियाओ-रोगस्य कारणेन मृतः, तस्य उद्धारं कर्तुं च असफलः अभवत्
दाहसंस्कारस्य सूचना
लियू वुबियाओ एकः युवा उद्यमी अस्ति यः स्वस्य प्रारम्भिकेषु वर्षेषु काष्ठव्यापारे स्वस्य भाग्यं कृतवान् यतः सः काउण्टी-मध्ये "सर्वथा धनिकः" अभवत् ततः परं सः स्वगृहनगरं प्रत्यागत्य व्यापारं प्रारभतवान् ततः परं सः प्रकाशविद्युत्-उत्पादन-परियोजनां सफलतया प्राप्तवान् तदनन्तरं क्लेशानां श्रृङ्खला अभवत् ।
प्रथमं तदानीन्तनस्य काउण्टीपार्टीसमितेः सचिवः वाङ्ग जिन्फेङ्गः लियू वुबियाओ इत्यनेन २० लक्षं धनं याचितवान्, परन्तु सः एकेन राज्यस्वामित्वयुक्तेन उद्यमेन सह सहकार्यं कृत्वा प्रकाशविद्युत्निर्माणपरियोजनां सम्पन्नं कृत्वा विद्युत् उत्पादनार्थं जालसङ्गणकेन सह संयोजयित्वा अस्वीकृतवान्; राज्यस्वामित्वयुक्तेन उद्यमेन तस्य कर्मचारिभिः च संगठित-अपराधेषु संलग्नः इति सूचना दत्ता, कारागारं कृत्वा कारागारं गतः, तस्य स्थितिः दुर्गता अभवत्, तस्मात् चिकित्सा-पैरोलस्य आवश्यकता अभवत्, परन्तु स्थानीयसर्वकारेण तस्य अङ्गीकारः कृतः जीवनस्य समाप्तिः अभवत् ।
परिवारजनाः दावान् कृतवन्तः यत् लियू वुबियाओ इत्यस्य मृत्योः कारणं कारागारात् लीक् कृतं रहस्यपूर्णं टिप्पणम् अस्ति।
२०१९ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के लियू वुबियाओ कारागारं गतः । कारावासस्य पञ्चमे दिने तस्य पत्नी लिआङ्ग युझेन् वीचैट् मार्गेण अपरिचितात् पत्रं प्राप्तवती ।
लियू वुबियाओ इत्यनेन हस्ताक्षरिते टिप्पण्यां उक्तं यत् कारागारक्षेत्रे सुधारः अतीव कठिनः अस्ति यत् किमपि कर्तुं धनं सम्पर्कव्यक्तिं प्रति स्थानान्तरयितुं च मम १२,००० युआन् आवश्यकम्।
लिआङ्ग युझेन् इत्यनेन "मुकदमेन तस्याः सर्वं पारिवारिकं धनं विसर्जितं, तस्याः पशवः अपि विक्रीताः" इति आधारेण स्वस्य रहस्यमयसंपर्कं याङ्ग कुइपिङ्ग् इत्यस्मै धनं स्थानान्तरयितुं नकारितम्
कारागारं गन्तुं अनुमतिं प्राप्य लिआङ्ग युझेन् पूर्वमेव चिकित्सालयं प्रेषितस्य पतिं लियू वुबियाओ इत्यस्य दर्शनार्थं अगच्छत् । लियू वुबियाओ, यस्य शरीरं भृशं प्रफुल्लितं विकृतं च आसीत्, सः लिआङ्ग युझेन् इत्यस्मै अवदत् यत् यतः लिआङ्ग युझेन् तस्मै वेतनं न दत्तवान्, तस्मात् प्रशिक्षणशिबिरस्य समये सः शारीरिकदण्डः दत्तः, सः सर्वं दिवसं रात्रौ च स्थातव्यः, निद्रां न प्राप्नोत्, ताडितः च अभवत् , येन तस्य मधुमेहः पुनः आगतः ।
२०२१ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १७ दिनाङ्के कारागारे अस्वस्थतायाः कारणेन लियू वुबियाओ इत्यस्य मृत्युः अभवत् ।
एतत् वदन् लिआङ्ग युझेन् गलितः अभवत्, वाक्हीनः च अभवत् । कतिपयसेकेण्ड् अनन्तरं सा अश्रुपातं निरुध्य अत्यन्तं खेदं अनुभवति स्म यत् "अहमेव मम पतिस्य हानिम् अकरोत्। यदि मया तेभ्यः धनं दातुं उपायः चिन्तितः स्यात् तर्हि मम पतिः न मृतः स्यात्" इति।
लिआङ्ग युझेन् स्वस्य स्वर्गीयस्य पतिस्य कृते अपराधबोधं अनुभवति स्म यद्यपि वर्षेषु कियत् अपि कठिनं भवति स्म तथापि सा लियू वुबियाओ इत्यस्य रक्षणं कदापि न त्यक्तवती ।
लिआङ्ग युझेन् स्वस्य स्वर्गीयस्य पतिस्य प्रतिशोधं करोति
पाठ |फू गीत
चित्र |xu jia cuisine (केषाञ्चन परिवारस्य सदस्यैः प्रदत्तम्)
सम्पादयतु |ली जिन
डिजाइनम्झेन् के
01
७ वर्षेषु काष्ठव्यापारे दशकोटिरूप्यकाणि अर्जयन्तु
व्यापारं आरभ्य स्वगृहनगरं प्रत्यागत्य सर्वाणि सम्पत्तिं नष्टं कृत्वा ऋणं च कृतवान्
लियू वुबियाओ इत्यस्य जन्म १९७२ तमे वर्षे जूनमासस्य १६ दिनाङ्के शान्क्सी-प्रान्तस्य फाङ्गशान्-नगरस्य वेन्जियाझुआङ्ग-ग्रामे अभवत् आयुः १२ वर्षाणि ।
लियू वुबियाओ इत्यस्य चत्वारः अग्रजाः, एकः अनुजः च अस्ति, बाल्यकालात् एव जीवनस्य स्थितिः अतीव कठिना आसीत् । २१ वर्षे सः समीपस्थग्रामस्य लिआङ्ग युझेन् इत्यनेन सह विवाहम् अकरोत् ।
विवाहानन्तरं लिआङ्ग युझेन् पुत्रीं पुत्रं च जनयति स्म । स्वपरिवारस्य जीवनं सुन्दरं कर्तुं लियू वुबियाओ ट्रेलरं क्रीत्वा परिवहनार्थं ट्रकचालकः अभवत् ।
लियू वुबियाओ इत्यस्य चतुर्णां परिवारः
तस्मिन् समये सर्वे न केवलं आकाशे उड्डीयमानानां, अपितु भूमौ धावितानां अपि ईर्ष्याम् अनुभवन्ति स्म । लियू वुबियाओ तत्र वाहनं चालितवान्, लिआङ्ग युझेन् च तत्र तस्य अनुसरणं कृतवान्, दूरतमानि, सर्वाधिकं भ्रमणं कुर्वन्ति स्थानानि शान्क्सी, हेबेइ च आसन्, अङ्गारं, जनानां कृते आपूर्तिं च परिवहनं करोति स्म ।
दीर्घदूरपर्यन्तं मालवाहनयानस्य कतिपयवर्षेभ्यः अनन्तरं लियू वुबियाओ अङ्गारखानेभ्यः काष्ठानि आपूर्तिं कृत्वा धनिकत्वस्य उपायं आविष्कृतवान्, येषु तस्मिन् समये बहुमात्रायां गर्तकाष्ठस्य आवश्यकता आसीत् दम्पती काष्ठक्रयणार्थं हेइलोङ्गजियाङ्ग्, लिओनिङ्ग्, जिलिन् इति पूर्वोत्तरप्रान्तत्रयेषु गत्वा रेलयानेन ट्रेलरेन च स्वगृहनगरे शान्क्सी-नगरस्य प्रमुखेषु अङ्गारखानेषु प्रेषितवान्
लिआङ्ग युझेन् इत्यनेन स्मरणं कृतं यत् सप्तवर्षेषु ते काष्ठात् एककोटियुआन् अधिकं अर्जितवन्तः "अस्माकं कृते एकः अङ्गारस्य प्रमुखः आसीत् यः अस्माकं कृते १० लक्षं युआन् अधिकं ऋणं धारयति स्म । तस्य कृते अन्यः विकल्पः नासीत् यत् सः स्वस्य १२ लक्षं क्रूजरस्य, ऑडी ए६ इत्यस्य च उपयोगेन मूल्यं दातुं शक्नोति स्म ।" the debt.
किञ्चित्कालं यावत् लियू वुबियाओ फाङ्गशान्-मण्डलात् कतिपयेषु माइलेषु अन्तः एव धनिकः पुरुषः अभवत् । सः जीवनस्य गुणवत्तायाः अनुसरणं कर्तुं आरब्धवान्, उच्चस्तरीयहोटेलानि अपि गतः । सः कारं रोचते, प्रायः विलासितानि यानानि क्रीणाति च ।
लिआङ्ग युझेन् इत्यनेन उक्तं यत् सा स्थानीयक्षेत्रे प्रथमा महिलाचालिका आसीत्, तत् प्रथमं कारं सन्ताना इति, अनन्तरं सा तत् कैम्री इति परिवर्तयति स्म, यद्यपि अस्माकं पतिना सह प्रायः द्वौ वा त्रीणि वा सन्ति लक्षं हस्ते" इति लिआङ्ग युझेन् अवदत्। नगदं, परन्तु प्रचारः मम न रोचते।”
२०१० तमे वर्षे काष्ठव्यापारस्य संकोचनात् दम्पती पूर्वोत्तरतः स्वगृहनगरं प्रत्यागतवान् । चिरकालं यावत् लियू वुबियाओ स्वपत्न्याः सर्वत्र यात्रायै नीतवान् । लिआङ्ग युझेन् अद्यापि स्मर्यते यत् ते हैनान्-नगरं गतवन्तः, ततः कारं स्वगृहनगरं प्रति परिवहनं कृतवन्तः, ततः गुइलिन्-नगरं प्रति जहाजं गृहीतवन्तः । तस्याः गुइलिन्-नगरस्य परिदृश्यं रोचते ।
लियू वुबियाओ तस्य पत्नी लिआङ्ग युझेन् च
परन्तु लिआङ्ग युझेन् इत्यस्याः पतिः किञ्चित् विचलितः इति स्पष्टतया अनुभवति स्म, "यदा तस्य हस्ते कतिपयानि डॉलर-रूप्यकाणि आसन् तदा सः तस्य अपव्ययम् आरब्धवान् । यदि जनाः उद्योगः उत्तमः इति वदन्ति तर्हि सः एतत् करिष्यति, अन्ये च यदि वदन्ति साधु, सः तत् करिष्यति स्म।कोऽपि गम्भीरतापूर्वकं न करिष्यति स्म।" लिआङ्ग युझेन् व्याख्यायते।
अन्ततः लियू वुबियाओ कृषिक्षेत्रे प्रवृत्तः । लिआङ्ग युझेन् अवदत् यत् - "सः मित्रेभ्यः कृषिविषये श्रुतवान्, अहं च तदनुमोदितवान्, यतः तस्मिन् समये देशः कृषिस्य प्रबलविकासाय प्रोत्साहयति स्म, कृषिक्षेत्रे आशा अस्ति इति मया अनुभूतम्" इति
किञ्चित् सज्जतां कृत्वा फाङ्गशान् काउण्टी जुलोङ्ग एग्रीकल्चरल प्रोडक्ट्स् कम्पनी लिमिटेड् इत्यस्य स्थापना २०१० तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के अभवत् । त्रयाणां भागधारकाणां मध्ये लियू वुबियाओ ९,००,००० निवेशितवान्, अन्यः २,००,००० निवेशितवान्, एकः च वास्तवतः योगदानं न दत्तवान् ।
जुलोङ्ग कम्पनी मुख्यतया आलूस्टार्चं संसाधयति, उत्पादनं च करोति, प्रथमस्य उपकरणस्य मूल्यं ७,००,००० युआन् भवति । यतः तस्मिन् वर्षे आलूनां मूल्यं प्रतिटनं ५,००० युआन् तः १३,००० युआन् यावत् वर्धितम्, तस्मात् प्रथमवर्षे ते बहु धनं अर्जितवन्तः ।
यतः सर्वे धनं कृत्वा गणनां कर्तुं आरब्धवन्तः, अन्ततः अनेके भागिनः विच्छिन्नाः अभवन्, यः भागीदारः पूंजी योगदानं न दत्तवान् सः अपि १० लक्षं "विच्छेदशुल्कं" याचितवान्
द्वयोः भागीदारयोः कम्पनीतः निवृत्तेः अनन्तरं लियू वुबियाओ इत्यनेन नूतनानि उपकरणानि योजयितुं ४० लक्षं युआन् निवेशः कृतः ।
लिआङ्ग युझेन् इत्यनेन उक्तं यत् कृषिक्षेत्रे बहु निवेशं कुर्वन् प्रतिदिनं धनं व्ययितव्यं भवति कार्यपूञ्जी वर्षे न्यूनातिन्यूनं ३० लक्षं भवति, लाभं च द्रष्टुं कठिनम्।
अचिरेण एव तेषां पूर्वसञ्चयः सर्वः दग्धः अभवत्, अन्ते ते स्वकर्मचारिणां वेतनमपि दातुं न शक्तवन्तः ।
परन्तु लियू वुबियाओ इत्यस्य बहिः गन्तुं कोऽपि उपायः नासीत् ।
लियू वुबियाओ आलू-अङ्कुरस्य मार्गं उत्कीर्णं कर्तुम् इच्छति स्म, अतः सः किङ्ग्डाओ, झाङ्गजियाको इत्यादीनि स्थानानि निरीक्षणार्थं गतः ।
लियू वुबियाओ इत्यनेन सुधारितानां आलूनां अंकुरानाम् उत्पादनं १,००० किलोग्रामात् अधिकं ७,००० किलोग्रामं यावत् अभवत् काउण्टी, लौफान्, गुजियाओ, बाओजी, शान्क्सी च अन्येषु नगरेषु काउण्टीषु च शान्क्सीनगरस्य स्थानीयमाध्यमेन लियू वुबियाओ "आलू राजा" "आलू विशेषज्ञ" इति च प्रशंसितः ।
तस्य प्रतिष्ठा अचानकं वर्धिता, तदानीन्तनः शान्क्सी-प्रान्तीयदलसमितेः सचिवः लू याङ्गशेङ्गः निरीक्षणार्थं फङ्गशान-मण्डलं गतः ।
सतही वैभवस्य अभावेऽपि लिआङ्ग युझेन् जानाति स्म यत् आलू-उद्योगेन कम्पनीयाः लाभः न अभवत्, तथापि लियू वुबियाओ "स्वजीवनं स्थापयितुं" ऋणमकरानाम् उपरि अवलम्बते स्म
असफलतायाः कारणानां विषये लिआङ्ग युझेन् इत्यनेन कारणद्वयं सारांशतः उक्तं यत् प्रथमं आलूबीजानि कृषकाणां कृते ऋणेन दत्तानि आसन् फलानां कटनेन अनन्तरं केचन कृषकाः न केवलं आलूकं कम्पनीं न विक्रीतवन्तः, अपितु तस्य मूल्यं अपि न दत्तवन्तः बीजानि, द्वितीयं, कम्पनीद्वारा उत्पादितानि अधिकांशं आलू उपहाररूपेण give इति आसीत् ।
02
प्रकाशविद्युत्-विद्युत्-उत्पादनात् वार्षिकं आयं १२ मिलियनं भवति
“शुकानां स्थूलत्वे कश्चित् आगत्य तान् हन्ति” इति ।
२०१४ तमस्य वर्षस्य समयः आगतः यदा लियू वुबियाओ दलदलात् बहिः गन्तुं संघर्षं कुर्वन् आसीत् तदा पूर्वोत्तरे मिलितः मित्रः झाङ्ग चू तस्य दर्शनार्थम् आगत्य तस्मै सुवर्णविचारं दत्तवान् - प्रकाशविद्युत्-विद्युत्-उत्पादनम् एकः मित्रः तम् अवदत् यत् - "भवन्तः कृषिक्षेत्रे एतावत् उत्तमं कुर्वन्ति, राज्यं च कृषिं प्रकाशविद्युत्पूरकं च समर्थयति" इति ।
लिआङ्ग युझेन् इत्यनेन उक्तं यत् तस्मिन् समये देशस्य अनेकस्थानेषु "फोटोवोल्टिककृषिः" प्रचलति स्म, परन्तु शान्क्सीनगरे एव आरब्धा, केवलं राज्यस्वामित्वयुक्तानां उद्यमानाम् अनुमोदनं कृतम्, निजी उद्यमाः तु अद्यापि रिक्ताः एव सन्ति निराशायां स्थितः लियू वुबियाओ इत्ययं जीवनरक्षकं तृणं प्राप्तवान् इव आसीत् सः प्रकाशविद्युत्-विद्युत्-उत्पादन-प्रकल्पस्य विषये शोधं कर्तुं, सामग्रीं निर्मातुं, अस्याः परियोजनायाः कृते प्रयत्नार्थं संयोजनानि च न्यस्तवान्
फाङ्गशान् काउण्टी इत्यनेन अपि अस्याः परियोजनायाः महत्त्वं दत्तं, तस्य परियोजनायाः सूचनां प्रान्ते अपि कृतम् । परन्तु तस्य परिणामः अभवत् यत् अद्यापि असफलम् अभवत् ।
तत्कालीनः दलसचिवः शान्क्सीप्रान्तीयदरिद्रतानिवारणविकासकार्यालयस्य निदेशकः च वाङ्ग लिवेई फाङ्गशान-मण्डलस्य समीपं गत्वा ज्ञातवान् यत् जुलोङ्ग-कम्पनी कृषिक्षेत्रे उत्तमं प्रदर्शनं कुर्वती अस्ति, अतः सः कम्पनीं द्रष्टुं गतः प्रकाशविद्युत्-विद्युत्-उत्पादनस्य आवेदने कम्पनीयाः कष्टानि अभवन् इति ज्ञात्वा सः पुनः आगत्य तस्य विषये पृच्छति इति अवदत् ।
२०१५ तमे वर्षे वाङ्ग लिवेइ लुलियाङ्ग-नगरस्य मेयरः अभवत्, लियू वुबियाओ इत्ययं अवसरः आगतः इति अनुभवति स्म । सः नूतनमेयरं वाङ्ग लिवेइ इत्यस्मै पाठसन्देशं प्रेषितवान्, पुनः फोटोवोल्टिकविद्युत्निर्माणपरियोजनायाः उल्लेखं कृतवान् वाङ्गलिवेइ इत्यनेन तम् लुलियाङ्गनगरविकाससुधारआयोगं प्रति गन्तुं पृष्टम्।
ततः बहुकालं न यावत् प्रकाशविद्युत्निर्माणपरियोजनायाः अनुमोदनं कृतम् । २०१५ तमस्य वर्षस्य सितम्बर्-मासस्य २४ दिनाङ्के जुलोङ्ग-कम्पनीद्वारा आवेदितायाः कृषि-ग्रीनहाउस-प्रकाश-विद्युत्-उत्पादन-परियोजनायाः शान्क्सी-प्रान्तीय-विकास-सुधार-आयोगेन अनुमोदनं कृतम्
शान्क्सीप्रान्तीयविकाससुधारआयोगस्य उद्यमनिवेशपरियोजनापञ्जीकरणप्रमाणपत्रे उक्तं यत् परियोजनायाः निर्माणपरिमाणं कृषिग्रीनहाउसः अस्ति यस्य स्थापिता क्षमता १० मेगावाट् अस्ति तथा च वार्षिकं उत्पादनं २० लक्षकिलोग्राम आलूबीजानां भवति। मुख्यनिर्माणसामग्रीयां नवप्राप्तभूमिः, स्फटिकीयसिलिकॉनबैटरीघटकाः, सहायकसहायकसुविधाः च सन्ति, यत्र कुलनिर्माणक्षेत्रं ३,००० वर्गमीटर्, कुलपरियोजनानिवेशः १३५ मिलियनं, निर्माणकालः २४ मासाः च सन्ति
प्रकाशविद्युत् उत्पादन परियोजना अनुमोदित
लिआङ्ग युझेन् इत्यनेन उक्तं यत् प्रकाशविद्युत्-उत्पादन-प्रकल्पः खलु उत्तमः परियोजना अस्ति, परन्तु निवेशः अतीव विशालः अस्ति, तेषां हस्तेषु एकः पैसा अपि नास्ति “ईशान्यदिशि मम मित्राणां कृते पर्याप्तं धनं नास्ति, अतः ते गतवन्तः to many places to raise funds without success काउण्टी इत्यस्मिन् सम्बन्धितविभागाः उत्तरदायी भविष्यन्ति” इति ।
परियोजनायाः मृत्योः निवारणाय लियू वुबियाओ उन्मत्ततया निवेशकान् अन्वेषितवान्, परन्तु व्यक्तिभ्यः वा निजीउद्यमेभ्यः वा कोऽपि धनं निवेशयितुं न इच्छति स्म राज्यस्वामित्वयुक्तानां उद्यमानाम् अधिग्रहणस्य शर्ताः आवश्यकताः च २० मेगावाट्-अधिकं प्राप्तुं शक्नुवन्ति
यदा सर्वे मार्गाः अवरुद्धाः आसन् तदा एव ली युक्सियाङ्ग् नामकः तियानजिन्-नगरस्य पुरुषः शान्क्सी-प्रान्तीयविकास-सुधार-आयोगे एतां परियोजनां दृष्ट्वा लियू वुबियाओ-महोदयेन सह सम्पर्कं कर्तुं पहलं कृतवान् यत् तस्य धनं अस्ति, सहकार्यस्य क्षमता च अस्ति इति पक्षद्वयं अनुबन्धं कृतवन्तौ, ली युक्सियाङ्ग् इत्यनेन लियू वुबियाओ इत्यस्य कम्पनीं प्रति ५ लक्षं निक्षेपं दत्तस्य अनन्तरं सः परियोजनायाः दस्तावेजाः, कम्पनीव्यापारस्य अनुज्ञापत्रं, आधिकारिकमुद्रा इत्यादीनि अपहृतवान्
वास्तविकस्थितिः अस्ति यत् ली युक्सियाङ्ग् इत्यस्य समीपे धनं नासीत्, अतः सः कम्पनीयाः दस्तावेजान् गृहीत्वा शान्क्सी लिन्फेन् थर्मल पावर कम्पनी लिमिटेड् इत्यस्य परियोजनाप्रबन्धकं ली पेङ्गं प्राप्नोत्
ली पेङ्ग इत्यस्य अनुसारं 23 दिसम्बर 2016 दिनाङ्के शान्क्सी झाङ्ग्ज़े इलेक्ट्रिक पावर कं, लिमिटेड (अधुना नाम jinneng holding shanxi electric power co., ltd.), linfen थर्मल पावर कम्पनी, fangshan county julong कृषि उत्पाद कं, इत्यस्य मूलकम्पनी अस्ति ., लिमिटेड, तथा zhongcai निर्माण gongyuan उद्यान समूह कं, लिमिटेड, लियू wubiao तथा liang yuzhen संयुक्त रूप से "fangshan काउंटी जुलोंग कृषि उत्पाद कं, लिमिटेड के 20mwp वितरित कृषि ग्रीनहाउस फोटोवोल्टिक बिजली उत्पादन परियोजना पर सहयोग समझौते।", हस्ताक्षर किया। शर्तं कृत्वा यत् झाङ्ग्ज़े इलेक्ट्रिक पावर कम्पनी, पार्टी ए इत्यस्य रूपेण, प्रकाशविद्युत्समर्थनस्य कृते धनं प्रदातुं उत्तरदायी अस्ति, zhongcai construction and garden company, party c इत्यस्य रूपेण, परियोजनायाः सामान्यठेकेदारः अस्ति।
प्रकाशविद्युत् उत्पादन परियोजना सहयोग सम्झौता
सहयोगसम्झौते इदमपि निर्धारितं यत् लियू वुबियाओ तथा लिआङ्ग युझेन् सम्झौते हस्ताक्षरस्य अनन्तरं १० कार्यदिनानां अन्तः जुलोङ्ग कम्पनीयां स्वस्य शतप्रतिशतम् इक्विटीं झाङ्ग्ज़े इलेक्ट्रिक पावर कम्पनीं प्रति प्रतिज्ञां करिष्यन्ति, तथा च, तत्सह, सर्वाणि सम्पत्तिः, अनुज्ञापत्राणि, मुद्राः, वित्तीयः च account books, and documents of julong company will be pledged , प्रारम्भिक परियोजना सूचना, इत्यादीनि zhangze electric power company इत्यस्मै समर्पितानि।
लिआङ्ग युझेन् इत्यनेन उक्तं यत् यद्यपि एषा स्थितिः किञ्चित् कठोरः आसीत् तथापि लियू वुबियाओ अतीव प्रसन्नः आसीत् यतोहि झाङ्ग्जे इलेक्ट्रिक पावर कम्पनी शान्क्सीनगरे राज्यस्वामित्वयुक्तः उद्यमः अपि च स्थानीयकम्पनी च अस्ति, अतः "धनं बहिः जनानां कृते न प्रवहति" इति
सहयोगसम्झौते हस्ताक्षरस्य किञ्चित्कालानन्तरं झोङ्गकै निर्माणोद्यानस्य अपूर्णयोग्यतायाः कारणात् उपर्युक्तपक्षैः २०१७ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के "विघटनसम्झौते" हस्ताक्षरं कृतम्, तस्मिन् एव दिने "पूरकसमझौते" हस्ताक्षरं कृतम्, सामान्यठेकेदारः च आसीत् changed to चीन निर्माण guoxin अभियांत्रिकी निर्माण लिमिटेड.
जुलोङ्ग कम्पनी प्रकाशविद्युत् उत्पादन
२०१७ तमस्य वर्षस्य जूनमासे प्रकाशविद्युत्-विद्युत्-निर्माण-परियोजना सम्पन्ना, विद्युत्-उत्पादनार्थं जाल-सङ्गणकेन सह सम्बद्धा च । लाभः यथार्थतया आश्चर्यजनकः अस्ति।
अनेन लियू वुबियाओ इत्यस्य सर्वाणि पारिवारिकसम्पत्तयः नष्टानि, अद्यापि महत् ऋणं च धारयन्, अन्ततः कृषिक्षेत्रे किञ्चित् आशां दृष्टुं शक्नोति स्म ।
"शूकराः स्थूलाः भवन्ति चेत् कोऽपि ईर्ष्या न करिष्यति। एकदा ते स्थूलाः भवन्ति तदा कश्चन तान् मारयिष्यति।"
03
राज्यस्वामित्वयुक्ताः उद्यमाः जब्धं कर्तुं असफलाः भवन्ति
संगठितअपराधेषु निजीउद्यमस्वामिनः संलग्नतायाः सूचनां ददातु
लिआङ्ग युझेन् इत्यनेन उक्तं यत् सहयोगसम्झौतेः अनुसारं प्रकाशविद्युत् उत्पादनं सम्पन्नं कृत्वा ग्रिड्-सङ्गणकेन सह सम्बद्धं कृत्वा यदि जुलोङ्ग-कम्पनी स्वयमेव तत् संचालितुं शक्नोति तर्हि झाङ्ग्ज़े-विद्युत्-विद्युत्-कम्पनीतः ऋणं गृहीतं धनं व्याजं च तेभ्यः प्रत्यागमिष्यति विद्युत् उत्पादनं ग्रिड् मूलधनं व्याजं च सम्बद्धं कृत्वा सम्पूर्णं ऋणं परिशोधयितुं असफलं भवति, जुलोङ्ग कम्पनीयाः 100% इक्विटी 10 कार्यदिनानां अन्तः झाङ्ग्ज़े इलेक्ट्रिक पावर कम्पनीं प्रति स्थानान्तरिता भविष्यति।
"मूलतः वयं व्यापारं न चालयितुम् इच्छन्तः आसन् तथा च सर्वाणि इक्विटीं तेभ्यः स्थानान्तरयितुम् इच्छन्तः आसन्, परन्तु परियोजनायाः समाप्तेः अनन्तरं ते एकं पैसां अपि न दास्यन्ति स्म, अस्मान् इक्विटीं स्थानान्तरयितुं बाध्यं कृतवन्तः पूर्वसम्झौतेः अनुसारं अन्यपक्षस्य कम्पनीयाः सर्वाणि इक्विटी-इत्येतत् स्थानान्तरणस्य आवश्यकता आसीत् तेभ्यः द्वौ कोटिभ्यः अधिकं धनं ददातु, "वयं सर्वाणि ऋणानि परिशोधयितुं एतस्य धनस्य उपयोगं कर्तुं योजनां कुर्मः, ततः अवशिष्टं धनं स्टार्टअपरूपेण उपयोक्तुं योजनामस्ति।" capital to make a comeback यतः ते धनं न ददति, वयं तत् स्थानान्तरयितुं न शक्नुमः पक्षद्वयस्य मध्ये विग्रहाः निरन्तरं तीव्राः भवन्ति, तथा च ली पेङ्गः अपि युद्धं करोति सः जनान् धमकीकृतवान्, अपमानितवान् अपि च लियू इत्यस्य ताडनाय कम्पनीं प्रति आहूतवान् वुबियाओ इत्यादयः” इति ।
फाङ्गशान काउण्टी जनसुरक्षा ब्यूरो इत्यस्य न्यायिकसंस्थाकेन्द्रेण जारीकृते मूल्याङ्कनप्रमाणपत्रे ज्ञायते यत् २०१७ तमस्य वर्षस्य अक्टोबर्-मासस्य १७ दिनाङ्के प्रायः १७:०० वादने लियू वुबियाओ-ली पेङ्ग-योः मध्ये वेन्जियाझुआङ्ग-ग्रामे, २०१७ तमे वर्षे स्टार्च-कारखाने प्रकाशविद्युत्-विद्युत्-उत्पादन-प्रक्रियाणां हस्तान्तरणस्य विषये चर्चा अभवत् माफाङ्ग् टाउन, फाङ्गशान् काउण्टी युद्धस्य समये द्वयोः मध्ये विवादः अभवत्, युद्धस्य समये लिआङ्ग किन्झेन्, ली होङ्गपिंग च कस्यचित् युद्धं श्रुत्वा तौ चत्वारः अकृष्य युद्धं आरब्धवन्तौ युद्धं कुर्वन्ति, यस्य परिणामेण चत्वारः जनाः घातिताः, चिकित्सालये च प्रवेशं प्राप्नुवन्ति ।
मूल्यांकन प्रमाण पत्र
पहिचानस्य अनन्तरं लियू वुबियाओ इत्यस्य चोटः लघुः आसीत्, "एषः विषयः अधुना एव गतः, तथा च कोऽपि चिकित्साव्ययस्य दशसहस्राणि युआन्-रूप्यकाणां पालनं अपि न कृतवान् इति इक्विटी-हस्तांतरणस्य विषये “अस्माभिः काउण्टी-होटेल्-मध्ये अस्मिन् विषये चर्चां कर्तुं नियुक्तिः कृता, मम पतिः लियू वुबियाओ च अतिरिक्तं अस्माकं कम्पनीयाः लेखाधिकारी, काउण्टी-कृषि-ब्यूरो-निदेशकः च कथं उपस्थितौ आस्ताम् बहु धनं ते अस्मान् दास्यन्ति स्म, परन्तु वयं इक्विटी परिवर्तयितुं औद्योगिकव्यापारिककार्यालयं गन्तुं न अपेक्षितवन्तः तस्मिन् समये मया उक्तं यत् कम्पनी कृष्णवर्णीयं खातं जातम्, अतः इक्विटी स्थानान्तरणं सफलं न अभवत्। ” इति ।
अस्मिन् काले लुलियाङ्ग-नगरस्य अनुशासननिरीक्षण-आयोगाय "लुलियाङ्ग-अण्डरवर्ल्ड-सेनाभिः सह सख्त-व्यवहारस्य अनुरोधं कुर्वन् रिपोर्ट्-पत्रं" प्रेषितम् आसीत् रिपोर्ट् कृताः व्यक्तिः लियू वुबियाओ, लियू गुओबियाओ (वेन्जियाझुआङ्ग् ग्रामस्य सचिवः, फाङ्गशान् काउण्टी), लियू हैहुआ (लियू वुबियाओ इत्यस्य भ्राता), लियू ज़्यूफेइ (लियू वुबियाओ इत्यस्य भ्राता) च आसन्
पत्रे उक्तं यत् फाङ्गशान-मण्डले निवेशस्य व्यापारस्य च वातावरणं शुद्धं कर्तुं तथा च स्थानीयजनाः शान्तिपूर्वकं सन्तोषेण च जीवन्ति कार्यं च कुर्वन्ति इति सुनिश्चित्य, ह्विस्लब्लोअरः भवतः ब्यूरो-सङ्घं प्रति फाङ्गशान-मण्डले लियू वुबियाओ, लियू हैहुआ इत्यादीनां दुष्टशक्तीनां सूचनां दत्तवान्
प्रतिवेदनपत्रे विशेषतया एतत् बोधितं यत् लियू वुबियाओ, लियू हैहुआ च स्थानीय अत्याचारिणः इति नाम्ना अकानूनीरूपेण कार्यं कृतवन्तौ, फाङ्गशाननिवेशकानां साधारणजनानाञ्च मनमाने आक्रमणं कृतवन्तः, अन्येषां सम्पत्तिं क्षतिं कृतवन्तः, दुरुपयोगं च कृतवन्तः
प्रतिवेदनपत्रे लियू वुबियाओ इत्यादीनां अवैध-आपराधिकतथ्यानि अपि सूचीबद्धानि आसन् ।
रिपोर्टपत्रं फाङ्गशान् काउण्टी जनसुरक्षाब्यूरो इत्यस्य अपराधविरोधीकार्यालयेन २०१८ तमस्य वर्षस्य अप्रैलमासस्य १३ दिनाङ्के द्वितीय-अपराध-विरोधी-दलस्य हस्ते समर्पितं
रिपोर्ट् पत्रम्
१७ एप्रिल दिनाङ्के मध्याह्नसमये लिआङ्ग युझेन् गृहे एव स्थितस्य लियू वुबियाओ इत्यस्य कृते नूडल्स् पाकं कर्तुं सज्जः आसीत् "मम भर्तुः सेलफोनः सहसा ध्वनितवान्। ली पेङ्गः एव आसीत्। ली पृष्टवान् यत् सः कुत्र अस्ति। मम पतिः अवदत् यत् सः गृहे अस्ति। ली।" पेङ्गः निरन्तरं पृच्छति स्म।मम पतिः अवदत् यत् एतत् काउण्टीमध्ये गृहम् अस्ति लियू वुबियाओ दूरम्।
निरोधसूचने उक्तं यत् लियू वुबियाओ इत्यस्य उपरि उत्पीडनस्य शङ्का आसीत्, सा च भ्रमितः अभवत्, तस्याः पतिः लियू वुबियाओ इत्यनेन तस्याः कृते उक्तं यत् तत्कालीनः काउण्टी पार्टी सचिवः वाङ्ग जिनफेङ्गः तस्मै २० लक्षं धनं याचितवान् परन्तु सः अस्वीकृतवान् लियू युझेन् इत्यनेन चिन्तितम् यत् एषः स्पष्टतया काउण्टी पार्टीसमितेः सचिवस्य कृते लियू वुबियाओ इत्यस्य विरुद्धं प्रतिकारं कर्तुं अवसरः आसीत् ।
वस्तुतः २०१८ तमस्य वर्षस्य आरम्भे एव कश्चन सामाजिकमञ्चानां माध्यमेन लियू वुबियाओ इत्यस्य अपराधस्य विषये सुरागं याचते स्म, अपराधस्य सुरागं अन्वेष्टुं ५०,००० युआन्, वैधसूचनानि प्रदातुं समस्या नास्ति इति सत्यापयितुं च ३०,००० युआन् प्रतिज्ञां करोति स्म
लियू वुबियाओ इत्यस्य अपराधस्य विषये सूचकानि संग्रहयन्
विवादस्य अनन्तरं ज्ञातं यत् अप्रैल २०१७ तः प्रतिवादी लियू वुबियाओ, फाङ्गशान् काउण्टी इत्यस्मिन् जुलोङ्ग-प्रकाश-विद्युत्-उत्पादन-परियोजनायाः निर्माणस्य संचालनस्य च समये, प्रतिवादीन् लियू ज़ुएफेइ, सु रुइहोङ्ग्, वू युपिङ्ग्, ली जियान्कियाङ्ग्, झाङ्ग यूवु तथा च एकत्रितवान् अन्येषां, तथा च बहुषु अवसरेषु हिंसायाः हिंसायाः च आश्रयः कृतः, कार्याणि मार्गाणि च अवरुद्ध्य, परियोजनानि बलात् अनुबन्धं कर्तुं, अभियांत्रिकी परियोजनानां निर्माणव्यवस्थां बाधितुं च, धनं ग्रहीतुं, उपद्रवं कर्तुं, स्थानीयसामाजिकसुरक्षाव्यवस्थां गम्भीररूपेण बाधितुं च धमकी, धमकी इत्यादीनां साधनानां उपयोगः भवति , तुल्यकालिकरूपेण दुष्टसामाजिकप्रभावं जनयन्, दुष्टशक्तयः च निर्माय ।
अन्ते लियू वुबियाओ कलहं चिन्वन्, उपद्रवं, उत्पीडनं, बलात् व्यवहारं च कर्तुं दोषी इति निर्णीतः, सप्तवर्षस्य कारावासस्य दण्डः च दत्तः
लियू वुबियाओ इत्यस्य ७ वर्षाणां कारावासस्य दण्डः दत्तः
लियू वुबियाओ इत्यस्य दण्डस्य अनन्तरं २०१९ तमस्य वर्षस्य जूनमासस्य २४ दिनाङ्के शान्क्सी-प्रान्तस्य ताइयुआन्-नम्बर-१ कारागारे प्रेषितः ।
जूनमासस्य २८ दिनाङ्के प्रातः ८:३७ वादने liang yuzhen इत्यस्मै wechat इत्यत्र मित्रानुरोधः प्राप्तः यत् भवतः पतिः मां भवता सह सम्पर्कं कर्तुं पृष्टवान्। परेण दिने प्रातः १०:३२ वादने अपरिचिता स्वमित्रानुरोधं प्रेषयति स्म ।
लिआङ्ग युझेन् मित्ररूपेण आवेदनं कृत्वा wechat इत्यत्र "low-key" इति नामकः व्यक्तिः तत्क्षणमेव एकं टिप्पणं प्रेषितवान् ।
लियू वुबियाओ इत्यनेन हस्ताक्षरितं एतत् टिप्पणं यत् पत्नी लिआङ्ग युझेन्, अहं ताइयुआन् नम्बर १ कारागारस्य एकस्मिन् वार्डे पुनर्वासं करोमि मम १२,००० युआन् आवश्यकम् अत्र मम किमपि कर्तुं धनस्य आवश्यकता अस्ति जनानां करिष्यन्ति।
"निम्न-कुंजी" ततः सन्देशं प्रेषितवान् यत् भवान् स्पष्टतया पश्यति वा यदि भवान् अद्यापि किमपि विषये अनिश्चितः अस्ति तर्हि भवान् मां पृच्छितुं शक्नोति अहं च भवन्तं वक्तुं शक्नोमि।
लिआङ्ग युझेन् उत्तरितवान् - ठीकम्।
"लो-की" इत्यनेन याङ्ग कुइपिङ्ग् इति खातानाम्ना सह icbc कार्डसङ्ख्या जारीकृता, अपि च उक्तं यत् "यदि भवान् चिन्तयति तर्हि धनं अस्मिन् कार्डे स्थानान्तरयतु" इति ।
लिआङ्ग युझेन् उत्तरितवान् यत् सः किमर्थम् एतावत् धनं इच्छति ?
wechat गपशपस्य स्क्रीनशॉट्
लिआङ्ग युझेन् अन्ते धनं न स्थानान्तरितवती, यत् तस्याः जीवने सर्वाधिकं पश्चातापं जनयति स्म ।
कारागारं गन्तुं अनुमतिं प्राप्य पूर्वमेव चिकित्सालयं प्रेषितस्य पतिं लियू वुबियाओ इत्यस्य दर्शनं कर्तुं अनुमतिः प्राप्ता । कतिपयवर्षेभ्यः अनन्तरं सा अद्यापि तस्य समयस्य केचन विवरणानि स्मर्यते यदा सः लियू वुबियाओ बहिः गतः तदा तस्याः पुत्री तां पृष्टवती यत् "अम्ब, सः मम पिता वा?"
लिआङ्ग युझेन् तस्याः प्रति गच्छन्तं पुरुषं पश्यति स्म, यः जले सिक्तः मृतः इव प्रफुल्लितः आसीत्, सा स्वपुत्रीं संकोचेन उत्तरं दत्तवती यत्, "न यदा सा समीपं गता तदा सा अवगच्छत् यत् सः तस्याः पतिः लियू वुबियाओ अस्ति।
सा ग्राहकं गृहीत्वा पृष्टवती यत् केवलं मासद्वयेन एव त्वं किमर्थम् असि?
लियू वुबियाओ अवदत् यत् "प्रशिक्षणशिबिरस्य समये अहं शारीरिकदण्डं प्राप्तवान्। मया सर्वं दिवसं सर्वाम् रात्रौ च स्थातव्यम् आसीत्, निद्रा अपि न भवति स्म। अहं ताडितः अपि अभवम्, येन मम मधुमेहः पुनः आगतः।
लिआङ्ग युझेन् पृष्टवान् यत् - "किमर्थं जनाः भवन्तं दण्डं दत्त्वा शारीरिकरूपेण प्रहारं कुर्वन्ति?"
लियू वुबियाओ अवदत् यत् - "यतोहि भवता मम धनं न दत्तम्।"
२०२० तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के लिआङ्ग युझेन् इत्यनेन कारागारस्य बहिः अस्थायी मृत्युदण्डस्य कृते कारागारे आवेदनं कृतम् ।
२०२० तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के कारागारेण कारागारस्य बहिः लियू वुबियाओ इत्यस्य अस्थायी मृत्युदण्डस्य आरम्भः कृतः ।
फङ्गशान् काउण्टी सामुदायिक सुधारकेन्द्रेण जारीकृता "जाँचप्रतिवेदनम्" मन्यते यत् लियू वुबियाओ इत्यनेन स्थानीयसामाजिकसुरक्षाव्यवस्थां गम्भीररूपेण बाधितं, तुल्यकालिकरूपेण दुष्टं सामाजिकं प्रभावं कृतम्, दुष्टशक्तिः निर्मितवती, समाजाय च तुल्यकालिकरूपेण हानिकारकः आसीत् फाङ्गशान-मण्डले बलस्य गिरोहः, पुनः अपराधस्य जोखिमः तुल्यकालिकरूपेण अधिकः भवति ।
२०२१ तमस्य वर्षस्य जनवरी-मासस्य २५ दिनाङ्के ताइयुआन्-नम्बर-१ कारागारेण पुनः पत्रं प्रेषितम् यत् फाङ्गशान्-मण्डलेन अन्वेषण-मूल्यांकन-मतं निर्गन्तुं ४ फरवरी-दिनाङ्के फाङ्गशान्-मण्डलस्य सामुदायिक-सुधार-केन्द्रेण अद्यापि निर्णायक-मतं न जारीकृतम् आसीत् १६ एप्रिल दिनाङ्के कारागारमण्डलेन सामूहिकसंशोधनानन्तरं लियू वुबियाओ इत्यस्य कारागारस्य बहिः अस्थायीनिष्पादनस्य प्रयोगः सामाजिकरूपेण हानिकारकः भविष्यति इति विश्वासः आसीत्, ते च सर्वसम्मत्या अस्थायीनिष्पादनस्य आवेदनं स्थगयितुं सहमताः अभवन् लियू वुबियाओ इत्यस्य कारागारात् बहिः दण्डः।
घटनायाः वर्षत्रयानन्तरं एकस्मिन् रिकार्डिङ्ग् मध्ये ताइयुआन् नम्बर १ कारागारस्य प्रभारी व्यक्तिः अस्य विषयस्य उल्लेखं कृतवान् यत् "यदि ते (फाङ्गशान् काउण्टी इत्यस्य उल्लेखं कृत्वा) तान् न स्वीकुर्वन्ति तर्हि वयं निरन्तरं कर्तुं न शक्नुमः। सामाजिकरूपेण हानिकारकम् अस्ति, यत् तानि न इच्छन्ति इति अर्थः” ”
"नोट्" घटनायाः विषये प्रभारी व्यक्तिः अवदत् यत् लिआङ्ग युझेन् इत्यस्य प्रतिवेदनस्य आधारेण अनुशासननिरीक्षणप्रान्तीयआयोगः अन्वेषणार्थं अवतरत्। अन्वेषणस्य परिणामाः सन्ति : याङ्ग कुइपिङ्ग्, यः दूरभाषसङ्ख्यां कार्डसङ्ख्यां च प्रदत्तवान्, सः कारागारे स्थितस्य कारागारस्य झोउ मौमौ इत्यस्य माता अस्ति, अयं व्यक्तिः कारागारे गुप्तरूपेण एकं मोबाईलफोनं निगूढवान्, लियू वुबियाओ इत्यनेन एकस्मिन् टिप्पण्यां हस्ताक्षरं कर्तुं पृष्टवान्, ततः तस्य उपयोगं कृतवान् the mobile phone to contact liang yuzhen "अस्मिन् घटनायां पर्यवेक्षणं व्यवस्थां च बाधितुं अपराधस्य कारणेन अनेकाः कैदिनः एकः कारागाररक्षकः च एकवर्षस्य कारावासस्य दण्डः दत्तः, एकवर्षं षड्मासान् च निलम्बितः, कारागारस्य रक्षकस्य च दण्डः दत्तः सत्तायाः दुरुपयोगाय एकं वर्षम्।
ताइयुआन् क्रमाङ्कस्य कारागारस्य प्रभारी प्रासंगिकः व्यक्तिः अपि एकं विवरणं प्रकाशितवान् यत् अपराधिनः झोउ मौमौ इत्यस्य खर्राटेन लियू वुबियाओ इत्यस्य निद्रा प्रभाविता अभवत्, येन द्वयोः मध्ये युद्धं जातम्।
लिआङ्ग युझेन् इत्यनेन उक्तं यत् सा २० वर्षाणाम् अधिकं यावत् लियू वुबियाओ इत्यनेन सह निवसति स्म, सः जानाति स्म यत् सः एकः भीरुः व्यक्तिः अस्ति यः अन्यैः सह युद्धस्य उपक्रमं न करिष्यति, किं पुनः कस्यचित् सम्मानार्थं सिगरेट् क्रेतुं धनस्य उपयोगं करिष्यति इति अथवा स्वपरिवारं धनं दातुं पूर्वं ताडितः अपि।
"यदि फाङ्गशान् काउण्टी तं स्वीकुर्वितुं इच्छति स्म तर्हि मम पतिः स्वपरिवारात् सावधानीपूर्वकं परिचर्याम् अवाप्तवान् स्यात्, उत्तमं चिकित्सां च प्राप्नुयात्, तस्य मृत्युः न स्यात्" इति लिआङ्ग युझेन् अवदत्
अन्ते लियू वुबियाओ इत्यस्य शवस्य सहस्रदिनाधिकं यावत् संगृहीतस्य अनन्तरं तस्य परिवारः दाहसंस्कारं कर्तुं सहमतः अभवत् ।
04
हितयुद्धे विजयी नास्ति
पूर्वं उर्वरकजलप्रकल्पाः निष्क्रियाः परित्यक्ताः च आसन् ।
लियू वुबियाओ इत्यस्य गृहीतस्य एकमासात् अपि न्यूनकालं यावत् अन्यस्य १० मेगावाट् प्रकाशविद्युत् उत्पादनस्य लक्ष्यस्य अनुमोदनदस्तावेजः जारीकृतः ।
२०१८ तमस्य वर्षस्य मे-मासस्य ५ दिनाङ्के सायं ४:२८ वादने लिआङ्ग युझेन् इत्यनेन ली पेङ्ग इत्यस्मै सन्देशः प्रेषितः यत् २०१८ तमे वर्षे परियोजनायाः चिन्ता न भविष्यति यदि वु बियाओ परितः नास्ति चेदपि अहम् अस्याः कम्पनीयाः भागधारकः भविष्यामि this is not a trivial matter if you don't care about the week, यथाशीघ्रं वयं भवतः नेताभिः सह अस्य विषये चर्चां कर्तुं zhangze electric power company गमिष्यामः।
ली पेङ्गः उत्तरितवान् - अग्रे गच्छतु, मुख्यकार्यालयः एतत् परियोजनां न इच्छति। अल्पाः एव जनाः तत् पश्यन्ति अहम् अद्यापि कतिपयान् अधिकं प्रविष्टुम् इच्छामि यदि भवान् इदानीं सम्यक् सहकार्यं करोति तर्हि सर्वं मम उपरि दोषं मा कुरुत।
मोबाईलफोनसन्देशस्य स्क्रीनशॉट्
ततः झाङ्ग्जे इलेक्ट्रिक पावर कम्पनी जुलोङ्ग् कम्पनीविरुद्धं गहनं नागरिकक्रूसेड् आरब्धवती २०१८ तमस्य वर्षस्य सितम्बरमासस्य ६ दिनाङ्के जुलोङ्गकम्पनी, लियू वुबियाओ, लिआङ्ग युझेन्, चाइना कन्स्ट्रक्शन गुओक्सिन् कम्पनी च न्यायालये मुकदमान् कृत्वा प्रतिवादीभ्यः ६ कोटिभ्यः अधिकं धनं प्रतिदातुं अनुरोधः कृतः परियोजनानिधिः तथा व्याजः।
29 दिसम्बर 2018 दिनाङ्के ताइयुआन मध्यवर्ती जनन्यायालयेन प्रथमस्तरीयः निर्णयः कृतः यत् 1. प्रतिवादी fangshan county julong agricultural products co., ltd., वादी shanxi zhangze electric power co., ltd. इत्यस्य 60.6249746 ऋणं प्रतिदास्यति yuan इत्यस्य निर्णयस्य प्रभावस्य तिथ्याः आरभ्य दशदिनानां अन्तः चीनस्य जनबैङ्कस्य ऋणव्याजदरेण चतुर्गुणं व्याजं दातुं शक्नोति व्याजगणना 27 जून 2017 तः यदा ऋणस्य परिशोधनं भवति गारण्टी दायित्वम् वास्तविक दायित्व के दायरे के भीतर जुलोंग कृषि उत्पाद कं, लिमिटेड।
लिआङ्ग युझेन् इत्यनेन निर्णयस्य विरुद्धं अपीलं कृतम्, तथा च शान्क्सी-प्रान्तीय-उच्चन्यायालयेन ताइयुआन-मध्यमन्यायालयस्य (२०१८) जिन् ०१ मिन्चु-सिविल-निर्णय-संख्या १०२१ निरस्तं कृत्वा पुनर्विचाराय प्रकरणस्य पुनः प्रत्याहारः कृतः
ताइयुआन मध्यवर्ती जनन्यायालयेन पुनर्विचारस्य अनन्तरं निर्णयः दत्तः: 1. प्रतिवादी fangshan county julong agricultural products co., ltd.'s सम्पूर्णं इक्विटी परिवर्त्य jinneng holding shanxi electric power co., ltd काउण्टी जुलोंग कृषि उत्पाद कं, लिमिटेड निर्णय प्रभावी होने दिन से 15 दिवसों के भीतर औद्योगिक तथा वाणिज्यिक प्रशासन प्राधिकारिओं को इक्विटी परिवर्तन पञ्जीकरण के लिए आवेदन प्रस्तुत करें 3. प्रतिवादी लियू वुबियाओ तथा लिआंग युझेन औद्योगिक तथा वाणिज्यिक प्रक्रियाओं को प्रस्तुत करेंगे प्रशासन प्राधिकारिणः 15 दिवसेषु अस्य निर्णयस्य प्रभावः भवति यत् तेषां धारणानां स्थानान्तरणार्थं सहायतां कर्तुं शक्नोति। , तथा वादी fangshan county julong agricultural products co., ltd guoxin engineering construction co., ltd. "fangshan county julong agricultural products co., ltd." ., लिमिटेड fangshan county julong agricultural products co., ltd. इत्यत्र फोटोवोल्टिकविद्युत् उत्पादनपरियोजना पञ्जीकरणाय ग्रिड्-सम्बद्धविद्युत्जननार्थं च आवश्यकानि सर्वाणि दस्तावेजानि, अनुज्ञापत्राणि अन्यप्रक्रियाश्च सम्पादयति।
लिआङ्ग युझेन् इत्यस्य अपीलस्य अनन्तरं शान्क्सी-प्रान्तीय-उच्चन्यायालयेन २०२३ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के अन्तिम-निर्णयः कृतः, यस्मिन् जिनेङ्ग-होल्डिङ्ग्-शान्क्सी-विद्युत्-विद्युत्-कम्पनी-लिमिटेड्-इत्यस्य मुकदम-अनुरोधः अङ्गीकृतः
मुकदमे विजयं प्राप्तवती लिआङ्ग युझेन् प्रतियुद्धं कर्तुं आरब्धा सा जिनेङ्ग् कम्पनीं न्यायालयं नीत्वा न्यायालयं प्रतिवादीं खातं उद्घाटनस्य अनुज्ञापत्रं, करपञ्जीकरणप्रमाणपत्रं, व्यापारानुज्ञापत्रं, आधिकारिकमुद्रां, वित्तीयमुद्रां, निगममुद्रां च प्रत्यागन्तुं आदेशं दातुं पृष्टवती
अन्तिम-अपील-न्यायालयेन निर्णयः कृतः यत् जिनेङ्ग-होल्डिङ्ग् शान्क्सी-विद्युत्-विद्युत्-कम्पनी द्वयोः पक्षयोः हस्ताक्षरितस्य "सहकार-सम्झौते" अनुसारं, तथा च कानूनी-प्रतिनिधि-लियू वुबियाओ-इत्यस्य अनुमतिया, जुलोङ्ग-कम्पनीयाः आधिकारिक-मुद्रां प्रासंगिक-अनुज्ञापत्राणि च धारयति कम्पनीयाः आधिकारिकमुद्रायाः प्रमाणपत्राणां च स्वामित्वं कानूनेन रक्षितं भवति यदा कम्पनीयाः प्रमाणपत्रं वास्तवतः स्थापितं भवति तथा च धारकस्य कम्पनीयाः प्रमाणपत्रं निरन्तरं स्थापयितुं वा धारयितुं वा कानूनी कारणं वा आधारं वा नास्ति तदा तस्य कानूनी दायित्वं भवति यत् सः... company's certificate अतः प्रथमस्तरीय न्यायालयस्य निर्णयः समर्थितः आसीत् निर्णयः: प्रतिवादी shanxi zhangze electric power co., ltd. खाता उद्घाटनस्य अनुज्ञापत्रं, मूलं तथा डुप्लिकेट कर पंजीकरण प्रमाणपत्रं, मूलं तथा डुप्लिकेटं व्यावसायिकं अनुज्ञापत्रं, मूलं च वापसं करिष्यति तथा वादी fangshan county julong agricultural products co., ltd. इत्यस्य डुप्लिकेट संगठन कोड प्रमाणपत्रं वादी fangshan county julong agricultural products co., ltd.
लिआङ्ग युझेन् इत्यनेन उक्तं यत् यद्यपि सिविलमुकदमद्वयं जित्वा अनुज्ञापत्रं प्रत्यागतं तथापि फोटोवोल्टिकविद्युत्निर्माणपरियोजनायाः प्रबन्धनं, संचालनं, परिपालनं च निर्माणदिनात् आरभ्य जिनेङ्गकम्पनीद्वारा नियन्त्रितम् आसीत्।
नवम्बर २०२३ तमस्य वर्षस्य अन्ते लुलियाङ्ग-नगरीय-ऊर्जा-ब्यूरो-संस्थायाः पार-निरीक्षण-कार्यक्रमः कृतः यत् नगरे विद्युत्-उद्योगे प्रमुख-दुर्घटना-खतराणां अन्वेषणं कृतम्, निरीक्षण-प्रक्रियायाः कालखण्डे जुलोङ्ग-कम्पनीयाः प्रकाश-विद्युत्-उत्पादने १० तः अधिकाः समस्याः ज्ञाताः , विशेषसञ्चालनप्रमाणपत्ररहिताः कर्मचारीः अपि सन्ति अतः सः ११०,००० दण्डितः अभवत्, सुधारणार्थं निलम्बितः च।
प्रशासनिक दण्ड सूचना
३० नवम्बर् दिनाङ्के जुलोङ्ग कम्पनी जिनेङ्ग होल्डिङ्ग् शान्क्सी इलेक्ट्रिक पावर कम्पनी लिमिटेड् इत्यस्मै लिखिते पत्रे उल्लेखितवती यत् यतः कम्पनी सदैव जिनेङ्ग होल्डिङ्ग् कम्पनीद्वारा नियन्त्रिता प्रबन्धिता च अस्ति, अतः आशास्ति यत् भवतः कम्पनी यथाशीघ्रं सुधारणं करिष्यति इति सहकार्यसम्झौतेः प्रासंगिकशर्तैः, भवतः कम्पनीयाः प्रबन्धनस्य कारणात् सुधारसूचनानुसारं सुधारणं कर्तुं अनुचितरूपेण असफलतायाः परिणामः भविष्यति यत् परियोजनाकम्पनीयाः सर्वाणि हानिः, तत्सम्बद्धानि कानूनीदेयता च भवतः कम्पनीद्वारा पूर्णतया वहिताः भविष्यन्ति।
२८ दिसम्बर् दिनाङ्के शान्क्सी झाङ्ग्ज़े इलेक्ट्रिक पावर ताइगुपिङ्ग् फोटोवोल्टिक पावर जनरेशन कम्पनी लिमिटेड् इत्यनेन जुलोङ्ग कम्पनीं प्रति पत्रे उक्तं यत् मे २०२३ तमे वर्षे शान्क्सी प्रान्तीय उच्चन्यायालयेन भवतः कम्पनीविरुद्धं अस्माकं कम्पनीयाः इक्विटी अपीलं अङ्गीकृत्य अस्माकं कम्पनी the वेइफाङ्गशान् प्रकाशविद्युत्विद्युत्केन्द्रस्य सिद्धान्ते वा कानूने वा कोऽपि आधारः नास्ति । 4 दिसम्बर दिनाङ्के अस्माकं कम्पनी भवतः कम्पनीयाः सह वार्तालापं कृतवती आशासितवती यत् भवतः कम्पनी च अनुबन्धानुसारं fangshan photovoltaic power station इत्यस्य संचालनं परिपालनं च निरन्तरं करिष्यति।
22 दिसम्बर् दिनाङ्के फाङ्गशान् काउण्टी ऊर्जा ब्यूरो इत्यनेन लुलियाङ्ग सिटी ऊर्जा ब्यूरो इत्यस्य “मुख्यदुर्घटनानां खतराणां अन्वेषणं सुधारणं च कर्तुं विशेषकार्याणि” इत्यस्य निरीक्षणपरिणामानां आधारेण सुधारणार्थं फाङ्गशान-फोटोवोल्टिक-विद्युत्-स्थानकस्य उत्पादनं स्थगितम् विगत 7 वर्षेषु यतः अस्माकं कम्पनी fangshan photovoltaic power station संचालितं परिपालनं च करोति, तदा भवतः कम्पनी अस्माकं कम्पनीं किमपि संचालनशुल्कं न दत्तवती, तथा च fangshan photovoltaic power station प्रति उदासीनतां स्वीकृतवती तथापि विगत 7 वर्षेषु , अस्माकं कम्पनी fangshan photovoltaic power station इत्यस्य संचालनं परिपालनं च कृतवती अस्ति fangshan photovoltaic power station इत्यनेन 10 मिलियन युआन इत्यस्मात् अधिकं भुक्तं, यत् अस्माकं कम्पनीयाः कृते आर्थिककठिनतां जनयति स्म तथा च fangshan photovoltaic power station इत्यस्य संचालनं अनुरक्षणं च व्ययम् अग्रे सारयितुं असमर्था आसीत्। यदि भवतां कम्पनी उत्तरं न ददाति तर्हि कृपया यथाशीघ्रं परिचालन-रक्षण-एककं ज्ञात्वा फाङ्गशान-प्रकाश-विद्युत्-विद्युत्-स्थानकस्य संचालन-रक्षण-हस्तान्तरणं २० जनवरी २०२४ दिनाङ्के सम्पन्नं कुर्वन्तु।
लिआङ्ग युझेन् द्वारा प्राप्त पत्र
लिआङ्ग युझेन् इत्यनेन उक्तं यत्, अस्मिन् वर्षे जनवरी-मासस्य २१ दिनाङ्के सा जनान् फोटोवोल्टिक-विद्युत्-केन्द्रं ग्रहीतुं स्थलं नीतवती, परन्तु प्रबन्धकाः गन्तुं न इच्छन्ति स्म, "अहं पुलिसं आहूतवान् । पुलिस-आगमनानन्तरं ते परदिने निष्कासनं कर्तुं सहमताः अभवन् ."
यद्यपि कम्पनीयाः प्रकाशविद्युत्केन्द्रस्य च प्रबन्धनाधिकारः पुनः प्राप्तः अस्ति तथापि द्वयोः पक्षयोः हितयुद्धे कोऽपि विजेता नास्ति प्रकाशविद्युत्केन्द्रस्य विद्युत् उत्पादनार्थं जालपुटेन सह सम्बद्धतायाः अनन्तरं विद्युत्राजस्वं अधिकम् अस्ति ७ कोटि (राज्यस्य अनुदानसहितम्) यतः पक्षद्वयस्य विवादस्य निराकरणं न जातम्, अतः कोऽपि एकं पैसां अपि निष्कासयितुं न शक्नोति। यदा जिनेङ्ग कम्पनी प्रबन्धनस्य अधीनम् आसीत् तदा ते जुलोङ्ग कम्पनीयाः कानूनी व्यक्तिस्य हस्ताक्षरं विना किमपि धनं प्राप्तुं न शक्तवन्तः यतः जुलोङ्ग कम्पनी प्रबन्धनस्य अधिकारं पुनः गृहीतवती यतः जिनेङ्ग कम्पनी संरक्षणार्थं आवेदनं कृतवती
हिमीकरण शासन
२०२४ तमस्य वर्षस्य जनवरी-मासस्य ९ दिनाङ्के जिनेङ्ग-कम्पनी पुनः न्यायालये नीत्वा जुलोङ्ग-कम्पनीं १२० मिलियन-रूप्यकाणां मूलधनं व्याजं च प्रतिदातुं आदेशं दत्तवती ।
यतः लियू वुबियाओ गतः, तस्मात् जुलोङ्ग-कम्पनीयाः नूतनः प्रमुखः लिआङ्ग-युझेन्-इत्यस्य प्रकाश-विद्युत्-स्थानकस्य अव्यवस्थां प्रबन्धयन् मुकदमानां दौर्-सम्बद्धं कर्तव्यं भवति deal with being found out.10 तः अधिकाः विद्यमानाः समस्याः एकैकशः सुधारिताः।
"अन्ततः मया सर्वतः धनसङ्ग्रहं कृत्वा ११०,००० युआन् दण्डः दत्तः। अधुना एकमात्रः विषयः अवशिष्टः यस्य सुधारः कर्तुं न शक्यते सः खातेः स्थगनम् अस्ति। मम वास्तवमेव अस्य विषये विकल्पः नास्ति यतोहि जिनेङ्ग कम्पनी संरक्षणार्थं आवेदनं कृतवती, अफ्रीजं कर्तुं न शक्नोति it." लिआङ्ग युझेन् इत्यनेन उक्तं यत् प्रकाशविद्युत्-विद्युत्-केन्द्रस्य उत्पादनं स्थगितम् अस्ति । एकस्मिन् दिने लक्षशः डॉलर-रूप्यकाणां हानिः अभवत्, यत् सर्वं जिनेङ्गस्य पूर्वस्य दुर्बल-सञ्चालनस्य, अनुरक्षण-प्रबन्धनस्य च कारणेन अभवत्
05
अभियोजककार्यालयः विरोधं कर्तुं न अस्वीकृतवान्
महिला स्वस्य स्वर्गीयस्य पतिस्य प्रतिशोधं कर्तुं आग्रहं करोति
लिआङ्ग युझेन् इत्यस्य अन्यत् महत्त्वपूर्णं कार्यं स्वस्य स्वर्गीयस्य पतिस्य लियू वुबियाओ इत्यस्य प्रतिशोधः अस्ति ।
द्वयोः नागरिकनिर्णययोः विजयेन केषाञ्चन साक्षिणां साक्ष्येण च लिआङ्ग युझेन् इत्यनेन शान्क्सी-प्रान्तीयजनअभियोजकालये अपीलं कृतम् यत् मूलनिर्णये निर्णये च चिह्नितानि तथ्यानि खलु गलतानि इति सिद्धयन्ति नूतनानि प्रमाणानि सन्ति, येन लियू प्रभावितः भवितुम् अर्हति वुबियाओ इत्यस्य दोषीत्वं दण्डनिर्णयः च।
२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातःकाले लुलियाङ्ग-नगरपालिकायाः जन-अभियोजकत्वेन लिआङ्ग-युझेन्-महोदयस्य शिकायतया सुनवायी आयोजिता ।
सुनवायीसूचना (२० अगस्तपर्यन्तं विस्तारिता) २.
सुनवायीयां लिआङ्ग युझेन् इत्यनेन नियुक्तः वकीलः ली जियुआन् इत्यनेन दर्शितं यत् दुष्टशक्तयः प्रथमं किञ्चित्पर्यन्तं संगठिताः भवेयुः अपराधान् कर्तुं च एकत्र एकत्रिताः भवेयुः अयं प्रकरणः केवलं प्रकाशविद्युत्निर्माणपरियोजनां तस्य कर्मचारिणां च लक्ष्यं करोति। यद्विशिष्टं लक्ष्यं , न तु दुष्टबलम्।
तेषु न्यायालयेन बलात् लेनदेनस्य अपराधरूपेण चिह्नितानि तथ्यानि सन्ति : २०१७ तमस्य वर्षस्य सितम्बरमासे फाङ्गशान् काउण्टी इत्यस्मिन् जुलोङ्ग-फोटोवोल्टिक-विद्युत्-उत्पादन-परियोजनायाः सामान्यठेकेदारः ली युक्सियाङ्गः ली जियानहुइ (निर्माणनेता) इत्यनेन सह वार्तालापं कृत्वा योजनां कृतवान् convert the photovoltaic area office building (located in mafang wenjiazhuang town इत्यस्य ग्रामस्य सम्मुखे कठोरं फुटपाथपरियोजना houdongwangping ग्रामतः, getong town, fangshan county इत्यस्मात् yue yunping इत्यस्मै 80 युआन प्रति वर्गमीटर् इत्यस्य इकाईमूल्येन अनुबन्धितः आसीत्। yue yunping इत्यस्य अनन्तरं तथा लियू हैपिङ्ग इत्यनेन स्थले एव सर्वेक्षणं कृतम्, द्वयोः पक्षयोः परियोजनाविभागस्य ली युक्सियाङ्गस्य कार्यालये अनुबन्धे हस्ताक्षरं कर्तुं सज्जता अभवत् । प्रतिवादी लियू वुबियाओ इत्यनेन ज्ञातस्य अनन्तरं सः युए युन्पिङ्ग् इत्यस्य धमकीम् अयच्छत् यत् परियोजना आरब्धा अपि सम्पन्नं न भविष्यति इति, युए युन्पिङ्ग् इत्यस्मै अनुबन्धं त्यक्तुं बाध्यः अभवत् पश्चात् लियू वुबियाओ इत्यनेन बलात् प्रतिवर्गमीटर् १३० युआन् इत्यस्य एककमूल्येन परियोजनायाः अनुबन्धः कृतः, तथा च सहग्रामीणः काङ्ग ज़िजुन् इत्यादिभ्यः निर्माणार्थं समर्पिता समाप्तेः अनन्तरं स्थले मापनस्य अनन्तरं कठोरक्षेत्रं १,०३६.५१ वर्गमीटर् आसीत्, परियोजनायाः कुलमूल्यं १३४,७४६.३ युआन् आसीत् । फाङ्गशान काउण्टी जनसुरक्षा ब्यूरो इत्यनेन लुलियाङ्ग झोङ्गटुओ मूल्यमूल्यांकनकम्पनी लिमिटेड् इत्यस्मै मूल्याङ्कनं कर्तुं न्यस्तं भूमिसख्तीकरणपरियोजनायाः अनुमानितमूल्यं ६०,५०६ युआन् आसीत् ।
वकीलः ली जियुआन् इत्यनेन उक्तं यत् मार्गस्य पृष्ठस्य कठोरीकरणार्थं सार्वजनिकसुरक्षाजागृतिसम्बद्धः पूर्वसिविलनिर्णयः न निर्गतः, परन्तु वर्षस्य स्थितिः अन्वेषणं कृत्वा प्रमाणानि एकत्रितानि अधुना अस्याः परियोजनायाः प्रभावी निर्णयः अस्ति यत् सिद्धयति यत्... प्रकाशविद्युत्विद्युत्निर्माणपरियोजना लियू वुबियाओ कम्पनीयाः अस्ति । यतः एषा तस्य कम्पनीयाः परियोजना अस्ति, तस्मात् लियू वुबियाओ इत्यस्य स्वायत्तता अस्ति यत् सः यस्य निर्माणं कर्तुम् इच्छति तस्य कृते अनुमतिं दातुं शक्नोति । स्पष्टतया न्यायालयेन त्रुटिः कृता यतः व्यापारं कर्तुं बाध्यतायाः अपराधः नासीत् ।
ली जियुआन् उल्लेखितवान् यत् न्यायालयेन "कलहं चित्वा उपद्रवं जनयति" इति चिह्नितानि चत्वारि घटनानि सर्वाणि प्रकाशविद्युत् उत्पादनपरियोजनाक्षेत्रे एव अभवन् "यतोहि परियोजना मम अस्ति तथा च भवान् तत्र कब्जं करोति न च गच्छति, तस्मात् मम अधिकारस्य उल्लङ्घनं कृतम् अस्ति तथा च हितम्। अहं भवन्तं निष्कासयितुं मम अधिकारं विधिना प्रयुञ्जामि।" मम अधिकाराः हिताः च किमर्थं क्लेशं जनयन्ति?" सिविलरूपेण समाधानं भवतु।
वकीलः ली जियुआन् इत्यस्य मतं यत् लियू वुबियाओ इत्यस्य प्रकरणस्य विषये सर्वाधिकं विनोदपूर्णं अविश्वसनीयं च वस्तु उत्पीडनस्य अपराधः अस्ति न्यायालयेन निर्धारिताः आपराधिकतथ्यानि निम्नलिखितरूपेण सन्ति ।
लियू वुबियाओ इत्यस्य आपराधिकनिर्णयः
वकीलः ली जियुआन् इत्यनेन उक्तं यत् "चीनी-मिश्रित-घटनायां" अपि नूतनानि प्रमाणानि सन्ति अपराधान् न कर्तुं शक्नोति इति अनिवार्यम्। अस्मिन् सन्दर्भे ली जियानहुई पिबति स्म, वाहनचालनं च अवैधम् अस्ति तं अवरुद्ध्य सार्वजनिकसुरक्षासंस्थायाः समर्प्य एतत् स्पष्टतया अवैधम् नास्ति। अवश्यं १५,००० युआन् क्षतिपूर्तिः अस्ति, परन्तु एतत् कस्यचित् आहतस्य क्षतिपूर्तिः, न तु मत्तवाहनस्य कृते दातुं बाध्यं धनम् । अपि च, तत्कालीनजनसुरक्षाअङ्गैः मध्यस्थतायाः माध्यमेन विषयस्य निराकरणं कृतम्, अधुना ली जियानहुई स्वयमेव साक्ष्यं दातुं न्यायालये उपस्थितः भवितुम् इच्छति
सुनवायी अन्ते मुख्यसुनवायी अधिकारी परिवारस्य सदस्यान् प्रमाणानि सामग्रीं च पूर्णं कर्तुं आह यत् प्रकाशविद्युत् उत्पादनपरियोजना लियू वुबियाओ कम्पनीयाः अस्ति इति सिद्धयितुं अभियोजकालयः व्यापकसत्यापनानन्तरं विरोधं कर्तुं निर्णयं करिष्यति।
तदतिरिक्तं मशान-काउण्टी-पार्टी-समितेः पूर्वसचिवः वाङ्ग-जिन्फेङ्गः, यः लियू वुबियाओ-इत्यस्मात् २० लक्षं रुप्यकाणां आग्रहं कृतवान्, तस्य अनुशासनानाम्, कानूनानां च गम्भीर-उल्लङ्घनस्य शङ्कायाः कारणेन २०२२ तमस्य वर्षस्य नवम्बर-मासे अन्वेषणं कृतम् वाङ्ग जिनफेङ्गस्य घूसस्य, सत्तायाः दुरुपयोगस्य अन्येषां आपराधिकतथ्यानां च श्रवणार्थं न्यायाधीशस्य दण्डः दत्तः ।
अनेन लिआङ्ग युझेन् तस्याः परिवारेण सह किञ्चित् आशा प्राप्ता ।
वर्षेषु लिआङ्ग युझेन् इत्यनेन मुकदमस्य विरुद्धं युद्धं कर्तुं १० लक्षाधिकं व्ययः कृतः, येन तस्याः परिवारः निराश्रयः, ऋणग्रस्तः च अभवत् । तस्याः महती आशा अस्ति यत् एकस्मिन् दिने स्वस्य स्वर्गीयस्य पतिस्य लियू वुबियाओ इत्यस्य प्रतिशोधं कृत्वा ऋणं परिशोधयित्वा ततः शान्तिपूर्णं जीवनं यापयिष्यति ।
परन्तु अद्यैव सा लुलियाङ्ग-नगरस्य जनअभियोजकालयात् आपराधिकशिकायतया परिणामस्य सूचनां प्राप्तवती, अभियोजकराज्येन विरोधं न कर्तुं निर्णयः कृतः
एतस्य परिणामस्य सम्मुखे लिआङ्ग युझेन् निरुत्साहितः न अभवत् - "अहं आह्वानं कर्तुं स्थास्यामि" इति ।