समाचारं

रेलवे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनम् अद्य आरभ्यते, तत्र १७५ मिलियनं यात्रिकाः आगमिष्यन्ति इति अपेक्षा अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेलवे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य यात्रिकपरिवहनम् अद्य आरभ्यते।

२९ सितम्बर् दिनाङ्के द पेपर रिपोर्टर इत्यनेन चाइना स्टेट् रेलवे ग्रुप् कम्पनी लिमिटेड् (अतः परं "स्टेट् रेलवे ग्रुप्" इति उच्यते) इत्यस्मात् ज्ञातं यत् रेलवे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनं २९ सितम्बर् दिनाङ्के आरब्धम्, अक्टोबर् ८ दिनाङ्के समाप्तं च, यत् १० दिवसान् यावत् चलति स्म .रेलमार्गे १७५ मिलियन यात्रिकाणां वहनं भविष्यति इति अपेक्षा अस्ति, अतः यात्रिकाणां संख्या २१ मिलियनं अधिका भविष्यति।

चीनरेलवेसमूहस्य यात्रीपरिवहनविभागस्य प्रभारी व्यक्तिः अवदत् यत् अस्मिन् वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य पर्यटनप्रवाहः, परिवारभ्रमणप्रवाहः, छात्रप्रवाहः च परस्परं सम्बद्धः, आच्छादितः च अस्ति रेलवेयात्रिकप्रवाहः उच्चस्तरं निर्वाहयितुम् अपेक्षितम् the characteristics of “आदौ अन्ते च अधिकं दीर्घदूरयात्रा, मध्ये च अधिका अल्प- मध्यम-दूरयात्रा” केषुचित् कालेषु तथा अस्मिन् खण्डे यात्रिकाणां प्रवाहः अत्यन्तं एकाग्रः भवति रेलविभागः जनकेन्द्रितविकासदर्शनस्य पालनम् करोति, यात्रिकयात्रामागधायां प्रबलवृद्ध्या सह सक्रियरूपेण अनुकूलतां प्राप्नोति, स्वर्णसप्ताहपरिवहनयोजनानि सावधानीपूर्वकं निर्माति, परिवहनक्षमतां वर्धयति, सेवापरिपाटनानि सुदृढां करोति, तथा च सुरक्षितस्य, व्यवस्थितस्य, उष्णयात्रायाः च सशक्तसमर्थनं प्रदाति अवकाशदिनेषु यात्रिकाणां स्थिरं आर्थिकसञ्चालनं च।

रेलवे १२३०६ इत्यस्य विक्रयपूर्वस्थितेः आधारेण राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य परिवहनकाले लोकप्रियाः प्रस्थाननगराः मुख्यतया बीजिंग, शङ्घाई, ग्वांगझू, चेङ्गडु, वुहान, हाङ्गझौ, शीआन्, शेन्झेन्, नानजिंग्, चाङ्गशा च लोकप्रियाः सन्ति आगमननगराणि मुख्यतया बीजिंग, शङ्घाई, गुआंगझौ, चेङ्गडु, हाङ्गझौ, वुहान, शेन्झेन्, शीआन्, नानजिंग, चांगशा; शेन्याङ्ग, ग्वाङ्गझौतः चाङ्गशापर्यन्तं, ग्वाङ्गझौतः शान्तौपर्यन्तं, बीजिंगतः ताइयुआन्पर्यन्तं, यात्रिकाणां प्रवाहः शेनयाङ्ग-डालियनयोः मध्ये तुल्यकालिकरूपेण केन्द्रितः अस्ति ।२९ सितम्बर् तः १ अक्टोबर् पर्यन्तं अवकाशपूर्वयात्रायाः शिखरकाले अपि च ६ अक्टोबर् तः ८ अक्टोबर् पर्यन्तं अवकाशोत्तरं पुनरागमनस्य चरमकालस्य केषाञ्चन रेलयानानां टिकटं अद्यापि उपलभ्यते ।अक्टोबर् २ तः ५ पर्यन्तं मध्य अवकाशकाले तुल्यकालिकरूपेण पर्याप्ताः सन्ति शेषं टिकटं सर्वदिशि।

यात्रायाः माङ्गं पूरयितुं परिवहनक्षमतायाः आपूर्तिं वर्धयन्तु। राष्ट्रीयरेलमार्गाः शिखरसञ्चालनचार्टं कार्यान्वन्ति तथा च उच्चगतिरेलस्य सामान्यगतिपरिवहनसंसाधनानाम् समन्वयं कुर्वन्ति औसतेन प्रतिदिनं १२,००० तः अधिकाः यात्रीरेलयानानि, रेलवेब्यूरोसमूहकम्पनीषु च ३६० तः अधिकाः यात्रीरेलयानानि चालयितुं योजना अस्ति योजितं भविष्यति। रेलवे 12306 पूर्वविक्रयटिकटस्य प्रतीक्षासूचिकटिकटस्य च बृहत् आँकडानां गतिशीलरूपेण विश्लेषणं कृत्वा यात्रिकयात्रायाः आवश्यकतां समये एव गृह्णन्तु, अस्थायीयात्रीरेलयानानि योजयितुं, ईएमयू-पुनः संयोजयितुं, स्लीपर-रेलयानैः सह उच्चगति-रेलयानानि योजयितुं, योजयितुं च इत्यादीनि उपायानि कुर्वन्तु सामान्यगतियात्रीरेलयानेषु अतिरिक्तवाहनानि सुरक्षा सुनिश्चित्य रात्रौ उच्चगतिरेलयानानां संचालनार्थं व्यवस्थापनं भविष्यति, तथा च विभिन्नेषु रेलविभागेषु लोकप्रियक्षेत्रेषु, रेखासु, समयकालेषु च परिवहनक्षमता वर्धिता भविष्यति क्षेत्राणि प्रबन्धनस्य अन्तः यात्रिकाणां प्रवाहस्य निकटतया निरीक्षणं करिष्यन्ति, तथा च यात्रिकाणां अवकाशयात्रायाः आवश्यकतां अधिकतमं पूर्तयितुं समये अल्प-मध्यम-दूर-यात्री-रेलयानानि योजयिष्यन्ति |. बाजारस्य माङ्गल्याः अनुकूलतया सक्रियरूपेण अनुकूलतां कुर्वन्तु, विशेषपर्यटनरेलयानानां सशक्ततया संचालनं कुर्वन्ति, मनोरमस्थानैः होटेलैः च सह सम्बद्धाः भवन्ति, नूतनानि पर्यटन-उपभोग-परिदृश्यानि निर्मान्ति, अवकाश-पर्यटन-अर्थव्यवस्थायाः विकासे च सहायतां कुर्वन्ति रेखाभिः सह जनानां यात्रायाः सुविधायै जनकल्याणार्थं "मन्दरेलयानानि" ग्रामीणपुनरुत्थानरेलयानानि च निरन्तरं कुर्वन्तु ।

यात्रा-अनुभवं सुधारयितुम् सेवा-उपायान् कार्यान्वितुं। रेलवे 12306 इत्यस्य कार्याणां सदुपयोगं कुर्वन्तु, यथा एकस्मिन् रेलयाने सम्बद्धता, टिकटक्रयणस्य प्रतीक्षा, तथा च ऑनलाइन-दुकानचयनं, दीर्घ-अल्प-दूर-यात्रिकाणां यात्रा-आवश्यकताम् अवलोक्य, वैज्ञानिकरूपेण टिकट-विक्रय-रणनीतयः निर्मातुं, ग्रहणं कुर्वन्तु तृतीयपक्षीयमञ्चेषु दुर्भावनापूर्णटिकटहृदयव्यवहारं निवारयितुं नियन्त्रयितुं च प्रभावी उपायाः, तथा च रेलवे 12306 प्रणाल्याः सुरक्षां स्थिरतां च सुनिश्चित्य टिकटक्रयणवातावरणं निष्पक्षं न्याय्यं च निर्मातुं शक्नुवन्ति। यात्री-आरोहण-अवरोहण-सङ्गठनं सेवा-मार्गदर्शनं च सुदृढं कुर्वन्तु, सुरक्षा-निरीक्षण-सत्यापन-मार्गान्, कर्मचारिणः, स्वयंसेवकान् च गतिशीलरूपेण वर्धयन्तु, प्रवेश-निर्गम-प्रवाह-रेखाः अनुकूलितुं, सुरक्षितं सुचारु च यात्रिक-आरोहणं, अवरोहणं च सुनिश्चितं कुर्वन्तु वयं वृद्धाः, रोगी, विकलाङ्गाः, गर्भिणीः च इत्यादीनां प्रमुखयात्रिकाणां कृते उत्तमसेवाः प्रदास्यामः, ऑनलाइन-आरक्षण-प्रबन्धनं सुदृढं करिष्यामः, अफलाइन-प्रतिक्रिया-दक्षतायां सुधारं करिष्यामः, हरित-चैनेल्-परिचर्या-सेवाः च प्रदास्यामः |. स्टेशन-रेल-भोजन-सेवानां अनुकूलनं, भोजनस्य प्रकारं समृद्धं, स्वादं गुणवत्तां च सुधारयितुम्, प्राधान्यमूल्यानि कार्यान्वितुं, "उत्तमभोजनस्य पेटी" प्रदातुं च प्रयत्नः करणीयः बसयानैः, मेट्रोयानैः, टैक्सीभिः अन्यैः परिवहनविधैः सह समन्वयं, सम्बद्धतां च सुदृढं कुर्वन्तु येन व्यवस्थितसम्बन्धः सुनिश्चितः भवति तथा च यात्रिकयात्रायाः "अन्तिममाइल" सुचारुः भवति राष्ट्रदिवसस्य स्वागतार्थं केषुचित् स्टेशनेषु रेलयानेषु च विविधाः सांस्कृतिकाः क्रियाकलापाः आयोजिताः भविष्यन्ति, येन सभ्ययात्रायाः सक्रियरूपेण प्रचारः भविष्यति, स्वस्थं, सभ्यं, उष्णं, आरामदायकं च यात्रावातावरणं निर्मायते।

आपत्कालीनसमर्थनं सुदृढं कुर्वन्तु परिवहनस्य सुरक्षां च सुनिश्चितं कुर्वन्तु। उपकरणरेखाः, सम्पर्करेखाः, संचारसंकेताः, ईएमयू इत्यादीनां उपकरणानां सुविधानां च निरीक्षणं, अनुरक्षणं च पूर्वमेव कुर्वन्तु येन सुनिश्चितं भवति यत् तेषां स्थितिः उत्तमः अस्ति। देशस्य प्रमुखेषु रेलवेकेन्द्रेषु निश्चितसङ्ख्यायां ईएमयू, नियमितगतियात्रीकाराः, इञ्जिनाः, चालकदलानि च आरक्षयन्तु, ये आपत्काले सज्जाः भवितुम् कदापि ऑनलाइन गन्तुं सज्जाः सन्ति। यात्रिकाणां भारी प्रवाहः, चरममौसमः, उपकरणविफलता इत्यादीनां परिदृश्यानां कृते आपत्कालीनतया सज्जतां कुर्वन्तु, कार्ययोजनासु सुधारं कुर्वन्तु, रेलधमनीनां सुरक्षितं सुचारु च प्रवाहं सुनिश्चित्य परिवहनक्रमे यात्रिकयात्रायां च प्रभावं न्यूनीकर्तुं व्यावहारिकअभ्यासं सुदृढं कुर्वन्तु।

रेलविभागः स्मरणं करोति यत् रेलवे १२३०६ वेबसाइट् (मोबाइल क्लायन्ट् सहितम्) एकमात्रं आधिकारिकं ऑनलाइन-रेल-टिकट-विक्रय-चैनलम् अस्ति यात्रिकाणां कृते आधिकारिक-चैनेल्-माध्यमेन टिकटं क्रेतुं अनुरोधः क्रियते रेलविभागः यात्रीप्रवाहस्य माङ्गल्याः आधारेण गतिशीलतया च परिवहनक्षमतायाः व्यवस्थां करिष्यति तथा च टिकटपूर्वविक्रयणं प्रतीक्षासूचीक्रयणं च यात्रायाः आवश्यकतां विद्यमानाः यात्रिकाः स्टेशनघोषणासु ध्यानं दातव्याः अथवा रेलवे १२३०६ वेबसाइटद्वारा रेलसञ्चालनस्य सूचनां पश्यन्तु। उत्सवस्य समये रेलमार्गयात्रिकाणां कृते महती माङ्गलिका वर्तते यत् ते एकत्र यात्रां कुर्वन्तु, यथासम्भवं व्यस्तसमये यात्रां कुर्वन्तु, स्टेशने प्रतीक्षां कर्तुं पर्याप्तं समयं आरक्षन्तु, प्रस्थानस्य कठोरतापूर्वकं अनुसरणं कुर्वन्तु,... टिकटे निर्दिष्टानि स्टेशनानि समाप्तयन्ति, तथा च संयुक्तरूपेण उत्तमं यात्रावातावरणं निर्वाहयितुम् "लघुसवारी, दीर्घसवारी" न "क्रीणन्ति" ।