समाचारं

एकः वृद्धः पतनेन चिमटेन घातितः अभवत्, तस्य मृत्युः च अभवत् इति आधिकारिकप्रतिक्रिया

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

२७ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् जियांग्सु-नगरस्य नान्टोङ्ग-नगरस्य चोङ्गचुआन्-मण्डलस्य तियान्स्शेङ्गङ्ग-नगर-वीथि-इत्यस्य आवासीयक्षेत्रे उच्च-उच्चस्थानात् पतितायाः अग्निशामक-यंत्रेण एकस्याः महिलायाः पृष्ठभागे छूरापातः कृतः इति २९ दिनाङ्के जिमु न्यूज इत्यस्य एकः संवाददाता साक्षात्कारात् ज्ञातवान् यत् दादी दुर्भाग्येन उच्चैः ऊर्ध्वतायां कार्यं कुर्वत्याः श्रमिकेन चिमटाः पातिताः।

एकेन नेटिजनेन प्रकाशितस्य एकस्य भिडियोस्य अनुसारं एकः पितामही वामस्कन्धस्य पृष्ठभागे पोकरं कृत्वा आपत्कालीनशय्यायां शयानः आसीत् आपत्कालीनकर्मचारिणः घटनास्थले चोटं सम्पादयन्ति स्म।

पितामही पोकरेन छूरेण हता (लाइव विडियोस्य स्क्रीनशॉट्)

२९ दिनाङ्के प्रातःकाले न्यायक्षेत्रे ग्रामसमितेः एकः कर्मचारी जिमु न्यूज इत्यस्मै अवदत् यत् या दादी ८० वर्षाणाम् अधिका आसीत्, सा च समुदायस्य निवासी अस्ति, सा घटनायाः अनन्तरं उद्धारार्थं चिकित्सालयं प्रेषिता।

जिमु न्यूजस्य एकः संवाददाता तियानशेङ्गगङ्ग-नगरस्य उपजिल्लाकार्यालयं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् यत्र एषा घटना अभवत् तत्र फुमिन् जिंगयुआन-समुदायः पुनर्वास-आवास-समुदायः अस्ति, पतन्ती वस्तु आकस्मिकतया उच्च-उच्चतायाः श्रमिकेण पातिता आसीत्, इच्छया उच्च-उच्चता नासीत् -altitude thrown object.

तियानशेङ्गगङ्गपुलिसस्थानकस्य कर्मचारिणः अवदन् यत् प्रकरणं नियन्त्रयन्त्याः पुलिसैः तस्य व्यक्तिः उत्तरदायी इति ज्ञात्वा अन्वेषणं क्रियते।

जिमु न्यूजस्य एकः संवाददाता सम्बन्धितस्थानीयाधिकारिविभागेभ्यः ज्ञातवान् यत् २७ दिनाङ्के पोकरेन छूरेण हता या दादी दुर्भाग्येन उद्धारस्य असफलतायाः अनन्तरं मृता।

हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् इत्यस्य मतं यत् यदि पतति वस्तु इच्छया भवति तथा च परिस्थितयः गम्भीराः सन्ति तर्हि जनसुरक्षायाः खतरे स्थापयितुं अपराधस्य विषये चीनगणराज्यस्य आपराधिककानूनस्य प्रासंगिकप्रावधानानाम् उल्लङ्घनं कर्तुं शक्नोति, अपराधः इच्छया चोटस्य अपराधस्य वा इच्छितहत्यायाः . अनभिप्रेतपतनवस्तूनाम् कृते यदि गम्भीराः परिणामाः न भवन्ति तर्हि सामान्यतया आपराधिकदायित्वं न अनुसृतं भवति । अस्मिन् सन्दर्भे यतः पतन्तः वस्तूनि इच्छया क्षिप्तुं न अपितु ऊर्ध्वतायां कार्यं कुर्वतां श्रमिकैः आकस्मिकतया पातितानि आसन्, तस्मात् मुख्यतया नागरिकदायित्वं सम्मिलितम् आसीत् ऊर्ध्वतासु कार्यं कुर्वन्तः कर्मचारिणः, टोर्टफीसररूपेण, पितामह्याः तस्याः परिवारजनानां च सर्वेषां हानिषु क्षतिपूर्तिं कर्तुं उत्तरदायित्वं वहन्ति