समाचारं

अचलसम्पत्कम्पनी "गृहं क्रीत्वा स्टॉकनिधिषु 200,000 युआनपर्यन्तं प्राप्नुवन्तु" इति अभियानं प्रारब्धवती, विक्रयः: स्थगितः अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए-शेयराः निरन्तरं वर्धन्ते, केचन विकासकाः “गृहं क्रीत्वा निःशुल्कं शेयर्स् प्राप्तुं” इति विपणन-रणनीतिं कल्पितवन्तः ।

अद्यैव चीनव्यापारिणः शेकोउ तथा रुइचेङ्ग् रियल एस्टेट् इत्यनेन विकसितस्य नानजिंग जियाङ्गक्सिन् यिन्युआन् परियोजनायाः एकः इवेण्ट् पोस्टरः अन्तर्जालमाध्यमेन प्रसारितः अस्ति, तस्मिन् पोस्टरे लिखितम् अस्ति यत् "गृहं क्रीत्वा निःशुल्कं स्टॉक् प्राप्नुत," यत्र २,००,००० युआन् यावत् स्टॉक् निधिः उपलब्धः अस्ति .

पोस्टरस्य सामग्रीनुसारं "अधुना आरभ्य ये स्वामिनः जियाङ्गक्सिन् यिन्युआन् क्रयति ते शेयरबजारस्य लाभं भोक्तुं शक्नुवन्ति। स्वामिनः स्वस्य अनुभवस्य आधारेण किमपि स्टॉकं क्रेतुं शक्नुवन्ति। स्टॉक् मूलधनं जियाङ्गक्सिन् यिन्युआन् अनुदानेन, १४० वर्गेण प्रदत्तं भवति मीटर् 100,000 युआन् पर्यन्तं, 180 वर्गमीटर् 200,000 युआन् पर्यन्तं सहजतया पूंजीरहितस्य स्टॉकस्य व्यापारं करोति, तथा च स्टॉकलाभः क्रयतिथितः 30 दिवसेषु ग्राहकस्य स्वामित्वं प्राप्स्यति।”.

परन्तु पोस्टरे लघुमुद्रणपङ्क्तिः अस्ति यत् छूटः गृहमूल्ये छूटरूपेण दीयते, केसस्थले अन्यैः छूटैः सह न अतिव्याप्तः इति बोधयति

इयं परियोजना जियांगक्सिन्झौ द्वीपस्य दक्षिणे, जियान्ये मण्डलस्य, नानजिंगनगरस्य, मेइजिझोउ रोडस्य वेण्टाई रोडस्य च चौराहे स्थिता अस्ति, एषा परियोजना १४० वर्गमीटर् तः २३० वर्गमीटर् यावत् विशालसपाटतलयोः केन्द्रीभूता अस्ति, यस्य औसतमूल्यं ४५,००० अस्ति युआन/वर्ग मीटर।

केचन गृहक्रेतारः पोस्टरस्य प्रचारसामग्रीविषये स्वसंशयं प्रकटितवन्तः।

केचन गृहक्रेतारः मन्यन्ते यत् यतः "गृहं क्रीत्वा भवतः स्टॉक् भवति" तस्मात् क्रयणतिथितः ३० दिवसेषु स्टॉकलाभः ग्राहकस्य एव भवति, लाभस्य समयः च सीमितः भवति यदि ३० दिवसाभ्यः अधिकः भवति तर्हि लाभः भविष्यति वा? पुनः प्राप्तव्यः?

२९ सितम्बर् दिनाङ्के द पेपर इत्यस्य एकः संवाददाता गृहक्रेतारूपेण परियोजनायाः विक्रयकार्यालयं आहूय पृष्टवान् यत् पोस्टरस्य सामग्रीः सत्या अस्ति वा इति विक्रेता अवदत् यत् पोस्टरस्य सामग्रीयाः क्रियाकलापः स्थगितः अस्ति, तत्र च कोऽपि क्रियाकलापः नास्ति of buying a house and giving away stocks.

विक्रयं वर्धयितुं विकासकाः विविधाः आडम्बरपूर्णाः प्रचारविधयः कल्पितवन्तः । पूर्वं केचन विकासकाः "गृहं क्रीत्वा निःशुल्कं सुवर्णं प्राप्नुवन्तु" "गृहं क्रीत्वा निजीविमानं प्राप्नुवन्तु" इत्यादीनां क्रियाकलापानाम् आरम्भं कृतवन्तः, ये आवासमूल्यानां वेषेण छूटाः आसन्

सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरोद्वारा २६ सितम्बर् दिनाङ्के आयोजिते सभायां उक्तं यत् अचलसम्पत्बाजारस्य पतनं स्थगयितुं स्थिरतां च प्रवर्धयितुं वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, सुधारं कर्तुं च आवश्यकम् अस्ति वाणिज्यिक आवासनिर्माणस्य गुणवत्ता, तथा "श्वेतसूची" परियोजनानां कृते ऋणस्य राशिं वर्धयति निष्क्रियभूमिपुनरुत्थानस्य समर्थनं करोति।

सीआरआईसी शोधकेन्द्रेण प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् चतुर्थे त्रैमासिके केन्द्रसर्वकारस्य अनुकूलनीतीनां समर्थनेन कुलव्यवहारस्य मात्रा निम्नस्तरात् पुनः उत्थापिता भविष्यति इति अपेक्षा अस्ति तथा च तृतीयत्रिमासिकस्य तुलने प्रायः २०% वृद्धिः भवति, तथा च वार्षिकव्यवहारस्य मात्रा वर्षे वर्षे न्यूनीभवति । प्रथमस्तरीयनगराणि "चतुर्णां प्रतिबन्धानां" शिथिलीकरणस्य अन्तर्गतं पुनर्प्राप्तेः तरङ्गं प्रवर्तयितुं शक्नुवन्ति।दुर्बलद्वितीयस्तरस्य विशालतृतीयचतुर्थस्तरीयनगरानां व्यवहारस्य परिमाणं निरन्तरं तलतः भविष्यति तथा च न्यूनतायाः कोऽपि उपायः नास्ति . द्वितीयहस्तगृहविपण्यस्य अनन्तरं प्रवृत्तेः पूर्वानुमानस्य दृष्ट्या सीआरआईसी इत्यस्य मतं यत् अल्पकालीनरूपेण अद्यापि नूतनावासस्य अपेक्षया उत्तमः भविष्यति, चतुर्थे त्रैमासिके अपि मूल्य-मात्रा-विनिमयः निरन्तरं भविष्यति। मुख्यतया वर्तमानव्यवहारजडतायाः आधारेण सूचीकरणस्य वृद्ध्या द्वितीयहस्तगृहानां मूल्यं न्यूनीकृतम्, यत् नूतनगृहाणां माङ्गल्यमानानाम् ग्राहकानाम् मार्गं निरन्तरं भ्रमति तथापि भूमिमूल्यानां मूल्ये महती न्यूनता न अभवत् , परवर्ती कालखण्डे विपण्यां प्रविष्टानां नूतनानां परियोजनानां मूल्यस्य अधः गमनस्थानं सीमितं भवति अतः नूतनगृहविपण्यस्य तुलने सेकेण्डहैण्डगृहानां मूल्यं अपि अधिकं स्पष्टं भविष्यति, अतः तस्य आकर्षणं ग्राहकसमूहाः येषां तात्कालिकमागधा वर्तते तेषां वृद्धिः निरन्तरं भविष्यति।